________________ आमिणिबोहियणाण 304 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण स्वरूपतो जानाति। कोऽर्थः इत्याह-आलिङ्गः पताका- निर्दिष्टभेदानां कारणम्, अन्येषामपि बहुतरभेदानां सहेतुकं संभवं ऽदिलिङ्गाऽनि:शृतमित्यर्थः। इदमुक्तं भवति-तमेव शब्दसमूह चोपसंहारगर्भमाह'देवकुलमत्र, तथाविधपताकादर्शनाद्' इत्येवं लिङ्गनिश्रामकृत्वा एवं वज्झझं(ज्मं)तर-निमित्तवइचित्तओ महबहुत्तं / स्वरूपत एव यमवगच्छति, तमनि:सृतं'मुणति' इति उच्यत इति। तमेव किंचिम्मेत्तविसेसे-ण भिज्जमाणं पुरगोऽणंतं // 311|| लिङ्गनिश्रया जानानो नि:सृतंमुणतीत्युच्यते। तथा-'निच्छियम-संसयं एवं तावदाह्याभ्यन्तरनिमित्तवैचित्र्यान्मतिबहुत्वमुक्तम्। तत्र बाह्य जं' ति-यमशंसयमवच्छिनत्ति तं निश्चितं मुणति। निश्चित निमित्तं मतिज्ञानस्य कारणम् आलोकविषयादिकम्। तस्य च तावदित्थमेतन्मया, परं न जाने तथा वा स्याद् अन्यथा वा, इत्येवं स्पष्टाऽव्यक्तमध्यमाल्पमहत्त्वसंनिकर्षविप्रकर्षभेदाद्वैचित्र्यम् ? संदेहानुबिद्धं न जानन्ननिश्चितं मुणतिा 'धुवमि' त्यादि, ध्रुवं कोऽर्थ: आभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमोपयोगोपकरणेन्द्रियाणि। अत्यन्तंनतु कदाचिदिति। इदमुक्तं भवति- यथैकदा बह्वाद्विरूपेणावगतं अस्याऽपि वैचित्र्यं शुद्धाऽशुद्धमध्यमभेदात्। ततश्चैतस्माद् सर्वदैव तथाऽवबुध्यमानो ध्रुवं मुणतीत्युच्यते। यस्तु कदाचिद् बहादिरूपेण, कदा-चित्त्वबह्वादिरूपेण सोऽध्रुवं मुणति। इति बाह्याभ्यन्तरनिमित्तवैचित्र्यान्मतिज्ञानस्य यथोक्तभेदबहुत्व-मभिहिगाथाद्वयार्थः। तमवगन्तव्यम्। एतदेव च मतिज्ञानं यथोक्तनिमित्तिद्वयस्य किं चिन्मात्रभेदाद्भिद्यमानं पुनरनन्तमपि भवतीतिप्रतिपत्तव्यम्-सामान्येन इतरशब्दं व्याचिख्यासुराह मतिज्ञानमात्रवतां जीवानामनन्तत्वात्, तेषां च क्षयोपशमादिभेदेन एतो चिय पडिवक्खं, साहिज्जा निस्सिए विसेसो वा। मतेभिन्नत्वादिति भावः। इति गाथार्थः / परधम्मेहिँ विमिस्सं, निस्सियमविणिस्सियं इयरं 113011 (9) अत्राह कश्चिन्नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टाएतस्मादेव-उक्तस्वरूपाद्-बह्लादिपदषट्कसमूहात्प्रतिपक्षमे - र्थनिभीसाद्यभावात्, संशयादिवत्, कथममी मतिज्ञानभेदा:? तद्विपर्ययमबहबहुविधाऽक्षिप्र-निसृताऽनिश्रिताऽध्रुवपदषट्क- लक्षणं इत्याशङ्कयैतेषां ज्ञानत्वसाधनायाऽऽहसाधयेत् स्वयमेव ब्रूयात् मेधावी। स च लाघवार्थं बह्वा- दिविचार एव साधित: तदेवं व्याख्याता द्वादशापि बह्वादयो भेदाः / अथवा-निसृते इह संसयादणंतभा-वाओऽवग्गहादयो नाणं। सप्रतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्य: / कः ? इत्याह अणुमाणमिवाहनसं-सयाइसब्भावओ तेसुं|३२|| परधर्मे:-अश्वादिवस्तुधर्मविमिश्र-युक्तं गवादिवस्तु गृह्णाणस्य निसृतं 'अवग्रहादयो ज्ञानमि" ति प्रतिज्ञा। "संशयादिष्वनन्तर्भा- वादि'' भवति-गामश्वादिरूपेणं गृह्णतो येयं विपर्ययोपलब्धि: तन्निसृतमित्यर्थः / ति हेतुः। आदिशब्दात्-विपर्ययाऽनध्यवसायपरिग्रहः; अनुमानवदिति इतरत्तु यत्परधर्मर्विमिश्र वस्तु न गृह्णाति, किं तु- यथावस्थितमेव दृष्टान्तः। इह संशयाद्यनन्तर्भूतैर्वर्णगन्धादिभि: पुद्गलद्रव्यैर्व्यभिचारतत्सद्भूतोपल-ब्धिरूपमनिसृतं गवादिकं वस्तु गवादिरूपणैव गृह्णतो संभवात् सूत्रस्य सूचकत्वाद, आत्मधर्मत्वे सति संशयाद्यनन्तर्भावात् येयम-विपर्ययोपलब्धिस्तदनिसृतमित्यर्थः। इति सविशेषणो हेतुर्द्रष्टव्यः। अत्राह पर:-ननु सविशेषणे अत्राह-ननु बहुबहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थ हेतावनैकान्तिकता मा भूद, असिद्धता। त्वनिवार्यवेति, एतदेवाह-'न ग्राहकेष्वपायादिपु भवन्तु, व्यञ्जनावग्रहनिश्चयार्थावग्रहयोस्तु कथं संशया' इत्यादि, सूरे! न तद्भवदीयं वचः। कुतः? इत्याहतत्संभवः? तथाहि- 'सामण्णमणिद्देसं सरूवनामाइकप्प- णारहियं' संशयादिसद्भावतस्तेष्वऽवग्रहादिषु, तेषां संशयादिरूपत्वात् इत्यादिवचनानिश्चयार्थाऽवग्रहे शब्दादिविशेषमात्रह- णमपि नाऽस्ति, संशयाद्यनन्तर्भावाद्, इत्यसिद्धो हेतुरिति भावः। इति गाथार्थ:। कुतो यथोक्तबह्वादिपरिभवज्ञानसंभव:? अथ व्याख्यानात् कथं पुनस्तेषु संशयादिसद्भाव:? इत्याहव्यवहारार्थावग्रहोऽत्र गृह्यते, तस्मिंश्च विशेषग्राहि- स्वाद ननु संदिद्धे संसय-विवज्जया संसओह चेहाऽवि। बहुपरिज्ञानादिविशेषणान्युपपद्यन्त एव भवत्वेवं, तथा- प्यष्टाविंशति वचासो वा निस्सिय-मवग्गहोऽणज्मवसियं तु।।३१३|| भेदमध्यसंगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद् विशेषणसंभव:? तत्र हि ननु "खिप्पमचिरेण" (309) इत्यादिगाथायां यदुक्तम्सामान्यार्थग्रहणमात्रमपाकृतं बह्रादि- परिज्ञानं तु दूरोत्सारितमेवेति। 'निच्छियमसंसयं जं' ति तत्प्रतिपक्षे यदुच्यते-"कोऽपि संदिग्ध सत्यमेतत्, किं तु-व्यञ्जनावग्र- हादय: कारणमपायादीनां, मुणति" इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद्व्यक्त एव, यत्र च तानन्तरेणापायाद्यभावात्। तत- श्वापायादिगतं बह्वादिपरिज्ञानं संशयस्तत्र संदिहानस्य कदाचिद्विपर्ययोऽपि स्याद्, इत्येवं संदिग्धे तत्कारणभूतेषु व्यञ्जनावग्रहादि-ष्वपि योग्यतयाऽभ्युपगन्तव्यम्। न हि संशयविपर्ययौ तावदनिवारितावैव। अथ वा- किमनेनोत्तरभेदरूपे सर्वथाऽविशिष्टत्कारणात् विशिष्टं कार्यमुत्पत्तुमर्हति, कोद्रवबीजादेरपि संदिग्धे दूषणप्रदानेन? हन्तऽ येयं मूलभे-दरूपाईहासाऽपि संशय एव, शालिफलादिप्रसव- प्रसङ्गात् इति। प्रागप्युक्तप्रायम्। इत्यलमतिच- निश्चयत्वे तस्याऽपायत्व- प्रसङ्गादिति। अथवा-"परधम्मे हि विमिस्सं चिंतेनेति गाथार्थ: निस्सिय" (310) मित्यत्र वन्नि सृतमुक्तं तदपि गवादिकमश्यादिरूपेण ननु कथमेकस्यापि मतिज्ञानस्यैतावन्तो भेदो इत्याशङ्कच | | गृह्णद्वि- पर्यास एवा न हि नृत्यन्विपर्यासो भवति, किं त्वन्यस्याऽन्य