________________ आभास 276 अभिधानराजेन्द्रः भाग 2 आभियोगता युक्तिवाक्यतदाभाससमाश्रयाः सन्तः" !! शा. भा० / / तथा च अथ फलाऽऽभासमाहयद्वाचकपदोत्तरमाभासशब्द: प्रयुज्यते तस्य तुष्टत्वं तेन गम्यते / अमिन्नमेव मिन्नमेव वा प्रमाणात्फलं तस्य तदाभासमिति॥८७ // रसाऽऽभासादावपि तिर्यग्योन्यादिगतत्वेन परनायकगतत्वेन च अभिन्नमेव प्रमाणात्फलं बौद्धानां, भिन्नमेव नैयायिकादीनां, तस्य दुष्टत्वाद्रसाऽऽभासत्वम् / पुनरुक्तवदाभासादौ च न दुष्ट त्वम्, प्रमाणस्य तदाभासं फलाऽऽभास; यथा फलस्य भेदाकिन्तुपुनरुक्तभिन्नत्वेनाऽऽभासमानत्वात् वस्तुतोऽपुनरुक्तत्व भेदैकान्तावकान्तावेव तथा सूत्रत एव प्रागुपपादितमिति। रत्ना०६परि / मेव गम्यते इत्येव तत्र विशेष: / "रस्यत इति रस इति व्युत्पत्ति-दर्शनात् (नयाऽऽभासस्वरूपभेदा बहवः, ते च 'णयाऽऽभास' शब्दे चतुर्थभागे भावतदाभासादयोऽपि गृह्यन्ते" || सा.द. / / तत्र रसाऽऽभास: "मधुदिरफः कुसुमैकपात्रे" इत्यादि / "अत्र हि सम्भोग शृङ्गारस्य दर्शयिष्यन्ते) तिर्यग्विषयत्वाद्रसाऽऽभासत्वम्" (सा.द.। "आपाततो यदर्थस्य आभासिय-पु. (आभाषिक)-म्लेच्छजातिभेदे, प्रज्ञा०१ पद। प्रश्न। पुनरुक्तावभासमानम् / पुनरुक्तवदाभास:" ||साद० / भावे घम्।३ *आभाषित-त्रि: परस्परकथिते नि.१ श्रु०३ वर्ग३अ / तुल्यप्रकाशे, आभास्यतेऽनेन आ-भास- णिच् करणे अच् / / आभासिय-पु. (आभाषि) (सि)कआभाषि (सि) कद्वीपजे मनुष्ये, जी०३ ग्रन्थावतारणार्थं ग्रन्थाभिप्रायवर्णने व्याख्यानांशभेदे च / वाचः / प्रति०३ अधि०१ उ / स्था० अन्तर-दीपिकमनुष्यस्वीभेदे च। टापाजी० (प्रत्यक्षाऽऽभासं 'पञ्चक्खाऽऽभास' शब्दे पञ्चमभागे वक्ष्यते) 2 प्रति। प्रत्यभिज्ञाऽऽभासम् 'पञ्चभिण्णाऽऽभास' शब्दे पञ्चमभागे दर्शयिष्यामि) आभासियदीव-पु. (आभाषि) (सि) कद्वीप। अन्तरदीपभेदे, प्रज्ञा / स (तक्कभिासम् 'तक्काऽऽभास' शब्दे चतुर्थभागे दर्शयिष्यामि) च हिमवत: पर्वतस्य पर्यन्तादारभ्य दक्षिणपूर्वस्यां दिशि त्रीणि (पक्षाऽऽभासम् 'पक्खाऽऽभास' शब्दे पञ्चमभागे निरूपयिष्यामि। अस्य बहवः प्रकारास्तान् तत्रैव दर्शयिष्यामि) (हेत्वाऽऽभासस्वरूपं तद्भेदाश्च योजनशतानि लवणसमुद्रमवगाह्य द्वितीयदंष्ट्राया उपरि 'हेउआभास' शब्दे सप्तमे भागे द्रष्टव्या:) (द्रष्टान्ताऽऽभासा:) एकोरुकद्वीपप्रमाण आभासिकनामा द्वीपो वर्तते। प्रज्ञा०१ पद / कर्म / 'दिट्ठन्ताऽऽभास' शब्दे चतुर्थे भागे विस्तरतो विलोकनीया:)(उपनया स्था। नं.। ऽऽभासस्वरूपम् 'उवणयाऽऽभास" शब्देऽस्मिन्नेव भागे द्रष्टव्यम्) कहिणं भंते! दाहिणिल्लाणं आभासियमणुयाणं आभासियदीवे (निगमनाऽऽभास: "णिगमण' शब्दे चतुर्थभागे दर्शयिष्यमाण:) नाम दीवे पण्णते? सूत्र (1914) जी०३ प्रति०३ अधि.१ उ / (आगमाऽऽभास: 'आगमाऽऽशब्देस्मिन्नेव भागे दर्शित:) ('अंतरदीव' शब्दे प्रथमभागे 95 पृष्ठे संपूर्ण सूत्रं गतम्।) संप्रति संख्याऽऽमासमाख्यान्ति स्त्री. (आभाषी) आभाषि (सि) कंद्वीपजे, मनुष्यस्त्रीभेदे,जी. 3 प्रति०३ प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याऽऽ- | अघि 10 उ० 112 सूत्र। मासमिति।।८५॥ आमिओग--पुं० (आभियोग्य) आ- समन्ताद् युज्यन्ते प्रेष्यकर्मणि प्रत्यक्षपरोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् तद्वैपरीत्येन प्रत्यक्षमेव, व्यापार्य्यन्ते इत्याभियोग्याः / ध०३ अधि०८१ श्लोक। अभियोगप्रत्यक्षानुमाने एव, प्रत्यक्षानुमानागमा एव प्रमाण-मित्यादिकं व्यापारणमर्हन्तीत्यामियोग्याः / स्था०४ ठा० 4 उ. / आ-समन्तात् चार्वाकवैशेषिकसौगतसांख्यादितीर्थान्तरीयाणां संख्यानं, तस्य आभिमुख्येन युज्यन्ते- प्रेष्यकर्मसु व्यापार्य्यन्त इत्याभियोग्या प्रमाणस्य संख्याऽऽभासम् / प्रमाण संख्या-भ्युपगमश्च परेषामितोऽ- अभियोगिका: ।रा०। किंकरे, किंकरस्थानीये देवविशेषे च। स्था०४ ठा० वसेयः ४ऊारा।"अभियोगाणं देवाणं अंतिए एयमढं सोचा'' (सूत्र-+) रा / "चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं, तद्-द्वैतं अभिमुखं कर्मणि युज्यते- व्यापार्य्यते इत्याभियोग्यस्तस्य भावः कर्म पारमर्ष: सहितमुपमया तत्त्रयं चाऽक्षपाद: / अर्थाऽऽपत्त्या प्रभाकृद्वदति वा आभियोग्यम्।"व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा" च निखिलं मन्यते भट्ट एतत्, साभावं दे प्रमाण जिनपतिसमये // 1 / 3 / 47 // इत्येकयकारस्य लोपः। जी०३ प्रति०४ अधि०२ ऊ 147 स्पष्टतोऽस्पष्टतश्च // 1 // " सूत्र टी० / अभियोग आज्ञाप्रदानलक्षणोऽस्यास्तीत्यामियोगी तद्भाव: अथ विषयाऽऽभासं प्रकाशयन्त आभियोग्यम् / दश०९ अ०२ उ० ! कर्मकमरभावे, दश०९ अ 2 उ०१० सामान्यमेव, विशेष एव, तदद्वयंवा स्वतन्त्रमित्या-दिस्तस्य गाथा / कर्मकरकर्मणि च / जी०३ प्रति० 4 अधि०२ ऊ१४७ सूत्र टी. / विषयाऽऽभास: इति // 6 // 'आभिओगमुवट्ठिया' / आभियोग्यं कर्मकर-भावमित्यर्थः, उपस्थिताः सामान्यमानं सत्ताद्वैतवादिनो, विशेषमात्रं सौगतस्य तदुभयं चस्वतन्त्रं प्राप्ता: 1 दश.९ अ०२ उ५ गाथा टी। नैयायिकादेरित्यादिरेकान्तस्तस्य प्रमाणस्य विषया-ऽऽभासः। अभियोगता-स्त्री. (आभियोग्यता)अभियोग व्यापारणमर्हन्तीआदिशब्दानित्यमेवाऽनित्यमेव तवयं वा परस्पर-निरपेक्षमित्या- त्याभियोग्याः- किंकरदेवविशेषास्तद्धावस्तत्ता। किंकरस्थाधेकान्तपरिग्रहः। नीयदेवविशेषत्वे, स्था।