________________ आमिणिबोहियणाण 292 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण स्यैव पुष्टिहेतोः सद्भावात् / न चैतावुत्क्रमव्यतिक्रमौ युक्ती सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न प्राप्स्यति, तदा "उग्गहो ईहा अवाओ य धारणा एव होंति चत्तारि'' इति तूष्णीमाश्रयन्तु विपश्चितो विचारचर्यामार्गस्य स्वाग्रहतत्परेण त्वयैव परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति / तथा यदि लुप्तत्वात् / इति गाथार्थः / यत्प्रथमसमये गृह्यते स विशेषस्तर्हि "सामण्णं स विसेसो' त्ति तदत्र सूरि: परस्येषद्गनुिविद्धामज्ञतामवलोकयत्सामान्यं तदपि विशेषः प्राप्त:, प्रथमसमये हि सर्वस्याऽपि यन् मार्गाऽवतारणाय विकल्पयन्नाहवस्तुनोऽव्यक्तं सामान्यमेव रूपं गृह्यते, ततोऽस्मिन्नप्या- ऽवग्रहसमये तं वंजणोग्गहाओ, पुय्वं पच्छा स एव वा होज्जा। सामान्यमेव गृह्यत इति परमार्थः / यदि वा अत्र विशेषबुद्धिर्भव पुथ्वं तदत्थवंजण-संबंधाऽभावओ नऽत्थि।।२७४ / / ताऽभ्युपगम्यते, तर्हि यदिह वस्तस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेष: प्राप्त: / 'चि' शब्दो दूषण- समुच्चयार्थः / 'सो वा यद्यनुपहतस्मरणवासनासन्तानस्तदशर्थावग्रहात्पूर्व व्यञ्ज- नावग्रहो सामण्णं त्ति-सवा भवदभिप्रेतो विशेषो वस्तुस्थितिसमायातं सामान्य भवतीति यदुक्तं, प्राक् तद् भवानपि स्मरति। ततः किम्? इति चेद्, प्राप्नोतीति / 'उभयमुभयं व' त्ति- अथ-वा सामान्य-विशेषलक्षण उच्यते- यदेतद्भवदुत्प्रेक्षितं सामान्यग्रसहकमा- लोचनं तत्मुभयमप्येतत्प्रत्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थ: तथा तस्माद्यञ्जनाऽवग्रहात्पूर्व वा भवेत्, पश्चाद्वा भवेत्, सा एव वा हि-अव ईषत्सा-मान्यं गृह्णातीत्यग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमायातं व्यञ्जनावग्रहोऽप्यालोचनं भवेत ? इति त्रयी गति:, अन्यत्र यत्- सामान्यं तत्स्वरूपेण तावत्सामान्यम्, भवदभ्युपगमेन तु विशेष:, स्थानाऽभावात्। किं चात:? इत्याह-पूर्वं तन्नास्तीति संबन्धः / कुत:? इत्येकस्याऽपि सामान्यस्योभयरूपता: तथा योऽपि भवदभ्युपगतो इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति अर्थ:- शब्दादिविषयभावेन विशेष: सोऽपि त्यदभिप्रायेण विशेष: वस्तुस्थित्या तु सामान्यम्, इति परिणतद्रव्यसमूहः, व्यञ्जनंतु श्रोत्रादि, अर्थश्च व्यञ्जनंच अर्थव्यञ्जने विशेषस्याप्येकस्योभयस्वभाव-ता। भवत्वेवमिति चेत्। इत्याह-नच तयोः संबन्धस्तस्याऽभावात्, सति ह्यर्थव्यञ्जनसंबन्धे युक्तं सर्वमिदम्। किं कृत्वा? इत्याह- सामान्यमालम्बनं ग्राह्य मुक्त्वा सामान्यार्थालोचनं स्याद, अन्यथा सर्वत्र सर्वथा तद्भावप्रसङ्गात् / अर्थाऽवग्रहस्य इति शेषः / इदमुक्तं भवति-अर्थावग्रहस्याऽव्यक्तं व्यञ्जनाऽवग्रहाच पूर्वमर्थव्यञ्जनसंबन्धो नाऽस्ति, तद्भावे च सामान्यमात्रमा- लम्बनं परिहत्य यदन्यद्विशेषरूपमालम्बनभिष्यते, व्यञ्जनावग्रहस्यैवेष्टत्वात्तत्पूर्वकालतान स्यादिति भावः। इति गाथार्थः / तदभ्युपगमे च 'सामण्णं च विसेसो वा सामण्णं' इत्यादि, यदापतति, द्वितीयविकल्पं शोधयन्नाहतत्सर्वमयुक्तम्, अघटमानकत्वात्। इह च गाथात्रये बहुषु दूषणेषु मध्ये अत्थोग्गहो विजं वं-जणोग्गहस्सेव चरमसयम्मि। यत् प्रागुक्तमपि किंचित् दूषणमुत्तं तत्प्रसङ्गायातत्वात्, इति न पच्छा वि तो न जुत्तं, परिसेसं वंजणं होज्जा |275 / / पौनरुक्त्यमाशङ्कनीयम् इति गाथात्रयार्थः / तथा-अर्थावग्रहोऽपि यद्-यस्माद्व्यञ्जनाऽवग्रहस्यैव चरमसमये प्रस्तुत एवाऽर्थोपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह-- भवति, इति, प्रागिहापि निर्णीतम् / तस्मात्पश्चादपि व्यञ्जनाऽकेई दीहालोयण-पुटवमोग्गहं विति तत्थ सामण्णं / वग्रहादालोचनज्ञानं न युक्तं, निरवकाशत्वात् / न हि व्यञ्जनार्थाsगहियम हत्थावग्गह-काले सहि त्ति निच्छिण्णं ||273 / / वग्रहयोरन्तरे काल: समस्ति, यत्र तत् त्वदी- यमालोचनज्ञानं स्यात्, केचित् - वादिन: इहास्मिन्प्रक्रमेऽवग्रहं ब्रवते-अर्थावग्रहं व्याचक्षते। व्यञ्जनाऽवग्रहचरमसमय एवार्था- वग्रहसद्भावात् तस्मात्पूर्वपश्चात्कालकिं विशिष्टम्? इत्याह-आलोचनपूर्वम् -सामान्य-वस्तुग्राहिज्ञानम् - योर्निषिद्धत्वात्पारि- शेष्यान्मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो आलोचनं तत्पूर्व-प्रथमं यत्र स तथा तं, प्रथ- ममालोचनज्ञानं व्यञ्जनं- व्यजनावग्रह एव भवता आलोचनाज्ञानत्वेनाभ्युपगतो भवेत्। ततोऽर्थावग्रह इत्यर्थः, तथा चतैरुक्तम्-"अस्ति ह्यालोचनाज्ञान, प्रथम एवं च न कश्चिद्दोष: नाममात्र एव विवादात्। इति गाथार्थः। निर्विकल्पकम्। बालमूकादिविज्ञान सदृशं शुद्धवस्तुजम्" // 1 // इति। क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकं, त्वदभिप्रायाविसंवा- दलाभात, किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ? इत्याह-'तत्त्थ' इत्यादि तत्र इति चेत् / नैवं विकल्पद्वयस्येह सद्भावात्, तथा हि-तद् आलोचनज्ञाने सामान्यम-व्यक्तं वस्तु गृहीतं प्रतिपत्ता इति गम्यते, व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्या- लोचनं, अथानन्तरम् - अर्थाऽवग्रहकाले'तदेव गृहीतम्' इत्यनुवर्तते। कथंभूतं व्यञ्जनानां वा ? इति विकल्पद्वयम् / तत्र प्रथम- विकल्पमनूद्य सद् ? इत्याह- निच्छिन्नं- पृथक् कृतं: रूपादिव्यावृत्तेरित्यर्थः, दूषयन्नाहकेनोल्लेखनगृहीतम्? इत्याह-सद्दे त्ति-शब्द-विशेषणविशिष्टमित्यर्थः / तंच समालोयणम-त्थदरिसणं जइन बंजणं तो तं। ततश्च "से जहानामए केइ पुरिसे अव्वत्तं सह सुणेज्ज" इति ए अह वंजणस्स तो कह-मालोयणमत्थसुण्णस्स? ||276 / / तदालोचनज्ञानापेक्षया नीयते, "तेणं, सद्दे त्ति उग्गहिए'' एतत् तत्समालोचनंयदिसामान्यरूपस्यार्थस्यदर्शनमिष्यतेतत:तर्हिनव्यञ्जनम्चार्थाऽवग्रहापेक्षयेति सर्व सुस्थतामनुभवति / न चातः परं नव्यञ्जनाऽग्रहात्मकंभवति,व्यञ्जनाऽवग्रहस्यव्यञ्जनसंबन्धमात्ररूपत्वेनाभवतोऽप्याचार्य: किंचि-द्वक्तव्यमस्ति; यदि हियुक्त्य-नुभवसिद्धनार्थेन / ऽर्थशून्यत्वात्, तथा च प्रागपि "पुव्वं च तस्स वंजण- कालो सो अत्थ