________________ आभिणिबोहियणाण 285 अभिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण एव ज्ञानमुपजायते, तज्ज्ञानं दृष्टं, यथार्थावग्रहपर्यन्ते तज्ज्ञेय- मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात्; वस्तूपादानत ईहासद्भावादविग्रहो ज्ञानं, जायते चव्यञ्ज-नावग्रहस्य अतस्ताभ्यस्तत्तेषामस्तीति लक्ष्यत एव धूमादाग्निरिव / इति गाथार्थः / पर्यन्ते तज्ज्ञेयवस्तूपादानात्तत एवार्थाऽवग्रहज्ञानं, तस्माद् आह-ननु आत्मीयमपि चेष्टितं किं कश्चिन्न जानाति येन सुप्तादीनां व्यञ्जनावग्रहो ज्ञानम्। इति गाथार्थः / स्वचेष्टितासंवेदनमुच्यते ? इत्याशङ्कयाहतदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नाऽनुभूयते, तथाऽपि ज्ञान- जग्गंतो विन जाणइ, छउमत्थो हिययगोचरं सदं / कारणत्वादसौ ज्ञानम्, इत्येवं व्यञ्जनावग्र हे ज्ञानाऽभाव जं तज्जवसाणाई, जमसंखिज्जाई दिवसेणं / / 199 / / मभ्युपगम्योक्तम्। सांप्रतं ज्ञानाऽभावोऽपि तत्राऽसिद्धएवेति दर्शयन्नाह हृदयम् -मनोगोचरस्थानं यस्य तत् हृदयगोचरम् अध्यतक्कालम्मि वि नाणं, तत्थऽत्थि तणुंति तो तमध्वत्तं / वसायनिकुरम्बम् इति गम्यते, तज्जाठादपिछयस्थ: सर्वम्-अपरिशेष बहिराईणं पुण सो अण्णाणं तदुभया भावा ||196 / / न जानाति- न संवेदयते, आस्तां तावत्पुन: सुप्त:- कुत ? इत्याहतत्कालेऽपि-तस्य व्यञ्जनसंबन्धस्य कालेऽपि तत्रानुपहते- अध्यवसानानि-अध्यवसायस्थानरूपाणि केवलिगम्यानि सूक्ष्माणि। न्द्रियसंबन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलमेक- यत् एकेनाप्यन्तर्मुहूर्तेनासंख्येनानि यान्ति- अतिक्रामन्ति, किं पुन: तेजोऽयववप्रकाशवत् तनु अतीवाल्पमिति; अतोऽव्यत्तं स्व-संवेदनेनापि सर्वेणापि दिवसेन ? न चैतानिछामस्थ: सर्वाण्यपि संवेदयते। ततश्च नव्यज्यते। यद्यव्यक्तं, कथं तदस्तीतिज्ञायते? इति चेत्। मा त्वरिष्ठा:, यथैतानि छद्मस्थैर-संवेद्यमानान्यपि केवलिदृष्टत्वात्सत्वेनाभ्युपग"जइ विण्णाणमसंखेज्जसमइ-सद्दाइदव्वसभावे" इत्यादिनाऽ- म्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि। इति गाथार्थः। नन्तरमेव तदस्तित्वयुक्तेर्वक्ष्य-माणत्वात् दृष्टान्ते तु ज्ञानाऽभावे आह-ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यते इत्युक्तं अविप्रतिपत्तिरिति दर्शय-नाहबधिराऽऽदीनाम्, आदिशब्दादुपहत तत्तावदभ्युपगच्छामः, व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न घ्राणादीन्द्रियाणां पुनः स व्यञ्जनावग्रहोऽज्ञानं- ज्ञानं न किंचिदुपलभामहे, अतो जडरूपत्वान्नाऽसौ ज्ञानमिति ब्रूमः, भवतीत्यत्राऽविप्रतिपत्तिरेव / कुत्त: ? इत्याह-तच तदुभयं च तदुभयं इत्याशङ्कयाहतस्याभावात्ज्ञान-कारणत्वाभावात् अव्यक्तस्यापि च ज्ञानस्याभावात्। जइव ऽण्णाणमसंखे-ज्जसमइसघाइदवसब्भावे। इति गाथार्थः। किह चरमसमयसहा- इदध्वविण्णाणसामत्थं / / 200 / / अथ पुनरप्याक्षेपं, परिहारं चाऽभिधित्सुराह वाशब्द: पातनासूचक; सा च कृतैव / ततश्च हन्त ! यदि-अज्ञानं कहमव्वत्तं नाणं,च सुत्तमत्ताइसुहमबोहो व्व। ध्यञ्जनावग्रह: क्व सति ? इत्याह-असंख्येयस-मयशब्दादिद्रव्यसुत्तादओ सयं विय, विण्णाणं नाऽवबुज्मंति।।१९७ / / सद्भावेऽपि सति, इत्यपिशब्दो गम्यते। कथं तर्हि चरमसमयशब्दादिपर: साऽसूयमाह- ननु कथं ज्ञानम् 'अव्यक्तं च इत्युच्यते ? द्रव्याणां विज्ञानजननसामर्थ्य ? नकथंचिदि-त्यर्थः / इदमुक्तं भवतितम:प्रकाशाद्यभिधानवविरुद्धत्वान्नेदं यत्तुं युज्यत इति भावः / व्यञ्जनावग्रहे तावत्प्रतिसमयसंख्ये-यान्समयान्यावच्छेत्रादीन्द्रियैः अत्रोत्तरकमनन्तरमेवोक्तम् -एकतेजोऽवयवप्रकाशवत्सूक्ष्मत्वा- सह शब्दादिविषयद्रव्याणि संबध्यन्ते / ततश्च यद्यसंख्येयसमयान् दव्यक्तम् / अथ पुनरप्युच्यते- सुप्तमत्तमूर्च्छितादीनां सूक्ष्मबोध- यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्यसंबन्धसधेद्भावेऽपि सति वदव्यक्तंज्ञानमुच्यतइति नदोषः। सुप्तादीनां तदात्मीज्ञानं स्वसंविदितं व्यञ्जनावग्रहरूपं ज्ञानं नाऽभ्यपगम्यते, कथंतर्हि चरमसमये भविष्यतीति चेत् न एत देवमित्यासुप्तादय: स्वयमपि तदात्मीयविज्ञानं श्रोतादीन्द्रियैः सह संबद्धानांशब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहनाऽवबुध्यन्तेन संवेदयन्ति अतिसूक्ष्मत्वात्। इति गाथार्थः / लक्षणविज्ञान-जननसामर्थ्यमिष्यते ? तदभ्युपगन्तुं न युज्यते इति आह-यदि तैरपि सुप्तादिभिस्तदात्मीयज्ञानं नसंवेद्यते, भाव: / यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे तर्हि तत्तेषामस्तीत्येतत्कथं लक्ष्यते? इत्याह आदिसमयादेवारभ्य ज्ञानमात्रा काचित्प्रतिसमयमाविर्भवन्ती लिक्खज्जइतं सिमिणा-यमाणवयणदाणाइचेट्ठाहिं। नाऽभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च जंनाऽमइपुवाओ, विज्जंते वयणचेट्ठाओ / / 198 / / सत्यर्थावग्रहादिज्ञानानामप्यनुदयप्रसङ्गः / इति गाथार्थः / तत्सुप्तादीनां ज्ञानमस्तित्वेन लक्ष्यते / कुत:? स्वप्नायमान तथाहिवचनदानादिचेष्टाभ्यः, सुप्तादयोऽपि हि स्वप्नायमानाद्यवस्था जं सव्वहान वीसुं, सवेसु वि तन्न रेणुतिल्लं व। यां केचित्किमपि भाषमाणा दृश्यन्ते, शब्दिताश्चौघतो वाचं प्रयच्छन्ति, पत्तेयमणिच्छंतो, कहमिच्छसि समुदये नाणं // 201 / / संकोचविकोचाङ्गभङ्गजृम्मितकूजितकण्डूयनादि-चेष्टाचश्च कुर्वन्ति, न यद्वस्तु सर्वथा-सर्वप्रकारैर्विष्वक् -पृथक नाऽस्ति तत् च तास्ते तदावेदयन्ते / नापि च प्रबुद्धाः स्मरन्ति, तर्हि कथं | समुदायेऽपि नाभ्युपगन्तव्यं, यथा रेणुकणनिकरे प्रतिरेणुक तचेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते ? इत्याह- 'जमि' त्यादि, यत्- (ण)- मविद्यमानं तैलम्, एवं चेत्तर्हि त्वमपि प्रत्ये कमनिच्छन् यस्मात्कारणाद् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किंतु ___ कथं समुदाये ज्ञानमिच्छसि? इदमुक्तं भवति- यदीन्द्रिय