________________ आमयि 318 अभिधानराजेन्द्रः भाग 2 आमाऽभिभूय रोगयोगतस्त्रिप्रकारा आमयो-रोग: स येषां विद्यते, ते आमयिनः। व्य. 1 कूरपिउडादिना-कूरसित्थादिदानेन प्रतिबोधित इत्यर्थः। विशे। आ० उ"नाउं तिविहामइणं"।१२३४|| आभइणं' ति- आमती-रोगत्तो, काआ.चू / आमा आवळा उत्त। रा०। "इहेवजंबूदीवे दीवे भारहे वासे आमती जस्स अस्थि सो आमती मणुस्सो भण्णति नि० चू. 20 उ०। आमलकप्पानाम नयरी होत्था।" (सूत्र-१४८) ज्ञा०२ श्रु०१ अ। आमरकुंड-न. (आमरकुण्ड)- तैलङ्गजनपदस्थे स्वनामख्याते नगरे, | आमल-पु. (आमल)-बहुबीजकेवृक्षभेदे, "आमलपाणगंवा 20." (सूत्र ती.। "आमरकु ण्डनगरे, तैलङ्गजनपदविभूषणे रुचिरे / / 4344) आचा०२ श्रु०१ चू.१ अ०७ उ.! गिरिशिखरभुवनमध्य-स्थिता जयति पद्मिनी देवी // 1 // " ती०५३ आमलग-पु. (आमरक)- सामस्त्येन मायाम् स्था०१० ठा० / कल्प / (अस्मिन् विषये बहुवृत्तम् 'पउमिणी' शब्दे पञ्चमभागे वक्ष्यते) (सूत्र-७५५४) तदर्थप्रतिबद्धे कर्मविपाकदशाया नवमेऽध्ययने चाम। आमरणंत-अव्य (आमरणान्त)- मृत्युलक्षणावसानं यावदित्यर्थे पञ्चा०। स्था . "आमरणतमजस्सं, संज परिपालणं विहिणा''||Yell आमरणान्तम् तद्वक्तव्यता यथामृत्युलक्षणावसानं यावद्। पञ्चा०७ विव०। "एअस्सपायमूलं, आमरणंतं सहसुद्दाहे आमलए (सूत्र-७५५+) न मोत्तव्वं"||१३१७।। एतस्यगुरोः पादमूलं-समीपमामरणान्तं न 'आमलए त्ति- रश्रुते'लश्रुत्तिरित्यामरक: सामस्त्येन मारि:, मोक्तव्यं-सर्वकालम्। पं०व०। एवमर्थप्रतिबद्धं नवम, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा आमरणंतदोस-पु. (आमरणान्तदोष)- मरणमेवान्तो मरणान्त: श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानिपञ्चशतानि देवीनां ता आमरणान्तात्- आमरणान्तमसंजाताऽनुतापस्य काल- मिमारविषूणि ज्ञात्वा कुपित: सन् तन्मातृणामेकोन- पञ्चशतान्युसौकरिकादेरिव या हिंसादिप्रवृत्ति: सैव दोष आमरणान्तदोष: पनिमन्त्र्य महत्यगारे आवासं दत्त्वा भक्तादिभि: सम्पूज्य विश्रब्धानि रौद्रध्यानस्य लक्षणभेदे, भ।"आमरणंतदोसे" (सूत्र-८०३+) भ०२५ सदेवीकानि सपरिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन श०७ उ / स्था। ग.! औः। "नाना-विहाऽमरणदोसा।।२६४||" दग्धवांस्ततोऽसौ राजा मृत्वा च षष्ठ्यां गत्वा रोहीतके नगरे महदापगतोऽपि स्वत: महदापगतेऽपि च परे आमरणादसंजाताऽनुताप, दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत्, साचपुष्पनन्दिना राज्ञा कालसौकरिकवत्, अपि तु-असमाप्तानुतापानुशय पर इत्यामरणदोष परिणीता, स च मातुर्भक्तिपरतया तत्कृत्यानि कुर्चन्नासामास तया च इति। आव०१ अ। आमरणन्तदोसो जथा पव्वतराई; परिगिलायमाणस्स भोगविघ्नकारिणीति तन्मातुर्व्वलल्लोहदण्डस्यापान-प्रक्षेपात्सहसा वि आगतपचादेसस्स थोवो वि पच्छाणुताओ न भवति, अवि दाहेन वधो व्यधायिा राज्ञा चासौ विविधविडम्बनाभिर्विडम्ब्य विनाशितेति। मरणकालेऽविजस्स कालसोयरियस्सेव ण ताओ उवरतो भवति, एस विपाकश्रुते देवदत्ताभिधानं नदवममिति९। स्था.१० ठा. ३ऊ। आमरणन्तदोसो। आ.चू०१ अ० 1258 गाथाचूर्णिः। *आमलक-त्रि आ-मल्-क्विन स्त्रीत्वे गौरा:। डीए। बहुबीजकेवृक्षभेदे, आमरिस-पुं. (आमर्श)- आ-मृशा स्पर्श, घञ्। सम्यक् स्पर्श, ल्युट। जी०१ प्रति०२० सूत्र / प्रज्ञाकाल प्रा आचाळा स्था। "तत्थणं आमलगा आमर्शनमप्यत्रा नल। वाच। पक्खित्ता" (सूत्र-१४३४)। अनु०। (धात्रीवृक्षे)। वाचा धात्रीफलेचा नका *आमर्ष-पुं, आमर्षणमामर्ष संस्पर्शने, विशे० 779 गाथा टी! आ०म० / "आमलगाई दगाहरणं च" (गाथा सूत्र 104) आमलकानिश-र्ष-तप्त-वग्रे वा 18 / 2 / 10 / / इति हैमप्राकृत- सूत्रेण श-र्षयोः धात्रीफलानि सूत्र०२ श्रु०४ अ०२ऊ। संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा। प्रा०। आ-मृप घना कोपे, | आमलगमहुर-त्रि (आमलकमधुर)- आमलकामव मधुर यद्यन्यत् असहने, सम्यग् विवेको वाच०। आमलकमेव वा मधुरमामलकमधुरम्। ईषन्मधुरे, स्था०४ठा०३ उ०२३० आमलईकीडा-स्त्री. (आमलकीक्रीडा)- क्रीडाभेदे, तथा च भवगतो सूत्र टी० महावीरस्य वर्णकमधिकृत्य-समानवयोभि: कुमारैः सह क्रीडां कुर्वाण: आमलगमहुरफलसमाण-पुं० (आमलगकमधुरफलसमान)ईषदुपआमलकीक्रीडानिमित्तं पुराद् बहिर्जगाम, तत्र च कुमारा शमादिगुणलक्षणमाधुर्य्यवति पुरुषभेदे, स्था०४ठा०३ उ० 230 सूत्र टी० वृक्षारोहणादिप्रकारेण क्रीडन्ति स्म। कल्प०१ अधि.५ क्षण। आमलगरस-पु. (आमलकरस)- धात्रीफलरसे, "शिशिरे चामल(आमलकीक्रीडाकरणसमये देवलोके शक्रकृतभगवत्प्र- शंसां श्रुत्वा करस." सूत्र१. श्रु०८ अ० 93 गाथा टी०। कश्चित् मिथ्यादृष्टिदेव: भगवद्भापनार्थमिहागत इति'वीर' शब्दे षष्ठे भागे | आमलगरसिय-त्रि. (आमलकरसित)- आमलकरससंसृष्टे, विपा०। 105 सूत्र विवरणे वक्ष्यते) "आमलगरसियाणि य" (सूत्र-२९+)। आमलकरससं- सृष्टानीति। आमलकप्पा-स्त्री. (आगलकल्पा)-स्वनामख्यातायां नगर्याम विशे। विपा०१ श्रु०८ अ० "आमलकप्पा णयरी, मित्तसिरी कूरपिउडाई"॥२३३४।। | आमाऽभिभूय-त्रि.(आमाऽभिभूत)अपक्चरसेनाभिभूते, विपा० / आमलकल्पायां नगर्यां गतः, तत्र च मित्र श्रीनामा श्रावके ण / 'आमाभिभूयगत्ता" (सूत्र-+) आमेनअपक्चरसेन विपाल।