________________ आमंतिय 317 अभिधानराजेन्द्रः भाग२ आमयि स्त्रियो हि स्वभावेनैवाऽकर्त्तव्यप्रवणा:, साधुमामन्त्र्य- यथाऽहममुकस्यां उ.। (अनयो: सूत्रांशयो: व्याख्या 'अण्णमण्णकिरिया' शब्दे प्रथमभागे वेलायां भवदन्तिकमागमिष्यामीत्येवं संक्तं ग्राहयित्वा (सूत्र०) भारम् 480 पृष्ठे गता) आमन्त्र्य-आपृच्छ्य अहमिहाऽऽ- याता। सूत्र. 1 श्रु० 4 अ०१ उ। जे भिक्खू अप्पणो अच्छिणी आमज्जेज्ज वा पमज्जेज्ज वा आमंतेमाण-त्रि (आमन्त्रयत्)।- आपृच्छति, आचाo''पुमं आमंतेमाणे आमज्जंतं वा पमज्जंतं साइज्जइ / / 6 / / आमंतिते वा" (सूत्र-१३५) आचा०२ श्रु१चु०४ अ०३ उठा "अच्छीणि वा आमज्जति णाम अच्छिपत्तरोमे संठवेति पुणो पुणो आमंद-पुं. (आमन्द्र)।- ईषन्मद्रः। प्रा. स.। ईषद्गम्भीर शब्दे, करेंतस्स पमज्जणा। अहवा-बीयकणगादीणं सकृत् अवणयणे "आमन्द्रमन्थध्वनिदत्ततालम्" भट्टिः। तद्युक्ते त्रिः। वाच.। सर्वत्र आमज्जणा पुणो 2, पमज्जणा। निचू.३ऊ। मृदुगोमयादिना लिम्पने लवरामचन्द्र७ि९|| इति लुक। प्रा०। चाव्य, 4 उ०२७ गाथा टी। आगम-त्रि० (आमक)।- अपक्के, भ०१५ श०१ उ० 554 सूत्र | आमज्जंत- आमज्जमाण त्रि. (आमार्जयत्)सकृत् हस्तादिना / टी. "आमगमल्लगभूया' (सूत्र-७९+) आमकमल्लकभूता- | शोधयति, निचू। "आमज्जंतं वा पमज्जंतं वा साइज्जई" (सूत्रअपक्वशरावकल्पा जलसंपर्क क्षणेन विलयनात्।ज्ञा०१ श्रु०९ 604) नि. चू.३ऊ। "आमज्जमाणे वा" (सूत्र-३६४) आमार्जयत्अ अशस्त्रोपहते चा दश। "आमगं विविहं बीयं''||१४|| आमकम्- सकृत् हस्तादिना शोधयन्। आचा०२ श्रु०१चू. 1 अ०७ ऊ/ अशस्त्रोपहतम्। दश०८ अ२ उ०। आचा।"फले बीए य आमए''||७|| आमडाग-न. (आमडाग)।- अर्द्धपक्के, अपक्के चा अरणिकआमकं-सचित्तम्। दश.३० तण्डुलीयकादिके आचा०।"सेज्जंपुण जाणेज्जा आमडागंवा" (सूत्रआमगंध-न० (आमगन्ध)।- आमंच गन्धश्च आमगन्धम्। समाहारद्वन्द्वः। 46x) 'आमडागं वा' इति-आमपत्रम्- अरणि-कतण्डुलीयकादि अविशुद्धकोट्यन्तर्गतेषु आधाकर्मादिषु, आचा। "सव्वाऽऽमगंधं तचार्द्धपक्वम्, अपक्वम्वा। आचा०२ श्रु०१चू.१ अ०८ उ०। परिण्णाय णिरामगंधो परिट्वए" (सूत्र-८७+)। सर्वञ्च तदामगन्धञ्च आमतर-त्रि. (आपतर) अतिशयेन प्रापके रा! "मणामतराए चेव" सर्वाऽऽमगन्धं, सर्वशब्द: प्रकारकात्न्ये ऽत्र गृह्यते; न द्रव्यकात्स्न्ये , (सूत्र-+)। द्रष्ट्रीणां मनांसि आप्नुवन्ति-आत्मयशतां नयन्तीति आमम्- अपरिशुद्धं, गन्धग्रहणेन तु पूतिगृह्यते / ननु च मनआपस्तत: प्रकर्षविवक्षायां तरप्रत्ययः प्राकृतत्याच पकारस्य मकारे पूतिद्रव्यस्याप्यशुद्धत्वादामशब्दे- नैवोपादानात्किमर्थं भेदेनोपादा मणामतरा इति भवति। रात। नामिति? सत्यम्, अशुद्धसामान्याद् गृह्यते, किं तुपूतिग्रहणेनेह आममल्लगरूव-त्रि. (आममल्लकरूप)। अपक्वशरावतुल्ये, तं। आधाकर्मा- द्यविशुद्धकोटिरुपात्ता, तस्याश्च गुरुतरत्वात्प्राधान्य आममल्लगरूवे, निव्वेयं वच्चह सरीरे"|३२|| 116) आदित: गाथाङ्क:)। ख्यापनार्थं पुनरुपादानं, ततश्चायमर्थ:- गन्धग्रहणेन-आत्मकर्म 1. (सूत्र-१८+) अपक्वशरावतुल्ये शरीरे निर्वेदं वैराग्यं व्रजतात. औद्देशिकत्रिकं 2, पूतिकर्म 3, मिश्रजातं 4, बादरप्राभृतिका 5 अध्यवपूरक ६श्चैतेषडुद्गमदोषाअविशुद्धकोट्यन्तर्गता गृहीता:शेषास्त्रयो | आममहुर-न (आममधुर)। आममिव मधुरमाममधुरम्। ईषन्मधुरे फले, विशुद्धकोट्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च "आमेणाम एगे आममहुरे'' (सूत्र-२५३+)। स्था० 4 ठाउा प्रकारकास्न्याभिधायकत्वाद्यद्येन केनचित्प्रकारेण आमम्- अपरिशुद्धं आमय-पुं. (आमय)। आमं रोगं यात्यनेन करणे घार्थे क:। आ। मीञ् पूतिर्वा भवति तत्सर्वज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निरामगन्ध: हिंसायाम्। करणे अच् वा। रोगे, अनामयः निरामयः। "समौ हि निर्गतावामगन्धी यस्मात् स तथा परिव्रजेत् - मोक्षमार्गे शिष्टैराम्नातौ, वत्स्यन्तावामयः स च" माघः। वाच! व्य. 1 उ. 258 ज्ञानदर्शनचारित्राख्ये परि:-समन्ताद् गच्छेत्; संयमानुष्ठानं गाथा टी सम्यगनुपालयेदिति यावत्। आचा०१ श्रु०२ अ०५ उ०। आमयकरणी-स्त्री. (आमयकरणी)। विद्याभेदे, सूत्र०२ श्रु०२ अ० 30 आमगोरस-पुं. (आमगोरस)। आमं च तद् गोरसं च आमगोरसम्। सूत्र टी। कच्चदुग्धदधितक्रादिके ध०२ अधि, 34 श्लोक टी०। आमयभाव-पु. (आमयभाव)। रोगोत्पत्तौ, दश०। "निरामयाऽऽमयआमज्जण-न (आमार्जन)। सकृत् कईमादिशोधने, आचाला "णो भावा"||२२६ / निरामयामयभावात् निरामयस्य:नीरोगस्याऽऽमयआमज्जेज्ज वा" (सूत्र-२६+) नैव सकृदामृज्यानाऽपि पुन: पुन: भावाद्रोगोत्पत्ते: उपलक्षणं चैतत्साऽऽमयनिराम- यभावस्य तथा चैव प्रमृज्यात; कर्दमादि शोधयेदित्यर्थः। आचा. 2 श्रु०१ चू.१ अ०५ उ०। वक्तार उपलभ्यन्तेपूर्वे निरामयोऽहमासं, सम्प्रति साऽऽमयो जातः। "आमज्जेज्जवापमज्जेज्जवाआमज्जंतं वा पमज्जंतंवा साइज्जई" दश०४ अ (सूत्र-१६+)। नि, चू०१७ ऊ। "आमज्जावेज्ज वा पमज्जावेज्ज वा | आमयि-त्रि. (आमयिन् ) रो गिणि, व्यः। 'नाउं आमज्जावंतं वा पमज्जावंतं वा साइज्जई" (सूत्र-२२४) नि. चू०१७ तिविहामयीण" ||258+ / / ज्ञात्वा त्रिविधा वातादिजन्य