________________ आम 316 अभिधानराजेन्द्रः भाग 2 आमंतिय अन्नो वि य आएसो, जो वरिससयं न पूरेइ / / 39|| यविलक्षणत्वान्न सत्या, ग मृषा, नापिसत्यामृषा, केवलव्यवहारउद्गमदोषा:-आधाकर्मादय: आदिग्रहणाद् -उत्पादनपदोषा, मात्रप्रवृत्तिहेतुरित्यसत्यामृषा एव, भावना कार्या। ध०३ अधि० 43 श्लोक एषणादोषाश्च; एतद भावामं प्रतिपत्तव्यम्। तथा चाचाराद्- गसूत्रम्- टी। दश / विभक्तिभेदेचा "अट्ठमाऽऽम-तणीभवे''||२|| (सूत्र-१२९+) "सव्वाऽऽमगंधं परिन्नाय, निरामगंधो परिव्ववए" (सूत्र-८७+) अष्टमी संबुद्धिः- आमन्त्रणी भवेत्; आमन्त्रणार्थे विधीयत इत्यर्थः। अनु। (आचा:१, श्रु२ अ५७०।) असंयमश्च पृथिव्याधु- पमईलक्षणो भावत: स्था. आमविधिरेव ज्ञातव्यश्चरित्राऽपक्वताका- रणात्। यद्वाऽन्योऽपि आदेश:- आमंतणी भवे अट्ठ-मी य जह हे 3 जुवाण ! त्ति ||6|| (सूत्रप्रकारो भण्यते-यो वर्षशतायुः पुरुष आयुष्कोपक्रमेण वर्षशतमपूरयित्वा 609+) मियते सोऽपि भावत आमः; आयुष:परिपाकमन्तरेण मरणात्। अत्र च अष्टम्यामन्त्रणी भवेदिति। सु-औ-जसिति प्रथमापीयं द्रव्याणामधि-कारसूत्रेऽपिवृक्षपर्यायाऽऽमेण शेषाणामुचारितसदृशतया विभक्तिरामन्त्रणलक्षणास्यार्थस्य कर्मकरणादिवत्। लिङ्गार्थविनेयव्युत्पादनार्थं प्रसङ्गत: प्ररूपितत्वात्। व्याख्यातमामपदम्। बृ.१ मात्रातिरिक्तस्य प्रतिपदाकत्वेनाष्टम्युक्ता, यथा हे 3 युवन् इति। स्था०८ ऊ२ प्रक। नि० चू। अपरिशुद्धे, आचाo! "सव्वाऽऽमगंधं परिण्णाय" ठा०३ उ.। इदं चानुयोगद्वारानुसारेण व्याख्यातम्, आदर्शषु आमन्त्रणेति (सूत्र-८७x)। आमम्अपरिशुद्धम्। आचा०१ श्रु०२ अ०५उ "णिरामगंधे दृश्यते। स्था०८ ठा०३ऊ।"आमंतणी भवे अट्ठ-मी उजहा हे 3 जुवाण धिइमं ठितप्पा" (सूत्र-५+) निर्गत:-अपगत आमः ति" (सूत्र-१२९+)। आमन्त्रणी भवेदष्टमी, यथा हे-३ युवन्निति अविशोधिकोठ्याख्यस्तथा गन्धो-वि- शोधिकोटिरूपो, यस्मात्स वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते, ऐदंयुगीनानां त्वसौ प्रथमैवेति भवति निरामगन्धः; मूलोत्तरगुप्पभेद-भिन्नां चारित्रक्रियां कृतवानित्यर्थः। मन्तव्यमिति। अनु०। 'असत्यामृषा-आन्त्र्यण्याज्ञापनादिका। आचा०२ सूत्र.१ श्रु६अ। अम करणे घञ्। रोगमात्रे, वैद्यकोक्ते षड्विधे अजीर्णे, श्रु 1 चू.४ अ.१ उ०१३४ सूत्र टी। ('भासा' शब्दे पञ्चमभागे रोगभेदे, वाचक अजीर्णरोगभेदेचा तत्लक्षणम्-"आमे तुद्रवगन्धित्वम्'' दशवैकालिकसप्तमाऽध्ययना-द्वितीयोद्देशक "आमंतणि" 276 (ध.) व्याख्या द्रव्यस्यगूथस्य क्वथितनक्रादेरिवगन्धो यस्यास्ति तत्तथा इत्यादिगाथया बहुविस्तरं कथयिष्यामि) तद्भावस्तत्त्वमिति। ध०१ अधि०१७ श्लोक टी०i आमंतित्ता-अव्य. (आमन्त्र्य)-आ मन्त्र- ल्यप। सम्बोध्येत्यर्थे, वाच / आमइ-(न्) पुं० (आमयिन)। आमयो रोग: स येषां विद्यते ते आमयिनः। रोगिणि, व्य अज्जो! त्ति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे नाउंतिविहामयाणं, देइ लहाओ सह गणं तु||२५८।। आमंतेत्ता एवं बयासी-किंभया पाणा? समणाऽऽउसो! (सूत्रत्रिविधतापादिजन्यरोगयोगतस्त्रिप्रकारा आमया-रोगा: स येषां ते आमयिनः त्रिविधाश्च ते आमयितश्च तेषां त्रिविधामयिनाम्। व्य०१ उ. 'अज्जो' इत्यादि, सुगमम्। केवलम् 'अज्जो त्ति' त्ति- आरात् पापकर्मभ्यो याता आर्याः तदामन्त्रणम् हे -3 आर्या! 'इति' आमंतण-ना (आमन्त्रण)- आ मन्त्र ल्युट्ा अभिनन्दने, संबोधने, एवमभिलापेनाऽऽमन्त्र्येति संबन्धः, श्रमणो भगवान् महावीर: गौतमादीन् कामचारानुज्ञारूपे, क्रियाभेदेषु प्रवर्तनव्यापारे च। व्यापरे चा युचा श्रमणान् निर्ग्रन्थानेयम् -वक्ष्यमाणन्यायेनाऽवादी-दिति, कस्माद् भयं आमन्त्रणाप्यत्र। स्त्रीला वाच, प्रच्छन्ने, आचाल। "अणामं तिया परिहवेति" येषां ते किंभया:; कुतो विभ्यतीत्यर्थः, प्राणा:-प्राणिन: 'समणाऽऽउसो' (सूत्र-५४+) अनापृच्छ्य प्रमादितया परिष्ठापयेत्। आचा०२ श्रु०१ चूर त्ति-हे३श्रमणा: हे३आयु-ष्मन्तः इति गौतमादीनामेवाऽऽमन्त्रणमिति। अ.९ उ.। "समणामंतणखमणे"||१९०४|| आचार्येण स्वगणस्यस्वगच्छस्याऽऽमन्त्रणं प्रच्छन्नं कर्त्तव्यम्। व्य०१ उ०। (स्त्रीपुरुषयोक्त स्था०३ ठा०२ उl व्याक्तव्यामन्त्रणवचनानि 'भासा' शब्दे षष्ठे भागे "तहेव काणं काण' आमंतिय-त्रि०। (आमन्त्रित)- आ-मन्त्र क्त। अनावश्यके कर्मणि त्ति (12) इत्यादि दशवकालिक 7 सप्तमाध्ययनस्थगाथाभिर्वक्ष्यते)। नियोजिते, वाच!''पुमं आमंतेमाणे आमंतिए वा अपडिसुणमाणे णो "करेमि भंते! सामाइयं" (ध.) 'भंते' इति गुरोरामन्त्रणम्। (ध.) एवं वदेज्जा " (सूत्र-१३५+) आचा०२ श्रु०१ चू०४ अ 3 ॐा वाचः। आमन्त्रणं च प्रत्यक्षस्य गुरोः, तदभावे परोक्षस्याऽपि बुद्धया परिभाषितायां सम्बोधनार्थे प्रथमायां विभक्तौ, नका "सामन्त्रितम्' प्रत्यक्षीकृतस्य भवति, गुरोश्चाभिमुखीकरणेन सर्वो धर्म: गुरुपादमूले पाणिनिः। सम्बोधने या प्रथमा साऽऽमन्त्रितसंज्ञा स्यात्। सि. कौ०। तदभावे स्थापनासमक्ष कृत: फलवानिति। ध२ अधि०७ श्लोका (भदंत' "आमन्त्रितं पूर्वमविद्यमानवत्" नामन्त्रिते समानाधिकरणे शब्दे षष्ठे भागे विस्तरम्) सामान्यवचनम् पाला निमन्त्रिते, त्रिका "प्रातरामन्त्रितान् विप्रान्" वाचः। आमंतणी-स्त्री०। (आमन्त्रणी)-असत्यामृषाभाषाभेदे, संथा.७ गाथाटी ! *आमन्त्र्य-अच्य,। आ-मन्त्र-ल्यप् / सम्बोध्येत्यर्थे वाच।। आमन्त्रणी-हे 3 देवदत्त इत्यादिरूपा। एष / हि प्रागुक्तभाषात्र- आमंतिय उस्सविया, भिक्खु आयसा निमंतंति''||५||