________________ आभीरीवचग 314 अभिधानराजेन्द्रः भाग 2 आम तोलयित्वा अर्पितम्! सा जानाति मम रूपकद्वयस्य रुतंद्वत्तम्। वञ्चिता / "आभोगणिव्वत्तिए" (सूत्र-२४९+) स्था०४ठा०१ऊसंज्ञा:-आभोग:। च सा। तस्यां गतायां स चिन्तयति- एष रूपको मया मुधा लब्धः, स्था०१० ठा० 752 सूत्र टीका "आभोगे जाणतेण जोअइयारो कओ पुणो ततोऽहमेव उपभुजामि / तस्य रूपकस्य घृतखण्डादि लात्वा स्वगृहे तस्स" आव० 4 अ० 1249 गाथा टीला ज्ञानपूर्वकेव्यापारे,आतु 1, सूत्र विसर्जितं भार्याया: कथापितम्- अद्य घृतपूरा: कुाः / तया घृतपूरा: टी। परिस्फुटबुद्धौ, "आभोगेण वि तणुएसु" (12 + गाथा)। कृताः। तावता तद्गृहे समित्रो जामातासमायातः। तस्यैव तया घृतपूरा: "परिस्फुडबुद्धीए वि" चूर्णिः। आभोगेनापि- परिस्फुटबुद्ध्यापि; पारवेषिताः। समित्रेण तेन भक्षिताः1 गत समित्रो जामाता। वणिग् गृहे अविस्मृत्याऽपीत्यर्थ: जीता 'अण्णत्थ अणाभोगेणं" (सूत्र +) सभायातः। स्नानं कृत्वा भोजनार्थमुपविष्टः। तया स्वाभाविकमेव भोजनं आभोजनमाभोग:- आभोगोऽत्यन्तविस्मृतिरित्यर्थः तेन अनाभोगं परिवेषितम्। वणिक् वदति-कथं न कृता घृतपूरा:? तया उक्तम्-कृता: मुक्त्वेत्यर्थी आव०६ अ०२५३ भाष्यगाथाटी। विस्तारे, ज्ञा० 1 श्रु०१० परमागन्तुकेन समित्रेण जामात्रा भक्षिताः। स चिन्तयति मया सा वराकी 27 सूत्र टी०। आभोजनमाभोग: 'भुज' पालनाभ्यवहारयोः मर्यादया आभीरी वशिता। परार्थमेवाऽयमात्मा पापेन संयोजितः। एवं अभिविधिना वा भोगनपालनमाभोगः। प्रतिलेखनायाम, ओधा चिन्तयन्नेवाऽसौ शरीरचिन्तार्थं बहिर्गत:। तदानीं ग्रीष्मो वर्तते। स (अस्यैकार्थिकानि)मध्याह्नवेलायां कृतशरीरचिन्तः एकस्य वृक्षस्याधस्तात् आभोगण मग्गण गवेसण्णा य ईहा अपोह पडिलेहा। विश्रामार्थमुपविष्टः। तेन मार्गेण गच्छन्तं साधुं दृष्टवान्। वणिगुवाच-भो पेखण निरिक्खणाऽविय, आलोय पलोयणेगट्ठा / / 3 / / साधो? विनम्यताम्। साधुनोक्तम-शीघ्रंमया स्वकार्य गन्तव्यम्। वणिजा (अस्या गाथायाः व्याख्या 'पडिलेहणा' शब्दे पञ्चम भागे करिष्यते) उक्तम्-भगवन्! कोऽपि परकायें गच्छति? साधुः प्राह-यथा त्वं ओघळा आ भुज् आधारे घञ्ा परिपूर्णतायाम्, सम्यक् सुखाद्यनुभवे, स्वजनाऽर्थ क्लिश्यसि। अनेन एकनैव वचनेन स बुद्धः। प्राह-भगवन्! वरुणस्य छत्रेचा मेदि.: वाचा यूयं क्व तिष्ठथा साधुना भणितम्-उद्याने! स साधुना समं तत्र गत:। तन्मुखाद्धर्ममाकर्ण्य भणति-भगवन्! अहं प्रव्रजिष्यामिा नवरं स्वजन आभोगंझाण-न (आभोगध्यान)। आभोगोज्ञानपूर्वको व्यापार-स्तस्य मापृच्छ्याऽऽगच्छामि। गतो निजागृहे बान्धवान् भार्यां च भणति-अत्रापणे ध्यानम्। ज्ञानपूर्वकव्यापारस्यध्याने, ब्राह्मणनयना-भिप्रायेण फलान्यपि व्यवहारतो मम तुच्छलाभोऽस्ति देशान्तरं यास्यामि सार्थवाहद्वयगत्रा मृद्नतो ब्रह्मदत्तस्येवा आतु. सूत्र-१४टी०। (अस्य वृत्तान्तं 'भदत्त' शब्दे यातमस्ति। एक: सार्थवाहो मूलद्रव्यमर्पयति, इष्टपुरं नयति, न च लाभं पञ्चमभागे निरूपयिष्यामि) गृहाति। द्वितीयो मूलद्रव्यमर्पयति सह गमनात् लाभञ्च गृह्णाति, तत्कन / आभोगण-न० (आभोगन)। आभोग्यतेऽनेनेति आपोगनम्। सहगमनं युज्यते? तैरुक्तं प्रथमेन सह व्रजा अथस वणिक् स्वजनै: समं अर्थावग्रहसमयसमन्तरमेवा सद्भतार्थविशेषाऽभिमुखे आलो- चने, नं. वने गत्वा उवाच-अयं मुनिः परलोकसार्थवाहः स्वकीयमूलद्रव्येण | 3. सूत्र टी०। उपयोगविशेषे, आव: 4 अ० 11 गाथा टीका व्यवहारं कारयति मोक्षपुरं च नयतीक् दृष्टान्तदर्शनपूर्वकं स्वजनानापृच्छ्य आभोगणया-स्त्री०। (आभोगनता)- आभोग्यतेऽनेनेत्याभोगनम्स वणिक् तस्य गुरो: समीपे दीक्षा जग्राहेति। उत्त०४ अ अर्थावग्रहसमयसमनन्तरमेव सद्भूतार्थविशेषाभिमुखलोचनम्तस्य भाव: आभोइत्ता- अव्य. (आभोगयित्वा)। "आभोइत्ताण णीसेसं" (894 आभोगनता। ईहायाम् नं. 31 सूत्र टीat गाथा)। आभोगयित्वा-ज्ञात्वा निश्शेषमतिचारम्। दश०५ अ० आभोगणिव्वत्तिय-त्रि०। (आभोगनिवर्तित)- आभोगो-ज्ञानम् तेन आभोएउं-अव्य (आभोज्य)। विज्ञायेत्यर्थे, पं०व०१४२० गाथा। निर्वर्तितः। ज्ञानेन कृत क्रोधादो, यज्जानन् कोपविपाआभोएमाण-त्रि० (ओभागयत्)। अवलोकयति, कल्प अधि०१क्षण 211 कादि रुष्यति। वैमानिकक्रोधविशेषे, स्था० 1, ठा. 1 उ०२४९ सूत्र टी०। आभोगबउस-पु.। (आभोगबकुश)- आभोग: साधूनाम- कृत्यआभोग-पु. (आभोग)-आभोगनमाभोग: उपयोगविशेषे आवळा"आभोगे मेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानम्, तत्प्रधानो वकुश तह अणाभोगे'' ||4|| आव० 4 अ{"लोकालो-कावलोकनाभोगम्" आभोगबकुश:। बकुशभेदे, भ०२५,९१०६,उ०७५१ सूत्र टीका आभोगिणी-स्त्री. (आभोगिनी)। विद्याभेदे, बृ। "आभोगिणी य" आभोग:-उपयोग:। पो०१५ विव०।"अन्नाए आभोगं,नाए ससदं करंति // 9524|| आभोगिनी नाम विद्या, साभण्यते-यापरिजपिता सती मानसं सज्ज्ञायं''।७५x|| जनेनाऽज्ञाता: स्थितास्ततो रात्रावाऽऽभोगम्- | परिच्छेदमुत्पादयति बृ०३ उठा नि० चू०। उपयोगं कुर्वते; तूष्णीका औसत इत्यर्थः। बृ०३ उ.1 "ज्ञाने, | आम- अव्य. (आम)। अनभ्युपगमे, प्रा.। "आम अभ्युपगमे" सूत्रा