________________ आपइ 271 अभिधानराजेन्द्रः भाग 2 आपण्णपरिहार पाणियं च पियंति, सो निमंतिज्जइ, नेच्छति, आहारजाए एगत्थ सिलायले मत्तं पचक्खायं, अदीणस्स अहियासेमाणस्स केवलनाणं समुप्पन्नं सिद्धो, दढधम्मयाए योगा संगहिया, एसा दव्वाऽऽवती, खेत्ताऽऽवती-खेत्ताणं असतीए 2, कालाऽऽवती-ओमोदरियादि३।। __ भावाऽऽक्तीए 4- उदाहरणगाहमहुराए जउणराया, जउणावंकेण दंडमणगारे। वहणं च कालकरणं, सक्काऽऽगमणं च पवज्जा / / 1282 / / व्याख्या कथानकादवसेया, तच्चेदम्-"महुराए नगरीएजउणो राया, जउणावर्षं उज्जाणं अवरेण, तत्थ जउणाए कोप्परो दिन्नो, तत्थदण्डो अणगारो आयावेइ, सो रायाए णितेण दिट्ठो, तेया रोसेण असिणा ससिं छिन्नं, अन्ने भणन्ति-फलेण आहवो, सव्वे हिं वि मणुस्से हिं पत्थररासीकओ कोवोदयं पइ तस्स वेयणाउदयं भाक्यंतस्स आवती, कालगतो सिद्धो, देवागमणं महिमाकरणं, सक्कागमणं पालएणं विमाणेण तस्स वि य रन्नो अधिती जाया, वज्जेण भेसिओसक्केण जइ पव्वयसि तो मुञ्चसि पव्वइओ थेराण अन्तिए अभिग्गहं गेण्हइ जइ भिक्खागओ संभरामि तो ण जेमेमि जइ दरजिमिओ ता सेसंग विगिंचामि एवं किर तेणं भगवया एगमवि दिवसं नाऽऽहारियं तस्स दव्वाऽऽवती, दण्डस्स भावाऽऽवती ४"आवईसु दृढधम्मत त्ति गयं" | आव० 4 अ / हलन्तत्वाट्टापआपदाप्यत्र / वाचा। आप(व)गा-स्त्री. (आपगा) आपेन-जलसमूहेन गच्छतिवहतिडानद्याम, दश। बहूसमाणि तित्थाणि, आवगाणं वियागरे / / 37 / / बहुसमानि-तीर्थानि आपमाना-नदीनांव्यागृणीयात् सा-ध्यादिविषय इति। दश. 7 अ०२ ऊ। आवचिज-पु. (अपत्य) सन्ताने, कल्प०।"एएणं सव्वे अज्जसुहमस्स। अणगारस्स आवञ्चिज्जा" एते सर्वे आर्यसुधर्मण: अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थः / कल्प०२ अधि०८ क्षण। आप(व)डण-न. (आपतन) आ-पत। भावेल्युट्। आगमने, प्राप्तौ, ज्ञाने (क्वचित्प्राकरणिकादर्थादप्राकरणिकस्या-पतनम) साहिल / दैववशात् पतनेच। वाच / प्रस्फोटनेध०३ अधि०२४ श्लोकटी० / प्रस्खलने च। ओघ 312 गाथाटी। "आवडणं विसमखाणुकंटेसु"। (9904) / विषमे वा स्थाणौ वा आपतनं-प्रस्खलनं भवति / बृ.१ उ०३ प्रक०। आपतनं नाम-यद् भूमिमसंप्राप्तस्य संप्राप्तस्य वा जानुकूपराभ्यां प्रस्खलनम् / बृ. उ. 151 गाथाटी / "आवडणे लहुगं' ||211+ आवडणं-पक्खलणं तं पुण भूमिअसंपत्तो संपत्तो वा जाणुकोप्परेहिं / निचू.१ उ। आप(व)डिय-क्रि (आपतित) आ-पत्-क्त। हठादागते, दैवायत्तपतने | च / वाच / आस्फालिते च / 'दोऽवि आवडिया कुड्डे" (42+) / आपतितौ-भित्तौ आस्फालितौ। उत्त. 25 अ / आप(व) ण-पु. (आपण) आपण्यन्ते-विक्रीणन्त्यत्र आपण: / आधारे घञ्। हट्टे. "पणियाऽऽवणविविह" (सूत्र-१४) पणितानि-भाण्डानि तत्प्रधाना:- आपणा:- हट्टा: / औ.! भ। आ०म० / कल्प० / प्रश्न / द्वा० / विशे० : ज्ञा० / 'आवणसिंघाडग" (सूत्र-१३४+)। अनु० / द्वा० / वीथ्याम् न !"कोलचचुण्णाई आवणे" li71+|| दश०५ अ०१ उ० / पण्यस्थाने, प्रश्न.३ संक द्वारा 26 सूत्रटी०। क्रयविक्रयद्रव्यशालायां च। वाच / "शकटाऽऽपणवेशाच, वणिजो वन्दिनस्तथा / नराश्च मृगयाशीला:, शतशोऽथसहस्रशः" भा. व.प०अ०२३८ / "भक्ष्यमाल्याऽऽपणानाञ्च, ददृशुः श्रियमुत्तमाम्" भा० स. प. 4 अ / (आपण: पण्यवीथिका) (आपणो विक्रयस्थानम्) तेनैवोक्तम् / "पूर्णाऽऽपणा विपणिनो विपणीविभेजुः / माघ / " वाच। आप(व) णगिह-न (आयणगृह) आपणमध्यवर्तिगृहे, 30 / तथा चजं आवणमज्मम्मि, जंच गिहं आवणा य दुहओ वि। तं होइ आवणगिहं, रत्थामुहरत्थपासम्मि / / 17 / / यद् गृहमापणमध्ये समतादापणैः परिक्षिप्तं तदापणगृहम्, यद्वा- मध्ये गृहम् 'दुहओ वित्ति- द्वाभ्यामपिच पाश्र्वाभ्यां यस्याऽऽपणे भवन्ति तदापणगृहं भवति / बृ.१ उ.३प्रक० / आप(ब)णवीहि-स्त्री. (आपणवीथि) रत्थाविशेषे, आ. म. १अ.१८३ गाथाटी / द्वारा। जी। हट्टमार्गे, दशा. 10 अ० 1 जीज्ञा० / "संमट्ठरत्यंतराऽऽवणवीहियं" आपणवीथयश्च हट्टमार्गाः / कल्प०१ अधि०५क्षण। आप (व) ण्ण-त्रि आपन्न- आ-पदक्त। आपट्ठास्ते, "आपन्न: संसृति घोरां, यन्नाम विवशो गृणन् / तत: सद्यो विमुच्येत, यद् बिभेति स्वयं भयम्'। भाग०।"आपन्नाभयसत्रेषु, दीक्षिताः खलु पौरवाः" / शकु० / "आत्मापराधादापन्नस्तत् किं भीमं जिघांससि" भा. स्त्री. प०१३ आ.। वाच / आश्रिते,"इमं दरिसणमावण्णा, सव्वदुक्खा विमुच्चइ" // 19 // सूत्र०१ श्रु१०१ उ. अनु. 1 उत्पन्ने, ज्ञा०१ श्रु०२ अ०३६-३७ सूत्रटी / प्राप्ते, "जो जाहे आवन्नो" (1245) / आव 4 अ / आवण्णो प्राप्त उच्यते। नि.चू, १उ०२५९ गाथाटील! "आवण्णा दीहमद्धाणं, संसारम्भि अणंतए" (134) / आपन्ना:-प्राप्ताः / उत्त०१ अ! व्याप्ते, निः / आप(व)ण्णपरिहार-पु. (आपन्नपरिहार) भावपरिहारभेदे, नि.चू। आप (भाष्यम्) मासादी आवण्णे, तेण उ पगयं न अन्नेहिं / / 23 / / आवण्णपरिहारो पुण जो मालियं वा. जाव छम्मासियं