________________ आभिणिबोहियणाण 313 अमिधानराजेन्द्रः भाग२ आभीरीवंचग पडिवज्जमाणपडिवनगाणमप्पाबहं जुत्तं ।।४४०|गतार्थवा अथ यदेव युक्तं तदेवाहथोवा पवज्जमाणा, असंखगुणिया पवनयजहन्ना। उक्कोसए पवन्ना, होति विसेसाऽहिया तत्तो॥४४१|| आभिनिबोधिकस्य "जहन्नेणं, एक्को वा, दो वा तिन्निवा, उक्कोसेणं असंखेज्जा" इत्येवं प्रतिपद्यमानका; प्रोच्यन्ते ते सर्वस्तोकाः। तेभ्यो जधन्यपदवर्तिन: पूर्वप्रतिपन्नास्ते असंख्या- तगुणा: चिरकालसंकलितत्वात् प्रतिपद्यमानकानां तु विवक्षि- तैकसमयमात्रभावादिति। उत्कृष्टपदवर्तिनस्तुपूर्वप्रतिपन्ना- स्तेभ्योऽपि विशेषाधिका इति। __ प्रकारान्तरमप्यल्पबहुत्वे दर्शयतिअहवा मइनाणीणं, सेसयनाणीहिँ नाणरहिएहिं। कज्जं सहो भएहि य, अहवा गन्नाइभेएणं / / 442|| अथवा मतिज्ञानिनां शेषज्ञानिभिः सहाऽल्पबहुत्वं प्रथमं वाच्यम्, यथा"मइनाणी सेसाणं जीवाणमणंतभागम्मि" इति। ततो द्वितीयस्थाने"नाणरहिएहिं" ति, ज्ञानानिव्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, तैरहिता: वियुक्ता: पूर्वप्रतिपद्यमा- नकमतिज्ञानिन ऋव केवला इत्यर्थः तै: सहितं मतिज्ञानि- नामल्पबहुत्वं स्वस्था एव; वक्तव्यम्। यथा"थोवा पवज्जमाणा, असंखगुणिया पवण्णयजहन्ना'' इत्यादि ततस्तृतीयस्थाने उभयैः शेषज्ञानिभिः समुदितै: सहाऽल्पबहुत्वं तेषां कर्तव्यम्। तद्यथा-" सवथोवा मणपज्जवनाणी, ओहिनाणी असंखेज्जगुणा, मइना- णी, सुवनाणी य दोवि सहाणे तुल्ला, मज्झिल्ले हिंतो विसेसा- हिया केवलनाणी अणंतगुणा'' एवं पूर्वप्रतिपन्नप्रतिद्यमानकवि- भागेनाऽप्यल्पबहुत्वमिह स्वधियाऽ-- भ्यूह्यमिति। अथवा-गत्यादि- भेदेन तत्कार्यम्, यथा-सर्वस्तोका मतिज्ञानिनो मनुष्या: नारका असंख्यातगुणा: ततस्तियश्चः, ततो देवा इति। एवं संभवत: सर्वत्र वाच्यमिति। अथोपसंहरन्नाहलक्खणविहाणविसया-ऽणुओगदारेहि वनिया बुद्धी। तयणंतरमुदिलं, सुअनाणमओ परूविस्सं / / 443|| लक्षणम्- आभिनिबोधिकशब्दव्युत्पत्तिः, विधान-भेदोऽ- वग्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वाराणि सत्पदप्ररूप- णतादीनि, एतैः सर्वैरपि यथोक्तक्रमेणाभिनिबोधिकज्ञानलक्षणा वर्णिता व्याख्याता बुद्धिः। ततस्तदनन्तरोद्दिष्टं श्रुतज्ञानं प्ररूपयिष्ये इति गाथापञ्चकार्थः। तदेवमाभिनिबोधिकज्ञानं समाप्तमिति। विशे०। आ.म.! आमिणिबोहियनाणलद्धि-स्त्री. (आभिनिबोधिक ज्ञानलब्धि)आभिनिबोधिक ज्ञानम्-मतिज्ञानम् तस्य लब्धि:-योग्यता। | आभिनिबोधिकज्ञानयोग्यतायाम्, "आभिणिबोहियणाणलद्धी जाव खवोअसमिआ" (सूत्र-२७४) स्वस्वावरणकर्मक्षयोपश- मसाध्यत्वात् / क्षायोपशमिकी। अनु० आमिणिबोहियनाणसागरोवओग- पुं० (आभिनिबोधिकज्ञानसा- | कारोपयोग)। अर्थाभिमुखो नियत:-प्रतिनियतस्वरूपो बोधोबोधविशेष: अभिनिबोध: अभिनिबोध एवाभिनि बोधिकम्। अभिनिबोधिशब्दस्य विनयादिपाठाऽभ्युपगमात् 'विनयादिभ्यः" ||72 / 169 / / इत्यनेनस्वार्थे इकणप्रत्ययः।"निवर्तन्ते स्वार्थे प्रत्ययका: प्रकृतिलिङ्गवचनानि" इति वचनादव नपुसंकता, यथा विनय एव वैनयिक मित्यत्रा अथवा-अभिनिबुध्यते अस्मादस्मि- न्वेति अभिनिबोध:- तदा-वरणकर्मक्षयोपशमस्तेन निर्वृत्तमाभिनिबोधिकम् तच्च तज्ज्ञानं च आभिनिरोधकज्ञानम्, इन्द्रियमनोनिमित्तो योग्यप्रदेशा-ऽवस्थितवस्तुविषय: स्फुटप्रतिभासो: बोधविशेष इत्यर्थः, च चासौ साकारोपयोगश्च आभिनिबोधिक ज्ञानसाकारोपयोगः। साकारोपयोगविशेषे,प्रज्ञा०२९, पद३१२ सूत्रटी! आभिसेक्क- त्रि. (आभिषेक्य)। अभिषेकमर्हति आभिषेक्यम्। अभिषेकाऽहे, औ.! "आभिसेक्कं हत्थिरयणं पडिकप्पेहि" (सूत्र२९)। औ० आभीर-पुं. (आभीर)। आ-समन्ताद् भियं राति रा-क। वाचः। शूद्रजातिभेदे, सूत्र०१ श्रु०९ अ०२ गाथाटी। "आभीराणं अहि- वई' (492 गाथाटी.) आ.म.१ अ.। गोपे, सङ्कीर्णजातिभेदे, स हि अल्पभीतिहेतोरप्यधिकं विभेतीति तस्य तथा तदिदंगृहाणा उद्भट: सच संकीर्णवर्णः। "ब्राह्मणादुगकन्याया-मावृत्तो नाम जायते। आभीरोऽबष्ठकन्याया- मायोगव्यां तु धीखण:।।२।।" इति मनूक्तेः। "श्रीकोङ्कणादधोभागे, तापीत: पश्चिमे तटे! आभीरदेशो दे वेशि, विन्ध्यशैले व्यवस्थित:"!|१|| इति। देशभेदे, तद्देशवासिनि, तद्देशराजे च। वं. का। "एकादशक- लाधारि- कविकुलमानसहारि। इदमाभीरमवेहि, जगणमन्त्यमनु-धेहि "||1|| इत्युक्तलक्षणे 5 मात्रावृत्तभेदे च वाचा आभीरदेस-पुं० (आभीरदेश)। देशभेदे, कल्प० / आभीरदेशे अचलपुरासन्ने कन्ना-वेन्नानधोमध्ये ब्रह्मद्वीपे पञ्चशतंतापसानामभूत्। कल्प० २अधि०८ क्षण। ('जोगपिंड' शब्दे चतुर्थभागे 1641 पृष्ठे।। 'बभदीविया' शब्दे पञ्चमभागे चाऽत्र विशेषवृत्तं वक्ष्यते) आभीरविसय- पुं(आभीरविषय)। देशभेदे, "आभीरविसये कण्हावेण्णाणामणई तस्स कूल बंभद्दीवो तत्थ पञ्च, तावसा परिवसंति। नि० चू०१३ उ। पिं०५०३ गाथा। आ०म० / आ.चूछ। "एवं सो भगवं विहरतो ततो आभीरविसयं गओ" आ.चू.१ अा आव०१ अ० 934 गाथा। आभीरसाहु-पुं. (आभीरसाधु)| आभीरपुत्रे स्वनामख्याते साधौ, उत्त. 20 / (तत्कथा'अण्णाण' शब्दे प्रथमभागे 488 पृष्ठे गता।) आमीरीवंचग-त्रि (आभीरीवञ्चक )| आभीर्या वञ्चनकारके वणिजि, उत्तः। तत्कथा यथा-"क्वाऽपि ग्रामे कोऽपि वणिक् हट्टे क्रयविक्रयं करोति। अन्यदा एका आभीरी तद्धट्टे आगता। तया भणितम्- भो: रूपकद्वयस्य मे रुतं देहि। तेनोक्तम-अर्पयामि। अर्पितं तया रूपकद्वयम्। तेन वणिजा एकस्यैव रूपकस्य रुतं वाग्द्वयं