________________ आम 315 अभिधानराजेन्द्रः भाग२ आम |2177|| आमेत्यभ्युपगमे प्रयोक्तव्यम्।"आम बहला वणोली" प्रा। "दुविहं च तिविहं च आमं ति"||१११// आमशब्दोऽनुमतौ, सम्मतमेतदस्माकं सर्वमिति भावः। व्य.१ "सो भणइ-आम दिटुं" आ.म.१अ०१३१ गाथाटी।"आमंतिअणुभयत्थे" आमंइत्यनुमतार्थे इति।'आमं' ति एतदभ्युपगम्यत एवास्माभिः नि. चू.१० उ०१९७ गाथा टीका अपक्के, विशे० 235 गाथा टी० "आमे णाममेगे' (सूत्र-२५३४) आमम्-अपक्वम्। (स्था.) पुरुषस्तु आम: वय:श्रुताभ्यामव्यक्त:।स्था० 401 उ.।''आमं ओमंच भुंजीया"||२०४|आमम्-अपक्वम्। आ०म० १अा आमनिक्षेपश्चनाम ठवणाआमं, दव्वाऽऽमं चेव होअ भावाऽऽमं। उस्सेइमसंसेइम-मुवक्खडं चेव पलिआमं / / 3 / / आम चतुर्दा। तद्यथा-नामाऽऽमम् 1, स्थापनाऽऽमम् 2, द्रव्याऽऽमम् 3. भावाऽऽमम् तत्र नामस्थापने गतार्थे द्रव्या- ऽऽमं पुनश्चतुर्दा,तदेव | दर्शयति-'उस्सेइम' इत्यादि, उत् ऊर्ध्व निर्गच्छता वाष्पेण य: स्वेद: स उत्स्वेद उत्स्वेदेन निर्वृत्तं उत्स्वेदिममा भावादिम:||६||२|| इति सूत्रेण इम प्रत्ययः। उत्स्वेदिमञ्च तदामं च उत्स्वेदिमाऽऽमं 1, 'संसेइम' स एका- किभावेन स्वेदः संस्वेदस्तेन निर्वृत्तं संस्वेदिमं तदेवाऽऽमम् संस्वेदिमाऽऽमम् 2, तथोपस्कृता राद्धा ये वल्लवणकादयस्तेषां मध्ये यदामं तदुपस्कृताऽऽमम् / पर्याय: स्वाभाविक औपाधि-को वा फलानां पाक: परिणामस्तस्मिन् प्राप्तेऽपि यदामं तत्प- र्यायाऽऽमम् / अथोत्स्वेदिमादिचतुष्टयमेव व्याचष्टेउस्सेइम पिट्ठाई, तिलाई संसेइमं तुऽणेगविहं। कंकडुयाइ उवक्खड, अविपक्करसं तु पलियामं / / 33 / / उत्स्वेदिमम्-पिष्टादिपिष्टम्, सूक्ष्मतन्दुलादिचूर्णनिष्पन्नं त द्धि वस्त्रान्तरितमध:स्थितस्योष्मोदकस्य वाष्पेनोत्स्विद्यमानं पच्यते तत्र यदामं तदुत्स्वेदिमाऽऽमम्, आदिग्रहणाद्भरोला दिपरिग्रहः। संस्वेदिम पुनस्तिलादिकमनेकविधम्। इह क्वचित् पिठरादौ पानीयं तापयित्वा पिटिकायां प्रक्लृप्तास्तिलास्तेनोष्णोदकेन सिद्धयन्ते ततस्तिला: संस्विद्यन्ते तेषां संस्विन्नानां मध्ये ये आमास्तत् संस्वेदिमाऽऽमम्, आदिग्रहणेन-यदन्यदप्येतेन क्रमेण संस्विद्यते तत् संस्वेदिमाऽऽमम्,। तथा चण-कमुद्गादीनामुपस्कृतानां ये कऋटुकादय आमास्ते उपस्कृ ताऽऽमम्, पर्यायाऽऽमम् पुनरविपक्वरसफलादिकमुच्यते, तचतुर्विधम्। तद्यथाइन्धणधूमे गंधे, वच्छप्पभियामएच आमविही। एसो खलु आमविही, तपचो आणुपुटवीए|३४|| इन्धनपर्यायामम् 1, धूमपर्यायामम् 2, गन्धपर्यायामम् 3, वृक्षपर्यायाममपीत्येवं पर्यायामे आमविधिश्वतुःप्रकार: 4 / एष खलु आमविधिज्ञातव्यः। आनुपूर्व्या यथोक्तयाऽद्धा आनुपूर्वीनाम वक्ष्यमाणलक्षणा पलालवेष्टनग खननकरीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना, तया ज्ञातव्य: आमविधिरितिा अथेन्धनधूमपर्यायाऽऽमे विवृणोतिकोहवपलालमाई, घूमेणं तिदुगाइ पञ्चंते। मज्झगडा मगणि पेरं-ततिंदुया छिद्दधूमेणं / / 35|| कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिप-लालपरिग्रहः तेन चाम्रादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तदिन्धनपर्यायामम् / तथा धूमेन तिन्दुका- दीनि फलानि पाच्यन्ते। कथंपाच्यन्त? इत्याह-'मज्झगडा' इति-प्रथमतोग"या मध्ये करीष: प्रक्षिप्यते, तस्याश्च गया: पार्श्वेष्वपरा गर्ताः स्वन्यन्ते, तासुच गर्तासु तिन्दुकादिनि फलानि प्रक्षिप्य मध्यमायां करीषगायाम् 'अगणि' त्तिअग्निर्दीयते तासां च 'पेरंत' त्ति-पर्यन्तगर्तानां श्रोतांसि मध्यमगर्त्तया सह-मीलितानि क्रियन्ते। ततस्तस्या: करीषगायाः सकाशाद्धूमस्तै: श्रोतोभि: पर्यन्तगर्तासु प्रविशति ततस्तच्छिद्रसंबन्धिना धूमेन प्रसरता तानि फलानिपाच्यन्त इति तेषां मध्ये यद्-आमंतधूमपर्यायाऽऽमम्। - अथ गन्धपर्यायाऽऽमे भावयतिअंबगचिब्भिडमाई, गंधेणं जंच उवरि सक्खस्स। कालपत्तं न पचइ, वत्थपलियामर्मतं तु ||36|| आम्रकचिर्भिटादीनि आदिशब्दात्-बीजपूरकादीनि या न्यपक्वानि फलानि तेषां मध्ये पक्वानि प्रक्षिप्यन्ते। तेषां गन्धेन प्राक्तनान्यामकानि पच्यन्ते। तत्र यदपक्वं फल तद्गन्ध- पर्यायामम्। तथ-बीजं चेति / चशब्दस्य पुनरर्थत्वाद्यत्पुनर्वृक्ष- स्योपरि शाखायां वर्तमानं काले वसन्तादिलक्षणे पाकसमये प्राप्तेऽपि परिपक्वेष्वपरफलेषु न पच्यते तवृक्षपर्यायाऽऽमम्। व्याख्यातं चतुर्विधमपि पर्यायाऽऽमम्। तद्व्याख्याने च समर्थितं द्रव्याऽऽमम्। अथवा भावाऽऽमस्य रूपं निरूपयतिभावाऽऽमं पिय दुविह, वयणाम चेव णो य वयणाऽऽमं / वयणाऽऽमं अणुमयत्थे, आमंति हि जो वदे वक्कं॥३७।। नोवयणाऽऽमं दुविहं, आगमतो चेव नोआगमतो। आगमेनॅाणुवउत्तो, नोआगमओ इमं होई / / 3 / / भावाममपि द्विविधम्-वचनामं चैव, नोवचनामम्। वचनरूपमामं वचनामम्, अनुमतार्थे आममिति। यद्वाक्यं वचनं वदेतद्वचनामम्। यथा कोऽपि साधुगुरूणां कार्येण गच्छन्नपरेण पृष्टः-आर्य! किं गुरुकार्येण गम्यते? स प्रत्याह-आमम; एवमेतदित्यर्थः। नोवचनामं द्विविधम्आगमतश्चैव, नौआगम-तश्च। तत्राऽऽगमत आमपदार्थज्ञानयुत्तं, तत्र चोपयुक्त: उपयो- गस्य भावरूपत्वात् ज्ञानस्य चागमरूपत्वात्। नोआगमतो- भावाममपीदं भवति। तदेवाहउग्गमदोसाईया, भावतो असंजमो अ आमविही।