________________ आधिदेविय 270 अभिधानराजेन्द्रः भाग 2 आप दात् / वाचः / आधिदैविकम्-यक्षराक्षसग्रहाद्यावेशहेतुकम् / स्या०१५ श्लोकटी। आधि(हि)भोइय त्रि.(आधिभौतिक भूतानिव्याघ्रसप्पादीन्य-धिकृत्य जातम्। अधिभूत ठञ् द्विपदवृद्धिः / व्याघ्रसप्पादिजनिते दु:खे, वाच / आधिभौतिक-मानुषपशुपक्षिमृगसरीसृपस्था-वरनिमित्तम् / स्या: 15 श्लोकटी। आधु(हु)णिय त्रि. (आधुनिक)- अधुना भव: ठञ्। साम्प्रतंभवे अर्वाचीने, अप्राचीने च / स्त्रियां ङीप् / वाच / अष्टा- शीतिग्रहाणामन्यतमे स्वनामख्याते ग्रहे, जं.। सू० प्र०२० पाहु। दो आहुणिया। (सूत्र-९०+) स्था०२ ठा०३ ऊ / आधे (हि)य त्रि. (आधेय)- आ-धा-कर्मणि यत् / 1 उत्पाद्ये, "आधेयश्चाक्रि याजश्च, सोऽसत्त्वप्रकृतिर्गुणः" व्या० का / यस्य सतो गुणान्तरमुत्पाद्यम् तादृशे उत्पाद्यगुणान्तरे विद्यमाने एव यत्र घटादिपदार्थे पाकादिना रक्तता गुणान्तरमाधीयते तादृशे घटादौ, आधानविधिना स्थापनीय वह्नौ, पु.। अधिक- रणेऽभिनिवेशनीये, "अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्" चन्द्रा० / वाच / आधाराऽऽधेयौ द्रव्यक्षेत्रकालभावभेदेनआहारो आहेयं, च होइ दव्वं तहेव भावो य। खेत्तं पुण आहारो, कालो नियमाउ आहेओ / / 1409 / / (अस्या: गाथाया: व्याख्या अणुओग' शब्दे प्रथमभागे 344 पृष्ठेगता।) विशे। स्थापनीये द्रव्ये च। भावे यत्। आधाने, न० / वाच / आधे(हे)वचन. (आधिपत्य) अधिपतेर्भाव: कर्मवा पत्यन्तत्वात् यक्। स्वामित्वे, "अवाप्यभूमावसपत्नमृद्ध, राज्यं सुराणा-मपि चाधिपत्यम् "गीता / वाच / यक्षाणामाधिपत्यं च, राजराजत्वमेव च / भा० / / राजकार्ये प्रजापालनादौ, "दुर्योधनं तत्त्वहितं वै निगृह्य, पाण्डो: पुत्रं प्रकुरुष्वाधिपत्ये। अजातशत्रुढि विमुक्तराज्यो, धर्मेणेमां पृथिवीं शास्तु राजन्।" भा० / क / प०।९। अ० / वाच.।"आहेवचं" (सूत्र-४६+)| प्रज्ञा० 2 पद / अधिपते: कर्माधिपत्यम् / रक्षायाम्, जी०३ प्रति० 4 अधि० 1 उ० 177 सूत्रटी, / आ० म० / प्रज्ञा० / भ० / कल्प। ज्ञा० / विपा० / जं। आधोधि(होहि)य पुं(आधोऽवधिक) नियतक्षेत्रविषयाऽवधिज्ञानिनि, भा। आहोहिए णं भंते! मणुस्से जे भविए अन्नयरेसु देवलोएस उववज्जइ। (सुत्र-२९१+) 'आहोहिए णं' ति, आधोऽवधिकः-नियतक्षेत्रविषयाऽवधि-ज्ञानी।। भ०७ श०७ उ०। नमिस्स णं अरहओ एगूणत्तालीसं आहोहियसया होत्था। (सूत्र-३९४) 'आहोहिय' ति- नियतक्षेत्रविषयावधिज्ञाननस्तेषां शतानि / स. 39 सम / प्रतिनियतक्षेत्रावऽवधिज्ञाने च. न. / केवली णं भंते ! आधोऽधियं जाणइ पासइ। (सूत्र 158+) 'आहोहियं' ति, प्रतिनियतक्षेत्रावधिज्ञानम्। भ. 140 श० 10 उ० / आप(व) पुं॰ आप-आप्यते! आप् कर्मणि घञ्- अष्टसु वसुषु चतुर्थे वसौ वसौ, अपां समूहः अण / जलंसमूहे न / आकाशे निरुक्त / तस्य सर्वमूर्तसंयोगित्वात्तथात्वम्। वाच / व्याप्ती, आप:व्याप्तिः। भ०१०६० उ०५० सूत्रटी० आप(व)इस्त्री० (आपद्) आ-पद् सम्पता क्विप्। आपद्विपसंपदा दइ: 11818 1400 // इति हैमप्राकृतसूत्रेण आपत् शब्दद्कारस्य इकारः। "अणउ- करन्हतो पुरिसहो, आवइ आवइ" (अनयम् -अन्यायं) कुर्वत: पुरुषष्य आपत् आयाति / प्रा० ढुं / पोव: 11811231 / / इति हैमप्राकृतसूत्रेण स्वरात्परस्य पस्य वः / विपत्तौ, प्रा० / "दुहओ गइ बालस्स, आवई वहमूलिया" ||17+II आपदोविपदः ! उत्त० 7 अ / "संभम-भयाऽऽउरा- ऽऽवइ'' ||13+II आवई चउव्विहा- दव्वखेत्त- कालभावाऽऽवई / दव्वाऽऽवई-दव्वं दुल्लहं। खेत्ताऽऽवई-बोच्छिन्न-मंडबाई / कालाऽऽवई-ओमाई। भावाऽऽवईगुरुगिलाणाई। (इति तच्चूर्णि:)। द्रव्यक्षेत्र-कालभावैस्तत्र- द्रव्यापत् - कल्पनीयाशनादिद्रव्यदुर्लभता 1, क्षेत्राऽऽपत्-प्रत्यासन्नग्रामनगरादिरहितमल्पं च क्षेत्रम् 2, कालाऽऽपद् दुष्कालादि 3, भावाऽऽपद् .. ग्लानत्वादि 4 / जीत / द्रव्याऽऽपत् -प्रासुकादिद्रव्यालाभः, क्षेत्राऽऽपत्कान्ता- रक्षेत्रपतितत्वं, कालाऽऽपत्-दुर्भिक्षकालप्राप्ति: भावापत्- ग्लानत्वमिति / प्रतिषेवणाया: पञ्चमे भेदे, भ. 25 श०७ उ. 799 सूत्रटी! "आउरे अवाईसु य" (सूत्र-७७३+) तथा आपत्सु द्रव्यादिभेदेन चतुर्विघासु, तत्र द्रव्यत:- प्रासुकद्रव्यं दुर्लमें, क्षेत्रतोऽध्वप्रतिपन्नता, कालतोदुर्भिक्षं, भावतोग्लानत्वमिति / उक्तंच"दव्वाइअलंभे पुण चउव्विहा आवया होइ" इति। स्था०१० ठा०३ऊ। व्यः / नि. चू / आ.चू / "आवईसु दढधम्मया" (सूत्र-३२+) प्रशस्तयोगसंग्रहाय साधुना-ऽऽपत्सुद्रव्यादिभेदासु, दृढधर्मता कार्या सुवरांतासु दृढधर्मिणा भाव्यमित्यर्थः / स०३२ समः। उदाहरणादियोगःउज्जेणीऍ धणवसू, अणगारे,धम्मघोसचम्पाए। अडवीए सत्थविन्भम-वोसिरणं सिज्जणा चेव / / 1281 / / अभ्या: व्याख्या कथानकादवसेया, तचेदम्- "उज्जेणी-नयरी, तत्थ धणवसू वाणियओ, सो चंपंजाउकामो उग्घोसणं कारेइ।जहा (णाए) धन्नो, एयं अणुण्णवेइ धम्म-घोसो नाम अणगारो, तेसु दूरं अडविमइगएसु पुलिन्देहिं विलोलिओ सत्थो इओ तइओ नट्ठो, सो अणगमारो अण्णेण लोएण समं अडविं पविट्ठो, तेमूलाणि खायंति