________________ आमिस 319 अभिधानराजेन्द्रः भाग२ आमेल आमिस-न (आमिष)- आमिषति स्नेहम्-अम-टिषच्दीर्घश्च वा-मांसे | आमिसलोल-त्रि. (आमिषलोल)- आमिषलम्पटे, ज्ञा०१ श्रु०४ अ५१ स्नेहातिरेकात्तस्य तथात्वम्। वाचल। "ढंकेहि यकंकेहि य, आमिसत्थेहि | सूत्र टी.। ते दुही // 3 // " ढङ्क: ढहैश्च पक्षिविशेषैरन्यैश्च मांसवशार्थिभिर्मत्स्य- | आमिसाऽऽवत्त-पुं(आमिषाऽऽवर्त)- आमिषं-मांसादि तद-र्थमावर्त: बन्धादिभिः। सूत्र 1, श्रु.१ अ०३ उ.। आहारे, "इत्तो चिय शकुनिकादीनामामिषावर्तः। आवर्तभेदे, स्था०४ठा०४ उ०३८५ सूत्र टी०। पुल्लाऽऽमिस''||२६+|| पञ्चा०६ विव। मांसादिके, स्था० 4 ठा०४ उ. आमिसाऽऽहार-त्रि. (आमिषाऽऽहार)- मांसादिभोजिनि ज्ञा०१ श्रु०४ अ० 385 सूत्रटी। ज्ञा. अशनादिकेच भोग्यवस्तुनि, ध०२ अधि०६१श्लोकटी। 51 सूत्र टी. "जंइच्छसिघेत्तुंजे, पुट्विंतं आमिसेण गिण्हाहि। आमिसपासनिबद्धो, आमुट्ठ-त्रि. (आमृष्ट)- आ-मृष-क्ता आधर्षिते, आमड़िते च। काहिइ कज्ज अकज्जं वा||१||" सूत्र 1 श्रु०४ अ.१ उ.४ गाथाटी। "आमृष्टास्तिलकरुचः सजो निरस्ता:" माघः। आ-मृज-क्त। उत्कोचे, सुन्दररूपादौ, लोभे लोभनीये विषये चा वाचा अभिष्वङ्गहेतौ, परिमार्जिते, विशोधितेचा आ-मृश-क्ता संस्पष्टे चा वाच / विपर्यासीकृते धनधान्यादिकेचा उत्त। "अकिंचणा उज्जुकडा निरामिसा||४१+l" चा ओघ०।" हेट्ठारिया आम (मुं)8' (२९७+भाष्या गा.)। अधस्तादुपरि निष्क्रान्ता आमिषात्- विषयादिपदार्थात् इति निरामिषा-विषयादय: चयत्'आमुटुं' विपर्या- सीकृतं भुडक्ते ओघा"ऋतोऽत्।।१।१६।। पदार्था हि विषया जीवानां गृद्धिहेतुत्वादामिषोपमा: एतस्मादहं निर्विषया ऋतः अत्त्वम्। आमृष्टम्। आमट्ठा प्रा। सती। उत्त. 14 अ आमुम्हिय-त्रि. (आमुष्मिक)- अमुष्मिन्-परलोकेभव: ठक् सप्तभ्या: सामिसंकुललं दिस्स, वज्भमाणं निरामिसं। अलुक् टिलोपः। वाच०। अमुत्र भव: आमुष्मिकः। द्वितीयेऽतीचारभेदे, आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा||७|| परलोकसम्बन्धिनि स्वर्गसुखादौ, ध०३ अधि० 148 श्लोक। हे३ राजन् अहं सर्वम् आमिषम्-अभिष्वङ्गहेतुं धनधान्या- दिकम् परभवविपाक प्रदर्शके, द्वा०। "महानामुष्मिकोऽपि च।।१७।।" उज्भित्वा-त्यक्त्वा निरामिष:-त्यक्तसङ्गा सती अप्रति- बद्धविहारतया आमुष्मिकोऽपि-परभवे विपाकप्रदर्शकोऽपि। द्वा०। 7 द्वा / विहरिष्यामि, किं कृत्वा साऽऽमिषम् (आमिषेण- पिशितरूपेण)। उत्त. "शास्त्रमासन्नभव्यस्य, मानमामुष्मिके विधौ"||२०+॥ आमुष्मिके पाई। आभिषम्-अभिष्वङ्गहेतुं धन-धान्यादि। उत्त, पाई. 14 अ०४७ विधौ-पारलौकिके कर्मणि। शास्त्र मानम्। धर्माऽधर्मयोरतीन्द्रियत्वेन गाथाटी,। आमिषसहितं कुललं-गृद्धम् अपरं पक्षिणं वा परैरिति तदुपायत्वबोधने प्रमाणान्त- रासामर्थ्यात्। द्वा०१४ द्वा। अन्यैर्वध्यमान- पीड्यमानं दृष्ट्वा सामिष: पक्षी हि आमिषाहारिपक्षिभिः आमुसंत-त्रि. (आमृशत्)- सकृदीषद्द्वा स्पृशति, दश०४ अ०११ सूत्रटी। पीड्यते। अथवा-साऽऽमिषम्-सस्पृहं, भोजनाद्यर्थे लुब्धं, कुललं "सुयं मे आउसंतेणं" (सूत्र-१४)1 पक्षिणं परैर्वध्यमानं-पीड्यमानं दृष्ट्वा यतो हि पक्षिणो यदा गृह्यन्ते तदा तान् भक्ष्यं दर्शयित्वा पाशादिना बध्यन्ते, आमिषाहारी शकुनिस्तु *आमृशता-भगवत्पादारविन्दं करयुगलादिना स्पृशता। आचा०१ श्रु.१ आमिषदर्शने नैव लोभयित्वा मीनवत् बध्यते, सह आमि अ.१ उा स्था। षेणआगिपरसास्वादलोभेन वर्तते इति साऽऽमिषस्तं साऽऽमिषम्। उत्त० आमुसमाण-त्रि. (आमृशत्)- ईषत् स्पृशति, भ०ा "आमुसमाणे वा 14 अ० पर्णे जम्तीरफले चा वाच०। पूजादौ निवेदनीयेऽक्षतादौ चा दर्श.। संमुसमाणे वा" (सूत्र-३२५+) आमृशन; ईपत्स्पृशन्नित्यर्थः। भ०८ "पुष्पफाऽऽमिसथुइभेआ''||३७xi पुष्पाऽऽमिषस्तुतिभेदात् त्रिधा पूजा। श०३ उ। आमिषम्चाऽख- ण्डाऽक्षतनारङ्गनालिकेरबीजपूरकफलविमलगलितज आमूल-न. (आमूल)- अभिव्याप्त्या कारणे, षो. "आमूलमिदं परमं, लदधिघृ- ताऽनेकविधिनैवेद्यस्वभावम्। दर्श०१ तत्त्वा "एतो चिय फु- सर्वस्य हि योगमार्गस्य // 16 // आमूलमअभिव्याप्त्या कारणम्। षो० ल्लामिस-थुइपडिवत्तिपूयमज्भम्मि १२६४।।''इत एव संपूर्णा- | 13 विवा ऽऽज्ञाकरणस्य भावसाधुसाध्यत्वादेव, 'फुल्लामिसथुइपडिवत्ति आमेट्ट (गा) घर-न. (आमेष्टकागृह)- अपक्केष्टकागृहे, व्य। पूयमभंमि' त्ति-पुष्पाणि-जात्यादिकुसुमानि, उपलक्षणत्वाद्व "सेलियकाणिट्टघर, पक्केट्टाऽऽमेयपिंडदारुघरे"।।५५५+|| आमास्त्ररत्नादीनामिहैवान्तर्भावो वेदितव्य: आमिषम्- आहार:, इहाऽपि अपक्वास्ताभिरिष्टकाभि: कृतं गृहम् - आमेष्टकागृहम्। व्य. 4 उ। तथैव फलादिसकलनैवेद्यपरिग्रहो दृश्य:। पञ्चा. विवा गृहस्यघरोऽपती ||14|| इति घर। प्रा०। आमिसत्थि (न)-त्रि. (आमिषार्थिन्)- आमिषम्-मांसादिकम् | आमेल आवेडपुं० (आपीड) आ-पीड-अच्। शेखरके ज्ञा० 1 श्रु०१६ अ० अर्थयत:-प्रार्थयतः। मांसादिप्रार्थयितरि, ज्ञा०१ श्रु०४ अ०५१ सूत्र टी०। 124 सूत्रटी / 'एत्पीयूषापीडबिभी-तककीदृशेदृशे"||१|१०|| आमिसप्पिय-त्रि. (आमिषप्रिय)- कङ्कपक्षिणि, मांसाभिलाषिणि च। इति हैमप्राकृतसूत्रेणे - कारस्यैत्वम्। प्रा०। "नीपापीडे मो वाच वल्लभमांसादिके ज्ञा०१ श्रु.४ अ०५१ सूत्र टी०। वा"| |23|| इति हैमप्राकृतसूत्रेण पस्य वा. मः।