________________ आपुच्छणा 274 अभिधानराजेन्द्रः भाग 2 आबाह 101 द्वार 773 गाथाटी० / आ. चू / जीत० / ग० / अनु / "आपृच्छा " ध० प्रशस्ताध्यवसायो वर्त्तते, स च मङ्गलं- विघ्नविघातकं वस्तु तत्र कार्ये 3 अधिः / अयं भावः यत्कार्यं साक्षादाप्रष्टुं शक्यते विशेषप्रयोजनं च तत्र प्रवर्तमानस्ये तिशषः / अथ वा- स गुरुः विधिज्ञाताउपायज्ञ: साक्षादापृच्छा, यत्तु मुहुर्मुहः सम्भवितया प्रष्टुमशक्यं तत्रापि तत्साधनेचिकीर्षितकार्यनिष्पादने ततश्च तज्ज्ञानात् गुरोः सकाशात् बहुवेलसंदेशनेनापृच्छाऽऽवश्य-कीति। ध० 3 अधिक। "आपुच्छणा य यत् ज्ञानं तस्मात् सुज्ञानं कार्यं भवति सुज्ञानाच्च प्रतिपत्ति:- सम्यक् तझ्या" / (24) / तृतीया आपृच्छना यतो हि श्वासोच्छ्वासादिकं क्रियाभ्युपगम: साचशुभो भावः शेषं तथैव इतिगाथार्थ: पञ्चा०१२ विवः / त्यक्त्वा अपरं सर्वं कार्यं गुरोः पृच्छां विना न कार्यम् तस्मादेषा आपुच्छा-स्त्री. आपृच्छा-आ-पृच्छ- अङ्। आलापे, जिज्ञा-सायाम, आप्रच्छना / उत्त० 26 अ०।"आपुच्छणा सयंकरणे" (5+) / स्वयम् आभाषणे-गतागतकाले, शुभे, प्रश्ने, आनन्दने च। वाच.।"आपुच्छणा आत्मना कार्याणां करणे गुरो: आप्रच्छना कर्तव्या, न च गुरौ सति यकज्जे" (6974) आपृच्छनमापृच्छा / समाचारीभेदे, साच कुर्तुमभीष्टे स्वबुद्धयैव गुरुम् अनापृच्छ्य कार्यं कर्तव्यमिति भावः / उत्त० 26 अ / कार्ये प्रवर्तमानेन गुरोः कार्या- अहमिदं करोमीति / आ०म०१अ / आइिति- सकलकृत्याभिव्याप्त्या प्रच्छना, प्रच्छना- इदमहं कुर्यां नवे (एतद्बहुवक्तव्यता'आपुच्छणा' शब्देऽनुपदमेवगता)। त्वेवंरूपाता स्वयमित्यात्मन: करणं कस्यचिद्विवक्षितकार्यस्य निवर्तनं आपुच्छणिज्ज-त्रि. (आप्रच्छनीय) पृष्टव्ये, भ० 18 श० 2 उ० स्वयंकरणम्। तस्मिन्, उत्त, पाई.२६ अ। उच्छ्वास-नि:श्वासौ विहाय 617 सूत्र। सकृत्पृष्टव्ये, "आपुच्छणिज्जे' (सूत्र 7x) आप्रच्छनीय:सर्वकार्येष्वपिस्वसंबन्धिषु गुरवः पृष्टव्याः, अत: सर्वविषयमपि प्रथमत: सकृद् पृष्टव्यः / ज्ञा१श्रु.१०। प्रच्छनमापृच्छेत्युच्यते तथा च नियुक्तिकृता सामान्येनैवाभिहितम्- आपुच्छिता-अव्य. (आपृच्छ्य)- आ-पृच्छ ल्यप्। जिज्ञा-सित्वेत्यर्थे, "आपुच्छणा उ कज्जे" ति। उत्त० 26 अ० / आ०म० / वाचः।"आपुच्छिताणठंति सहाणे" (446+) आपृच्छय प्रश्नार्हत्वाद् तथा च गुरुमिति गम्यते इति / पं.व.२ द्वार। आउच्छणा उ कज्जे, गुरुणो गुरुसम्मयस्स वा णियमा। आपूविय-त्रि. (आपूपिक)कर्मजबुद्धेर्दशमे उदाहरणभेदे अपूप-कर्तरि, एवं खु तयं सेयं, जायति सति णिज्जराहेऊ // 26 / / च चामित्वाप्यपूपानां दलस्य मानं जानाति 'पूयइ 1 (सूत्र-६८४) नं। व्याख्या-आपृच्छाया: करणम् आपृच्छना, तुशब्द: पुनरर्थः | आपूरिय-न. (आपूरित) आ-पूर-क्त- यस्यापूरणं कृतम् / तस्मिन्, तत आपृच्छना पुन: कार्ये- ज्ञानादिसाधने प्रयोजने सति कार्येति शेष: / "पहयदेवदुंदुहिनिनायाऽऽपूरियदिसामंडलं "ति आ. म. 1 अ 343 कस्येत्याह-गुरो रत्नाधिकस्य, तत्संमतस्य वा गुरुबहुम-तस्य वा गाथाटी। अभिव्याप्तेचावाचा "आपूरियं" (251) / 'आपूरियं तिस्थविरादे: वाशब्दो विकल्पार्थो, नियमात्- अवश्यंभावेन, अथ आपूरितं-संव्याप्तं भृतं वासितमित्यर्थः / विशे। कस्मादेषा विधेयेत्याह- एवं 'खु' एवमेव; गुर्वाद्यापृच्छापूर्वकमित्यर्थः | आपूरिमाण-त्रि। (आपूरयत्)- आपूरणं कुर्वति,"सघणं तप्पएसे सव्वओ तत्कार्य श्रेयोऽतिशयेन प्रशस्यं जायते- भवति सकृत्सदा | समता आपूरेमाणे" (सूत्र) शब्देन तान् प्रत्यासन्नान् सर्वतो-दिक्षु, निर्जराहेतुकर्मक्षयकारणमिति कृत्वेति गाथार्थः / समन्ततो-विदिक्षु आपूरयति शत्रन्तस्य साविदं रूपम्। रा। जी। अथ कथमापृच्छाविषयभूतं कार्यं श्रेय: स्यादित्यत आह- *आपूर्यमाण–त्रिआ-पूर-कर्माणिशानच्। सम्यक् पूर्यमाणे, वाचः / सो विहिना या तस्सा-हणम्मि तज्जाणा सुणायंति। प्रश्न. 3 आश्र द्वार 11 सूत्रटी०। समन्तात्प्रसृते "आपूर्यमाणमचलसन्नाणा, पडिवत्ती, सुहमावो मंगलं तत्थ // 27 // प्रतिष्ठ, समुद्रमापः प्रविशन्ति यद्वत्" गीता० / आधारे शानच् / व्याख्या- 'सो' त्ति-य:-आपृच्छ्यते स गुरु: गुर्वानुमतो वा, विधिज्ञाता सूर्यकिरणै: पूर्य्यमाणचन्द्रस्याधारे पक्षे वाचः / चिकीर्षितकार्यस्य वस्त्रधावनादेर्विधानस्य वेदिता भवति, गीतार्थत्वात्, आफोडिय-त्रि. (आस्फोटित) करास्फोटे, प्रश्न ! आफोडियसीहततश्च तत्साधने अहमिदं कार्य करोमी-त्येवंविधिज्ञातृगुरुनिवेदने, अथ नाया" (सूत्र-११४) आस्फोटितं-करास्फोटरूपम्। प्रश्न० 3 आश्र० वा-विधिप्रतिपादने सति स हि पृच्छ्यमानो विधिज्ञत्वाचिकीर्षित द्वार। कार्यविधिं साधयति, यथा-"अच्छोडपिट्टणासुयनधुवे धोए पयावणं आबबहुल-न० (आपबहुल) रत्नप्रभाया: पृथिव्या अपबहुले काण्डे, स०। न करे' इत्यादि "तज्जाण' त्ति- विधिज्ञानं पृच्छकस्य भवति, ततश्च- इमीसे णं भंते ! रयणप्पभाए पुढवीए आप (ब) बहुले कण्डे 'सुनाय' ति- "अहो गुरुणा जिनेन वा सुष्ठ ज्ञातं सकलसत्त्वा- केवतियं बाहल्लेणं पण्णत्ते,गोयमा! असीति-जोयणसहस्साई नुपधातकत्वेन मुमुक्षोश्वोपग्राहकत्वेन निपुणमिदं दृष्टं, नैवं वाहल्लेणं पण्णत्ते / (सूत्र-७२) / जी०३ प्रति १ऊ। दर्शनान्तरीयैरिति एवं विधात्स्वज्ञानात्- स्वगतसबोधात्सकाशात् आबाह-न. (आबाध) आ-बाध-भावे अ / पीडायाम, तापत्रये प्रतिपत्तिर्गुरुरेव जिन एवाप्त इत्येवंभूता रुचिर्भवति, सा च शुभभाव:- क्लेशे च / वाच० / मानसपीडायाम, "आवाहे च