________________ आभिओगता 277 अमिधानराजेन्द्रः भाग 2 आभिग्गहिय तत्कारणं दर्शितं यथा एवम् - उक्त विषयेणेच्छाकाराप्रयोगविधिना आज्ञाराधनचउर्हि ग्रणेहिं जीवा अभिओगत्ताए कम्मं पगरेति / तं जहा- योगादआप्तोपदेशपालनसम्बन्धात्: पराभियोगपरमार्थात् अभि-योग: अणुक्कोसेणं परपरिवाएणं, भइकम्मेणं कोउ-यकरणेणं / प्रयोजनमस्येत्याभियोगिकंपरतन्त्रताफलं कर्म तस्य क्षयो-विनाश (सूत्र-३४५+)। आभियोगिकक्षयो भवति। पञ्चा० 12 विवः / अभियोग-व्यापारणमर्हन्तीत्याभियोग्या:-किङ्करदेवविशेषा स्तद्भावस्तत्ता | आभिओगियभावणा-स्त्री. (आभियोगिकभावना) आसमन्तात् तस्यै तया वेति आत्मोत्कर्षेणआत्मगुणाभिमानेन, परपरिवादेनपरदोष- युज्यन्ते-प्रेष्यकर्मणि व्यापार्य्यन्ते इत्याभियोग्या:; किंकर-स्थानीया परिकीर्तने, भूतिकर्मणाज्वरितादीनां भूत्यादिभी रक्षादिकरणेन, देवविशेषाः, तेषामियमाभियोगिकी / ध०३ अधि० 81 श्लोक / सैव कौतुकरणेनसौभाग्यादिनिमित्तं; परस्तपनकादिकरणेनेति, इयमप्येव भावनाअभियोगिकभावना। भावनाभेदेगा। (अस्या: भावनाया: स्वरूपं मन्यत्र-"कोउयभूईकम्मे, पसिणपसिणे निमित्तमाजीवी। इड्डिरससा- 'भावणा' शब्दे पञ्चमे भागे वक्ष्यते)। यगरुओ, अभिजोग भावणं कुणइ" // 1 // इति। स्था०४ ठा०४ उ.। "मंता जोगं काउं, भूइकमंच जे पउंजंति। आभिओगपण्णत्ति-स्त्री. (आभियोगप्रज्ञप्ति) विद्याधरसम्बन्धिनि सायरसइड्डिहेउं, अभिओगं भावणं कुणइ // 2 // " विद्याभेदे, "संकामणि (अ) आभियोगपण्णत्तिगमणीथंभणीसुय बहुसु (अस्या व्याख्या)--मन्त्राणामायोगो-व्यापारोमन्त्रयोगस्तम्, यदिवाविज्जाहरीसुविज्जासु विस्सुयजसे' (सूत्र-१२२)। ज्ञा०१ श्रु०१६ अ / मन्त्राश्च योगश्च तथाविधद्रव्यसंयोगाः / सूत्रत्वान्मन्त्रयोगं तत् आभिओगि(न)-पुं० (अभियोगिन) अभियोगआज्ञाप्रदानलक्षणो- कृत्वाविधाय, व्यापार्य का, भूत्याभस्मना उपलक्षण-त्वान्मृदा सूत्रेण ऽस्यास्तीत्याभियोगी। कर्मकरे, दश.९ अ / कर्मरक्षार्थं वसत्यादिपरिवेष्टनं भूतिकर्म चशब्दात्- कौतुकादि च य: आमिओगिय-०(आभियोगिक)- आभिमुख्येन योजनम् अभि-योग: प्रयुद्धे किमर्थं सातंसुखं रसामाधुर्यादयः ऋद्धिः- उपकरणादिसंपत् एते प्रेष्यकर्मसु व्यापार्यमाणत्वम्। अभियोगेन जीवन्ती-त्याभियोगिका:, हेतवो यस्मिन् प्रयोजने तत्कसातरसर्द्धिहेतुको भाव: साताद्यर्थ "चेतनादेर्जीवति" / इकणप्रत्ययः कर्मकरे, रा.।"आभिओगिएहिं' मन्त्रयोगादि प्रयुक्ते एवमाभियोगी भावनां करोति इह च (सूत्र-१४+) आभियोग:- पारवश्यं प्रयोजनं येषां ते आभियोगिका: / सातादिहेतोरभिधानं निस्पृहस्याऽपवादत् एतत् प्रयोग: प्रत्युत गुण: इति विपा.१ श्रु.२ अ / अभियोग: प्रयोजनमस्येत्याभियोगिकम् / ख्यापनार्थम् / ग०२ अधि० 82 गाथाटी० / परतन्त्रताफले कर्मणि, पञ्चा० 12 विव 7 गाथा / विद्यामन्त्रादौ च / (आभियोगिकीभावनाफलम्) "आभिओगेहि य आभिओगिता' (सूत्र-१४४) / अभियोगश्च द्वेधा। एयाणि गारवट्ठा, कुणमाणो आमिओगियं बंधइ। (स च 'अमिओग' शब्दे प्रथमभागे विस्तरत: प्रतिपादित:) विपा. 1 वीयं गारवरहिओ, कुव्वं आराहगत्तं च // 484|| श्रु०२ अ० / पराभिभवहेतौ, चूर्णादिकेच ! "आभिओगिए वा" (सूत्र- बृ. उ.२० प्रक। 994) / आभिओगिए' त्ति- पराभिभवहेतुरिति / ज्ञा०१ श्रु०१४ अ०1 | (अस्या: गाथाया: व्याख्या 'अभिओगी' शब्दे प्रथमभागे गता) अभियोजनमभियोग: प्रेष्यकर्मणि व्या-पार्यमाणत्वमिति भावः / आभिग्गहिय-त्रि. (आभिग्रहिक)- अभिगृह्यत इत्यभिग्रह: अभिग्रहेण अभियोगे नियुक्ता आभियोगिकाः / देवविशेषे, "आभिओगिए देवे निर्वृत्त आभिग्रहिक:- कायोत्सर्गस्तदव्यतिरेकात्त- त्कर्ताप्यासद्दावेति, आभिओगिए देवे सद्दावेत्ता एवं वयासी" (सूत्र-१४१+) भिग्रहिक: / अभिग्रहनिर्वृत्ते कायोत्सर्गादौ, अभिग्रहनिर्वृत्तकायोत्सर्गादिआभियोगिकान् देवान् शब्दायन्ते- आकारयन्ति शब्दाययित्वा च कारिणि च / आव० / "उस्सासं न निरंभइ, आभिग्गहिओ वि किमुअ तानेवमेवादिषुः / जी०३ प्रति०४ अधि०२ उ० रा चिट्ठाओ" // 15204|| ऊर्ध्व प्रबल: श्वास उच्छ्वास:तं'न निरंभइ'त्तिआमिओगिय-त्रि. (आभियोगित) वशीकरणयन्त्रमन्त्राभिसंस्कृते, ननिरुणद्धि'आभिग्गहिओ वि' अभिगृह्यत इत्यभिग्रह: अभिग्रहेणनिर्वृत्त आव। "आभिओगिए गहिए" |73+|| आभियोगितेशी-करणाय आभिग्रहिक: कायोत्सर्गस्तदव्यतिरेकात्क प्याभिग्रहिको भण्यते, मन्त्राभिसंस्कृते गृहीते सति आव०४ अ। असावप्याऽभिग्रहिककायोत्सर्गकार्यपीत्यर्थः / "किमुत चेट्ठाओ' त्ति आभिओ गियक्खय-पुं० (अभियोगिक क्षय) अभियोगः प्रयोज- | किं पुनश्चेष्टाकायोत्सर्गकारी स तु सुतरां न निरुणद्धीत्यर्थः / आव०५ नमस्येत्याभियोगिकम्परतन्त्रताफलंकर्मतस्य क्षयो विनाश अ. अभिग्रहः-चैत्यपूजनमकृत्वामयान भोक्तव्यंनवास्वप्तव्यमित्यादिरूपो आभियोगिकक्षयः / परतन्त्रताफलकर्मणो विनाशे पञ्चा० / नियम:-प्रयोजन मस्येत्याभिग्रहिकः / अभिग्रहप्रयोजनके च / एवं आणाराहण-जोगाओ आभियोगियक्खओत्ति||७४|| पञ्चा०४ विव०८ गाथाटी। जिनकहल्पकादौ, पुं। आभिग्रहि