SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ आमिणिबोहियणाण 286 अभिधानराजेन्द्रः भाग 2 आमिणिबोहियणाण विषयसंबन्धस्य प्रथमसमयादारभ्य व्यञ्जनावग्रहसंबन्धिनो ऽसंख्येयान् तथाऽत्रापि सर्वेष्वपि समुदितेषु समयेषु ज्ञानं भवति, नैकस्मिंश्वरमसमये। समयान् यावत्प्रतिसमयं पुष्टिमाबिभ्रती ज्ञानमात्रां काञ्चिदपि नेच्छसि ततश्चार्थावग्रहसम-यात् पूर्वसमयेषु तदेव ज्ञानमतीवास्पुटं व्यञ्जनावग्रह तर्हि चरमसमयशब्दादिविषयद्रव्य-संबन्धेन संपूर्ण समुदायेऽपि कथं उच्यते ? चरमसमये तु तदेव किञ्चित् स्फुटतरावस्थामापन्नमर्थावग्रह: तामिच्छसि? चरमसमय-शब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानम- इति ध्यपदिश्यते / अतो-यद्यपि सुप्तमत्तमूर्छितादिज्ञानस्येव भ्युपगम्यते, तदपि प्रत्येकमसच्चरमसिकताकणे तैलवन्न प्राप्नोतीति व्यक्तं तथाविधं व्यञ्जनावग्रहज्ञानसाधकं लिङ्गं नास्ति तथाऽपि भावः / तस्मा-त्तिलेषु तैलवत्सर्वेष्वपि समयेषु प्रत्येकं यच यावच्च यथोक्तयुक्तितो व्यञ्जनावग्रहे सिद्ध ज्ञानम्। इति गाथार्थः / ज्ञानमस्तीति प्रतिपत्तव्यम् / इति गाथार्थः / तत्त्वभेदपर्यायव्याख्या तत्र तत्त्वं व्यञ्जनावग्रहस्य स्वरूपकिंच मुक्तम्। अथ तस्य भेदान्निरूपयितुमाहसमुदाये जइ णाणं, देसूणे समुदए कहं नऽत्थि। नयणमणोवजिदिय-भेआओ वंजणोग्गहो चउहा। (204+) समुदाये वाऽभूयं, कह देसे होज्जतं सयलं / / 20 / / स च व्यञ्जनावग्रहश्चतुर्की भवति / कुत:? इत्याह- नयनमनोवसमुदायज्ञानवादिन् ? यदि विषयद्रव्यसंबन्धसमयानाम- संख्येयानां जेन्द्रियभेदात् / इदमुक्तं भवति- विषयस्य इन्द्रियस्य च य: परस्परं समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते / तर्हि चरमसमयलक्षणो संबन्ध:- प्रथममुपश्लेषमानं; तद्व्यञ्जनावग्रहस्य विषयः। स च विषयेण योऽसौ देशस्तेन न्यूने समुदायेचरमैकसमयो नैष्वसंख्यातेषु सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन- रसनध्राणश्रोत्रलक्षणेषु समयेष्वित्यर्थः, तत्कथं नास्ति ? समस्त्येव, प्रमाणोपपन्नत्वात् ? चतुर्विन्द्रियेषु भवति, न तु नयनम नसोः / अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदात् चतुर्विध एव व्यञ्जनावग्रहो भवति / तथाहि-सर्वेष्वपि शब्दादिद्रव्यसंबन्ध-समयेषु ज्ञानमस्तीति विशे। (भेदान 'इंदिय' शब्देऽस्मिन्नेव भागे वक्ष्यामि) ('मण' शब्दे च प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायै.. षष्ठे भागे) (व्यवस्थितम् अप्राप्यकारित्वं नयनमनसोः) ततश्च- स्पर्शनकदेशत्वादिति हेतुः, अर्थावग्रहसमय-वदिति दृष्टान्तः / अत्राहननु रसनध्राणश्रोत्रभेदात् चतुर्विध एव व्यञ्जनावग्रहः / विशे०। शब्दादिविषयोपादानसमयसमुदाये ज्ञानं केना- भ्युपगम्यते, येन (4) अवग्रहप्ररूपणामाह। प्रतिबोधकमल्लकदृष्टान्ताभ्याञ्च प्ररूपणां समुदायैकदेशत्वात्प्रथमादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते / मया ोकस्मिन्नैव चरमसमये शब्दादिद्रव्यो- पादाने ज्ञानप्रसव इष्यते, सहोपात्तत्वाप्ररूपणया सहैव व्युत्क्रमेणाहइत्याशङ्कयाह- "समुदाये वा ऽभूयमि' त्यादि, चशब्दो वाशब्दो वा तत्थोग्गहो दुभेओ, उग्गणं जं होइ वंजणऽत्थाणं / वंजणओ य जमत्थो, तेणाईए तयं वोच्छं॥१९३ / / पातनायां, सा च कृतैव। तत्र यद्ये कस्मिन्नेय चरमसमये ज्ञानमभ्युपगम्यते। तदाऽसौ सर्व-समयसमुदायापेक्षया तावदेकदेशएव / (अस्या गाथाया व्याख्या 'उग्गह' शब्देऽस्मिन्नेव भागे वक्ष्यते) ततश्वाऽननैकदेशेनोने शेषसमयसमुदाये यद्भूतं ज्ञानं तत्कथं हन्त इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपप्रतिपादनं चेह प्रकृतम्। चरमसमयलक्षणे देशे अकस्मादेव सकलमखण्डं भवेद् तस्य व्यञ्जनावग्रहस्य स्वरूपं नन्धध्ययनागमसूत्रे प्रतिबोधकमल्लअप्रमाणोपपन्नत्वात्। तथाहि-नैकस्मिंश्चरमशब्दादि- द्रव्योपादानसये कोदाहरणाभ्यां प्रतिपादितम्, तद्यथाज्ञानमुपजायते, एकसयमात्रशब्दादिद्रव्योपादानात, व्यञ्जनावग्रहाद्य "वंजणुग्गहस्सपरूवणं करिस्सामिपडिबोहगदिटुंतणं, मल्लगदिट्ठतेण समय-वदिति।स्थादेतत्, चरमसंमयेऽर्थाव ग्रहज्ञानमनुभवप्रत्यक्षेणा यासे किंतंपडिबोहगदिटुंतेणं? पडिबोह- गदिटुंतेणं से-जहानामए केह ऽप्यनुभूयते, तत: प्रत्यक्षविरोधिनीयं प्रतिज्ञाः / तदयुक्तम्, चरमसमय पुरिसे कचि पुरिसं सुत्तं पडिबोहिज्जा अमुग! अमुग! त्ति / तत्थ चोयगे एव समठां ज्ञानमुत्पद्यते इति भवत्प्रतिज्ञातस्यैव प्रत्यक्षविरोधात्, पण्णवग एवं वयासी-किं एगसमयपविठ्ठा पुग्गला गहणमागच्छत्ति, चरमतन्तौ समस्तपटोत्पादवचनवत्। तथा, सर्वेष्वपि शब्दाविद्रव्य दुसमयपविट्ठा पुग्गला गहणमागच्छत्ति, जाव दससमयपविट्ठा पुग्गला संबन्धसमयेषु ज्ञानमस्तीत्यादि-पूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य। गहणमागच्छंति संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छत्ति इति गाथार्थः। असंखिज्ज-समयपविट्ठा पुग्गला गहणमागच्छत्ति ? एवं वदन्त चोयगं पण्णवए एवं वयासी-नो एगसमयपविट्ठा पुग्गला गहणमागच्छत्ति, नो तस्मात्किमिह स्थितम् ? इत्याह दुसमयपविठ्ठा पुग्गला गहणमागच्छत्ति जाव नो दससमयपविट्ठा पुग्गला तंतू पडोवगारी,न समत्तपडो य समुदिया ते उ। गहणमागच्छंति, नो संखिज्जसमयपविठ्ठा पुग्गला गहणमागच्छंति, सवे सम्मत्तपडओ, तह नाणं सव्वसमयेसु / / 203 / / असंखिज्जसमयपविट्ठा पुग्गला गहणमागच्छति, से (त्तं) तं यथा एकस्तन्तु: पटोपकारी वर्तते, तमन्तरेणापि समठाम्य पडिबोहगदिट्ठतेणं॥ तस्याऽभावात् नचासौ तन्तुरेतावता समस्त: पटो भवति, पटैकदेशत्वात् से किं तं मल्लगदिटुंतेणं? मल्लगदिटुं तेणं से जहानामए तस्य, समुदिता: पुनस्ते तन्तव: सर्वेसमस्तपटव्यपदेशभाजोभवन्ति ? | के इ आवागसीसाओ मल्लगं महाय तत्थेग उदगविंदु पक्खि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy