________________ आपत्तिसुत्त 273 अमिधानराजेन्द्रः भाग 2 आपुच्छणा एज्जा अपलिउंचियं आलोएमाणस्स पंचमासियं पलि- | उंचि-अं आलोएमाणस्स छम्मासियं तेण परं पलिउंचियं वा अपलिउंचियं वा आलोएमाणस्स ते चेव छम्मासा॥१०॥ नि. चू,२० उ / निसीहस्स पच्छिमे उद्देसगे तिविहभेदा सुत्ता, सव्वे तीसं सुत्ता, तत्थ आवत्तिसुत्ताजे दसतेसिंचउरो सुत्तेणेव भणिता, इमे अत्थतो छ जाणियव्वा तं जहा-सातिरेगसुत्तं 1, बहु-ससातिरेगसुत्तं 2. सातिरेगसंजोगसुत्तं 3, बहुससातिरेगसंजोग-सुत्तं 4, णमवं सगलस्स सातिरेगस्स य संजोगसुत्तं 5, दसमं बहुसस्स बहुससाइरेगस्स संजोगे सुत्तं 6, एवं एतेसु दससु आवत्तिसुत्तेसु सणिएसु एते णेव विहिणा दस आलोयणासुत्ता भाणियव्या। नि. चू 20 उ। 'इमे अत्थउ' त्ति- अर्थो व्याख्यान-भाष्यादिकंतस्मात् षट्बोद्धव्यानि "तंजहे" त्यादि,"जे भिक्खू मासाइरेगदो- मासियमि" (१)त्यादि, सातिरेकसंयोगसूत्रम् - "जे भिक्खू बहुसोसातिरेगमासियं, बहुसोसाइरेगदोमासियं (2) च'' इत्यादि / बहुससातिरेकसंयोगसूत्रम्, "जे भिक्खू मासियं सातिरेकमासियं (3)" / "जे भिक्खू दुमासियं सातिरेकदुमासियं चे (4)" त्यादि, सकलस्य सातिरेकस्य च संयोगसूत्रम्, "जे भिक्खू बहुसो मासियं बहुसो सातिरेकमासियं च" (5) / "जे भिक्खू बहुसो दुमासियं, बहुसो सातिरेकदुमासियं चे" (6) त्यादि / बहुससातिरेगस्स य संजोगसुत्तं इत्येवमापत्तिसूत्राणि दश कथितानि। नि. चू. 20 उ.। आप(वय-त्रि. (आपद्द) आपदंददातीत्यापद्द: रोगादिके पुरुषादिकेच! आतु। आप(पि)लव-पु. (आप्लव)-आ-प्लु-घञ्-भावे। पक्षे अप्। स्नाने, जलानां सर्वत: समुच्छलने, ल्युट्-आप्लवनं तत्रैव। नावाचा लात् 82 106 / / इति हैमप्राकृतसूत्रेण लकारात् पूर्व इकार: / प्रा० / आप(य)सरीरअणवकं खवत्तिया-स्त्री. (आत्मशरीरानवकाइक्षाप्रत्यया)- अचवकाक्षाप्रत्ययक्रियाभेदे, स्थाः / तत्रात्मशरीरानवकाङ्गाक्षाप्रत्यया सा स्वशरीरक्षतिकारिकर्माणि कुर्वत: क्रिया भवति। स्था०२ ठा०१ उ०६० सूत्रटी०। आपहल्लिय-त्रि (आघूर्णित) 'आधुम्मिय' शब्दार्थे, प्रा:४पाद / आपा(वा)ग(य)--पु. (आपाक) समन्तात्परिवेष्ट्य पच्यतेऽत्र आ-क्च् / आधारे घञ्। कुम्भकारस्य मृण्मयपात्रपचनस्थाने, वाच / तथा च-"कुंभकाराऽऽवाएइ वा कवेल्लुवाऽऽवाएइ वा इट्टाऽऽवाएइवा" (सूत्र-५९७+)। कुम्भकारेस्यापाकोभा-एडपचनस्थानम्, कवेल्लुकानि प्रतीतानि तेषामापाक: प्रतीत एवास्था०८ ठा०३ऊ। भावे घञ्। ईषत्पाके सम्यक् पाके पुटपाकेच वाच! आबाड-पु. (आबाड) स्वनामख्याते चिलातजातो, "उत्तर-डुभरहे वासे बहवे आबाडाणाम चिलाता परिवसंति त्ति" आ.चू. 1 अ / आपा(वा)य-पु. (आपात)हठात्- अविवेकात् कारणान्तरसाचिव्याभावेऽपि आगत्य पात: अतर्कितागमने, "गरुडापात- विश्लिष्ट-- मेघनादास्त्रबन्धनः" रघुः"तदापातभयात् पथि कुमा० / आपतत्यत्राधारे घञ् / उपक्रमे "आपातरम्या विषया: पर्यन्त- परितापिन:'" किरा० "आपातरम्या: तत्काल-रमणीया:" मल्लिक / उपक्रमे च'मध्यापात इति मनु: / मध्वापातो मधुरोपक्रमः"कुल्लू / वाच! "आपातभहते" (सूत्र-२५५४) / आपतनमापात: ! प्रथममीलके / स्था०४ ठा.१ उ / तत्प्रथमतया संसर्गे भ०। तस्स भोयणस्स आवाए भद्दए भवइतओ पच्छा परिणम-माणे परिणममाणे दुरूवत्ताए दुग्गंधत्ताए जहा महस्सवए. जाव भुज्जो मुज्जो परिणमइ। (सूत्र-३०६) आपात:- तत्प्रथमतया संसर्गः / भ०७ श०१० ऊ / आभि-मुख्येन समवाये,"आवाए सव्वदव्वाणं'' ||2634 // सर्वेषामपिजीवादिद्रव्याणामापाते- आभिमुख्येन समवाये निष्पद्यते इति शेषः। विशे / अभ्यागमे, "अणावायमसंलोए" (2964) नआपात:-अभ्यागमः, स्वपक्षपरपक्षयोर्यस्मिन् स्थण्डिले तदनापात: ओघ / / "तत्थाऽऽवायं दुविहं" (267+) तत्र आपातं-स्थाण्डिलं द्विविधम्-द्विप्रकारम्। ओघ / बृ. / (अस्य बहुभेदा: 'थंडिल' शब्दे चतुर्थभागे वक्ष्यते)" अणावायमसंलोए चिट्ठज्जा" (सूत्र-२९+) अनापाते-विजने, असंलोकेच सन्ति-ष्ठेत्। आचा०२ श्रु०१ चू.१ अ०५ उ. प्राप्तौ आपात: विषयप्राप्ति। आ. चू१ अ / *आपाद-पु. (आ-पद घi) 1 फललाभे, आगतौ च पादपर्यन्तम् / अव्य पादपर्य्यन्ते, अव्य / वाच / आपा(वा)यभद्दय-पुं(आपातभद्रक) आपातनमापात:- प्रथममीलकस्तत्र भद्रको-भद्रकारी दर्शनाऽऽलापादिना सुखकरत्वादापातभद्रकः / प्रथममीलके दर्शनाऽऽलापादिना सुख-करे, स्था।" आवायभद्दए णाममेगे, णो संवासभद्दए (सूत्र-२५५४)। स्था०४ ठा०१ऊ। आपायावच-न. (आप्राजापत्य) अहोरात्रभवे एकोनविंशतितमे स्वनामख्याते मुहूर्ते, कल्प.१ अधि०६ क्षण। आपुच्छणा-स्त्री. (आप्रच्छना) आपृच्छाया: करणमाप्रच्छना। पञ्चा० 12 विव२६ गाथाटी० / प्रश्नकरणे, पञ्चा० 12 विक०२ गाथाटी० / भ० / "आपुच्छणा उवाइयं दोहला" (सूत्र-२९+) 'आपुच्छण' त्तिभर्तुरापृच्छा-"इच्छामि णं तुब्भेहिं अब्भणुन्नाया'' इत्यादिकां। विपा०८ अ / आमर्यादया तथाविधविनयलक्षणया, अभिविधिना वा सर्वप्रयोजनाभिव्याप्तिलक्षणेन प्रच्छनं गुरोः प्रश्नकरणमा-प्रच्छना / पञ्चा० 12 विव०२ गाथाटी० / सामाचारीभेदे, प्रव०१०१ द्वार 768 गाथाटी० / सा च कर्तुमभीष्टे कार्योप्रवर्तमानेनगुरो: कार्या-भगवन्! अहमिदंकरोमीति। प्रवक