________________ आबाह 275 अभिधानराजेन्द्रः भाग 2 आभास भये वा'' (5994) आबाधं नाम-मानसी पीडा। बृ. उ.३ प्रक० / स्त्रीत्वे टाप / तत्र मनःशरीराऽऽबाधकराणि शल्यानि / सुश्रुः / नास्ति बाधा यस्य पीडाशून्ये, त्रि। वाच। आभंकर-पुं. (आभङ्कर)। स्वनामख्याते महागृहे, सू०प्र०२० पाहु०७ गाथा 7107 सूत्र। कल्प० / चं०प्र०। दो आभरंकरा। (सूत्र-९०+) स्था०२ ठा०३ऊ। स्वनामख्याते विमानभेदेच। स०३ सम० 3 सूत्र। आमरण-न. (आभरण)- आ-भृकर्मणि ल्युट्। भूषणे, स्था०८, ठा०३ ऊ / सू. प्र० / आमा औ०। ललियकयाऽऽभरणे" (सूत्र-) ललितानिशोभमानानि कृतानिन्यस्तान्याभरणानि- सारभूषणानि यस्य स तथा। तं. | "आभरणभूसणविराइयमंगु- वंग' (सूत्र-) आभरणानिअङ्गपारधेयानि ग्रैवेयककङ्कणा- दीनि / कल्प. 1 अधि० 2 क्षण / "आभरणेहिं विभूसिओ" ||9| आभरणैः- कुण्डलमुकुटहारादिभिः / उत्त०२२ अ.।"घेतूणाऽऽभरणाई" (72+) आभरणानि-वस्त्राणि / व्य० ५ऊ।"पाण्डवानां सभामध्ये, दुर्योधन उपागतः / तस्मै गाश्च हिरण्यं च, सर्वाण्याभरणानि च।१।वाच / आभरणप्रधानेच। "आभरणाणि वा" (सूत्र. 145+) / आभरणानि- आभरण-प्रधानानि। आचा०२ श्रु० 1 चू०५ अ०१ उ / भावे ल्युट्। सम्यक् पोषणे / चावाचा आभरणचित्त--त्रि. (आभरणचित्र) आभरणैश्चित्राणिविचित्राण्याभरणचित्राणि। आभरणैर्विचित्रे, जी०३ प्रति०२ उ०१४७ सूत्र। आभरणजहट्ठाणविविहपरिहाण-न. (आभरणयथास्थानविविधपरिधान) आभरणानां यथास्थानं विविधरूपेण परिधान-लक्षणे द्वाषष्टितमे कलाभेदे, कल्प 10 अ०७ क्षण 211 सूत्र। आमरणप्पिय-पुं॰ (आभरणप्रिय) पुरुषभेदे, बृ। आभरणपिए जाणसु, अलंकरिते उ केसमादीणि 14254 | केशादीनि माल्यादिभिरलङ्कारैरलड्डर्वत: पुरुषान् आभरण-प्रियान् जानीहि / बृ.१ उ०३ प्रक। आभरणविचित्त-त्रि (आभरणविचित्र) आभरणविभूषिते, आचा) / "आभरणविचित्तानि वा' (सूत्र-१४५४)। आभरण-विचित्राणिगिरिविडकादिविभूषितानि। आचा०२ श्रु.१ चू.१ अ०१ उ०१। आभरणविधि-पु.। (आभरणविधि)- आभरणं-कटकादितस्य विधि:भेदा: आभरणविधिः / आभरणप्रकारेषु, बृ.१ उ.३ प्रक० 326 गाथा। कलाभेदे, नि.चू.९०९४ गाथा। सा ज्ञा०ा जं"आभरणविहिपरिमाणं करेइ"उपा.१ अ.। (सूत्रम् - 'आणंद' शब्देस्मिन्नेव भागे गतम्) आभरणविभूसिय- त्रि. (आभरणविभूषित) आभरणालंकृते "आभरणविभूसियाणि वा" (सूत्र-१४५+)। आचा०२ श्रु०५अ 1 उ। आभव-अव्य. (अभाव) आजन्मेत्यर्थे आसंसारमित्यर्थे , च / "तव्वयणसेवणाआभवमखंडा" // 34 // तद्वचनसेवना- गुरुवचनसेवा, आभवम् -आसंसारम् / पञ्चा० 4 विव० / आभ- वमखण्डा-आजन्म, आसंसारं वा सम्पूर्णा। ल.।"विसुज्भमाणे आभवं भावकिरियमाराहेइ" (सूत्र-४४) आभवम् -आजन्म, आसंसारं वा भावक्रियं निर्वाणसाधकमाराधयति ! पं. सू। आभवंताहिगार--पुं. (आभवदधिकार) व्यवहारभेदे, पं०भा०।"ववहारो होई दुविहो, पच्छिते आभवंते य" पं. भा०१ कल्प० / व्यवहर्तव्यभेदेच। व्य। "आभवंते य पच्छिते, ववहरियव्वं समासतो दुविहं" / / 19 / / व्य० 10 ऊ / (आभवद्व्यवहार: क्षेत्रविषय: उवसंपया' शब्देऽस्मिन्नेव भागे वक्ष्यते) आम- वद्व्यवहाराधिकारे, व्य। आभवंताऽहिगारे उ, वट्टते तप्पसंगया। आभवंता इमे अण्णे, सुहसीलादि आहिआ||४३७ / / आभवदधिकारे वर्तमाने तत्प्रसङ्गाद्-आभवदधिकारप्रस- ङ्गादिमेवक्ष्यमाणा अन्ये अभावन्त:-सुखशीलादयस्तु सुखशी-लादिप्रयुक्ता आख्याता: / व्य०४ उ.। आभय्व-त्रि. (आभाव्य) समंताद्भवितुंयोग्ये, व्या एते तेअनन्त-रोदिता: चिन्हं विभार्गयन्त: सन्त: अभिधारयन्तंयान्ति- अभिधारयत आभाव्या भवन्ति, शेषेषु पुनरनभिधारयत्सु आचार्य:-श्रुतगुरुस्वामी भवति। शेषा अनभिधारयन्त: श्रुतगुरोराभाव्या भवन्ति इत्यर्थः / उत्तं च- "जइ ते अभिधारती, पडिच्छंतेपडिच्छगस्सेव। अहनो अभिधारंती, सुयगुरुणो तो उ आभव्वा' / / || व्य०४ उ०। (अस्य बहुवक्तव्यता'चरियापविट्ठ' शब्दे तृतीयभागे 1164 पृष्ठे वक्ष्यते) आमा-स्त्री. (आभा) आ-भा- अङ्। प्रभायाम्, प्रश्न. 4 आश्र द्वार 15 सूत्रटी / दीप्तौ, वाच ! छायायाम, जी०३ प्रति०१ उ० 214- सूत्र / शोभायाम्, कान्तौ, उपनामे, वाच / स-पु.। (आभास)- आभासते आ-भास अच् / उपाधितुल्यतया भासमाने प्रतिबिम्बे, दुष्टहेत्वादौ, वाच / "प्रमाणस्य स्वरूपादि चतुष्टयाद्विपरीतं तदाभासम्" इति ॥२३॥(रत्ना.) तद्वदाभासते इति। रत्ना. 6 परिः / (अस्यसूत्रस्यार्थ: "पमाणाभास' शब्द पञ्चमभागे विस्तरतो वक्ष्यते) (हेत्वाभासाश्च पञ्चधा) भाषा."सव्यभिचारविरुद्धप्रकरण-मसाध्यसमातीतकाला हेत्वा-भासा:" गौतमसूत्र / पक्षसत्वसपक्ष-सत्वविपक्षासत्वाबाधित-त्वासत्प्रतिपक्षत्वोपपन्नो हेतुर्गमक: स इवाभासत इति हेत्वाभासस्तेन तद्भिन्नत्वेसतितद्धर्मवत्त्वम् पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेणाभासमानत्वं हेत्वाभासत्वमिति फलितार्थ: "हेत्वाभासाश्च यथोक्ता:" गौ. सूत्रः / एवं प्रमाणाभासो युक्त्या-भास आगमाभास इत्यादावपि प्रामाण्ययाद्यभाववत्त्वे सति प्रमाणादिरूपेणाभासमानत्वमर्थः / "एवं बहवो विप्रतिपन्ना