________________ आपण्णपरिहार 272 अभिधानराजेन्द्रः भाग 2 आपत्तिमुत्त वा पायच्छित्तं आवण्णो। निच.२० ऊ / यत् मासिकं यावत् पाण्मासिकं आयामं। चउगुरुमासे चउत्थं / छल्लहुमासे छटै छगुरुमासे अट्ठमं / एवं वा प्रायश्चित्तमापन्नं तत आपन्ने अपरिभोगेऽपि वर्तते, परिहियते इति सुत्तनिधिहाऽऽवत्तिं जहावराहं जाणिऊण जीएण निव्विइयाइपरिहार:, कर्मणि घआपन्नमेव परि-हार: आपन्नपरिहार इति व्युत्पत्ते: अट्ठमभत्तन्तं तथाचाह- 'मासादी आवन्ने' इति- मासादिकं यत्प्रायश्चित्तस्थानमापन्नं तवं देज्जा / तत् आपन्ने-आपन्नपरिहारे द्रष्टव्यं; मासादिकं यत्प्रायश्चित्तस्थानमापन्नं इय सव्वाऽऽवत्तीओ, तवसो नाउंजह-क्कम समए। तत् आपन्न परिहार इति भाव: अथवा-परिहरणं परिहार इति भावे घञ्, जीएण देज्ज निव्वी-इगाइदाणं जहाऽभिहियं // 12 // आपन्नेन- प्रायश्चित्तस्थानेन परिहारो वर्जनं साधोरिति गम्यते / 'इय सव्वाऽऽवत्तीओ इचाइ। इय' एवं-एएण पगारेण सव्वाऽऽवत्तीओ' आपन्नपरिहारः / तथा हि-स प्रायश्चित्ती अविशुद्धत्वात् विशुद्धचरणैः सव्वतवट्ठाणाई। 'जहक्कम'- पायच्छिताणु-लोभेण समए-सिद्धते। साधुभिर्यावत्प्रायश्चित्तप्रतिपत्त्या न शुद्धो भवति तावत् परिहियते, इह 'जीएण देज्जा' / निव्विइयाइयंदाणं जह जह भणियं तहातहा 'देज्ज' तेन आपन्नपरिहारेण प्रकृतमधिकारो; न शेषै परिहारैः / व्य. 1 उ० 29 त्ति-भणिय होइ। (इति चूर्णि:)। जीत / इहजीतव्यवहारे अपराधमुद्दिश्य गाथाटी। यद्यत्प्राय-श्चित्तेन भणितं तस्याऽप्यापत्तिविशेषेण दानसंक्षेपं वक्ष्ये आप(व)ण्णसत्ता-स्त्री. (आपन्नसत्त्वा) आपन्न:-उत्पन्न: सत्त्वो- जीवो आपत्तिश्चअमुकातिचारेऽमुकस्य तपसः प्राप्तिरिति, सा च गर्भे यस्याः सा / ज्ञा० 1 श्रु.२ अ. 37 सूत्रटी / गर्भिण्यां निशीथकल्पव्यवहारादिषु विस्तरेणाभिहिता। जीतका व्याप्तौ भ.१ श०६ स्त्रियाम,"सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विशः। रघु.। वाच / उ०५ सूत्रटी० / उद्भूतौ, विशे० 69 गाथाटी० अनिष्टप्रसङ्गे च / स च आप(ब)त्ति-स्त्री. (आपत्ति) / आप-पक्तिन् / आपदि, आपच- व्याप्यस्याहार्यारोपात् व्यापकस्या- हार्यारोप: यदि निर्वह्निः रोगाद्यभिभूतावस्था सम्यग् वर्तनोपायानुपलम्मश्च / वाचः / आपादने, स्यान्निधूर्म: स्यादित्येवं रूपः। वाचः / व्यआपत्तिः-प्रायश्चित्तस्याऽऽपादनम्।व्य.१ उ.१ प्रक, 167 गाथाटी। आप(व)त्तिसुत्त-न. (आपत्तिसूत्र) शिष्यगतप्रतिसेवनाद्वारेणाप्राप्तौ "संवेगात्समरसापत्त्या 84" आपत्तिश्च प्राप्ति: / षो०९ विक०८ ऽऽपन्नप्रायश्चित्तमिधायिनि सूत्रे, नि. चू / प्रतिसेवनायां सत्यां श्लोकटी। प्रागश्चित्तापत्तिः स्यात् इत्यापत्तिसूत्राण्युच्यन्ते-जे भिक्खू जंजं न भणियमिहयं, तस्सावत्तीए दाणसंखेवं / बहुसो मासियं पडिसेवित्ता आलोइज्जा (1) बहुसो वि, बहुसो, विबहुसो भिन्नाइया य बुच्छं, छम्मासंताय जीएणं / / 6 / / पंच पडिसेवित्ता आलोइज्जा (2) इति प्रत्येक-बहुससूत्रम्, जे भिक्खू 'जं जमिच्चाइ' / इह जीयववहारे जं जं पच्छित्तं न भणियं मासियं वा दो मासियं, तेमासियं, च (3) इत्यादिसकलसंयोगसूत्रम्, जे अवराहमुद्दिसिऊण तस्सावि आवत्तिविसेसेण दाणसंखेवं भिक्खू बहुसो मासियं बहुसो दो मासियं बहुसो तेमासियम् (4) इत्यादि भणामि / आवत्ती-पायच्छित्तट्ठाणसंपत्ती / सायनिसीहकप्प- बहुसंयोगसूत्रम्, एत-त्सूत्रचतुष्टयमेतावता ग्रन्थेन सूत्रोपात्तं व्याख्यानम् / ववहाराभिहिया / सुत्तओ, अत्थओ य / आणाअणव- नि० चू०२० उ० / आवत्तीए अहिगो दिज्जति, नि० चू. 20 उ०५ त्थमिच्छत्तविराहणा सवित्थरा ! तवसो यसो य तवो पणगादी सूत्रव्याख्याने। छम्मासपज्जवंसाणो अणेगाऽऽवत्तिदाणविरयणालक्खणो तेसु सव्वेसु (संपूर्णसूत्रपाठस्त्वेवम्) गंथेसु / इह पुण जीयववहारे संखेवेणं आवत्तीदाणं निरूविज्जइ // 60 / / जे भिक्खू बहुसोमासियं परिहारहाणं परिसे वित्ता भिन्नो अविसिहो चिय, मासो चउरो य छच लहु गुरुया। आलोएज्जा अपलिउंचियं आलोएमाणस्समासियं पलिउंचियं निटिवयगाई अट्ठम-मत्तऽन्तं दाणमेएसिं॥१९॥ आलोएमाणस्सदोमासियं // 6 // जे मिक्ख बहुसोविदोमासियं 'भिन्नो अविसिट्ट' इचाइ। 'भिन्न' इति ससमयसन्ना; पंचवीसं२० दिवसा परिहारहाणं परिसे वित्ता आलो एज्जा अपलिउँ चियं भिन्नसघण घेप्पन्ति।सो य अविसिट्टो एक्को चेव। अविसिट्टाहणाओय आलोएमाणस्स दोमासि पलिउंचिअं आलोएमाणस्स सव्वपणगाई मेया घेप्पन्ति। पणगं-लहुगं, गुरुगं च; दसगं- लहुगं गुरुगं तिमासियं // // जे भिक्खू बहुसो तिमासि परिहारट्ठाणं च; पन्नरसंग-लहुगं गुरुगं च; वीसगं-लहुगं, गुरुगंच; पंचवीसगं-लहुगं, परिसे वित्ता आलोएज्जा अपलिउंचिअं आलोएमाणस्स गुरुगंचा एस भिन्नमासो बहुभेओ विएक्को चेवघेप्पइ। एसोयसुयववहारो तिमासियं पलिउंचियं आलोएमाणस्स चाउम्मासियं // 8 // जे जेसु जेसु अवराहेसु भणिओ तेसु तेसु चेव अवराहेसु जीएण सव्वस्थ भिक्खू बहुसोवि चाउम्मासियं परिहारहाणं परिसे वित्ता निविगई। भिन्नो अविसिट्ठो चिय एवं वक्खाणियं / इयाणि 'मासो' त्ति- आलोएज्जा अपलिउंचियं आलोएमाणस्स चाउम्मासियं पलिसो य लहुमासो, गुरुमासो य / एत्थ य लहुमासे पुरिमळू / गुरुमासे उंचियं आलोएमाणस्स पंचमासियं // 9 // जे भिक्खू एक्कासणयं / चउरो य छच्च मासा सम्बज्भन्ति / तत्थ लहुचउमासे | बहुसोवि पंचमासियं परिहारहाणं परिसे वित्ता आलो