SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आधिदेविय 270 अभिधानराजेन्द्रः भाग 2 आप दात् / वाचः / आधिदैविकम्-यक्षराक्षसग्रहाद्यावेशहेतुकम् / स्या०१५ श्लोकटी। आधि(हि)भोइय त्रि.(आधिभौतिक भूतानिव्याघ्रसप्पादीन्य-धिकृत्य जातम्। अधिभूत ठञ् द्विपदवृद्धिः / व्याघ्रसप्पादिजनिते दु:खे, वाच / आधिभौतिक-मानुषपशुपक्षिमृगसरीसृपस्था-वरनिमित्तम् / स्या: 15 श्लोकटी। आधु(हु)णिय त्रि. (आधुनिक)- अधुना भव: ठञ्। साम्प्रतंभवे अर्वाचीने, अप्राचीने च / स्त्रियां ङीप् / वाच / अष्टा- शीतिग्रहाणामन्यतमे स्वनामख्याते ग्रहे, जं.। सू० प्र०२० पाहु। दो आहुणिया। (सूत्र-९०+) स्था०२ ठा०३ ऊ / आधे (हि)य त्रि. (आधेय)- आ-धा-कर्मणि यत् / 1 उत्पाद्ये, "आधेयश्चाक्रि याजश्च, सोऽसत्त्वप्रकृतिर्गुणः" व्या० का / यस्य सतो गुणान्तरमुत्पाद्यम् तादृशे उत्पाद्यगुणान्तरे विद्यमाने एव यत्र घटादिपदार्थे पाकादिना रक्तता गुणान्तरमाधीयते तादृशे घटादौ, आधानविधिना स्थापनीय वह्नौ, पु.। अधिक- रणेऽभिनिवेशनीये, "अधिकं पृथुलाधारादाधेयाधिक्यवर्णनम्" चन्द्रा० / वाच / आधाराऽऽधेयौ द्रव्यक्षेत्रकालभावभेदेनआहारो आहेयं, च होइ दव्वं तहेव भावो य। खेत्तं पुण आहारो, कालो नियमाउ आहेओ / / 1409 / / (अस्या: गाथाया: व्याख्या अणुओग' शब्दे प्रथमभागे 344 पृष्ठेगता।) विशे। स्थापनीये द्रव्ये च। भावे यत्। आधाने, न० / वाच / आधे(हे)वचन. (आधिपत्य) अधिपतेर्भाव: कर्मवा पत्यन्तत्वात् यक्। स्वामित्वे, "अवाप्यभूमावसपत्नमृद्ध, राज्यं सुराणा-मपि चाधिपत्यम् "गीता / वाच / यक्षाणामाधिपत्यं च, राजराजत्वमेव च / भा० / / राजकार्ये प्रजापालनादौ, "दुर्योधनं तत्त्वहितं वै निगृह्य, पाण्डो: पुत्रं प्रकुरुष्वाधिपत्ये। अजातशत्रुढि विमुक्तराज्यो, धर्मेणेमां पृथिवीं शास्तु राजन्।" भा० / क / प०।९। अ० / वाच.।"आहेवचं" (सूत्र-४६+)| प्रज्ञा० 2 पद / अधिपते: कर्माधिपत्यम् / रक्षायाम्, जी०३ प्रति० 4 अधि० 1 उ० 177 सूत्रटी, / आ० म० / प्रज्ञा० / भ० / कल्प। ज्ञा० / विपा० / जं। आधोधि(होहि)य पुं(आधोऽवधिक) नियतक्षेत्रविषयाऽवधिज्ञानिनि, भा। आहोहिए णं भंते! मणुस्से जे भविए अन्नयरेसु देवलोएस उववज्जइ। (सुत्र-२९१+) 'आहोहिए णं' ति, आधोऽवधिकः-नियतक्षेत्रविषयाऽवधि-ज्ञानी।। भ०७ श०७ उ०। नमिस्स णं अरहओ एगूणत्तालीसं आहोहियसया होत्था। (सूत्र-३९४) 'आहोहिय' ति- नियतक्षेत्रविषयावधिज्ञाननस्तेषां शतानि / स. 39 सम / प्रतिनियतक्षेत्रावऽवधिज्ञाने च. न. / केवली णं भंते ! आधोऽधियं जाणइ पासइ। (सूत्र 158+) 'आहोहियं' ति, प्रतिनियतक्षेत्रावधिज्ञानम्। भ. 140 श० 10 उ० / आप(व) पुं॰ आप-आप्यते! आप् कर्मणि घञ्- अष्टसु वसुषु चतुर्थे वसौ वसौ, अपां समूहः अण / जलंसमूहे न / आकाशे निरुक्त / तस्य सर्वमूर्तसंयोगित्वात्तथात्वम्। वाच / व्याप्ती, आप:व्याप्तिः। भ०१०६० उ०५० सूत्रटी० आप(व)इस्त्री० (आपद्) आ-पद् सम्पता क्विप्। आपद्विपसंपदा दइ: 11818 1400 // इति हैमप्राकृतसूत्रेण आपत् शब्दद्कारस्य इकारः। "अणउ- करन्हतो पुरिसहो, आवइ आवइ" (अनयम् -अन्यायं) कुर्वत: पुरुषष्य आपत् आयाति / प्रा० ढुं / पोव: 11811231 / / इति हैमप्राकृतसूत्रेण स्वरात्परस्य पस्य वः / विपत्तौ, प्रा० / "दुहओ गइ बालस्स, आवई वहमूलिया" ||17+II आपदोविपदः ! उत्त० 7 अ / "संभम-भयाऽऽउरा- ऽऽवइ'' ||13+II आवई चउव्विहा- दव्वखेत्त- कालभावाऽऽवई / दव्वाऽऽवई-दव्वं दुल्लहं। खेत्ताऽऽवई-बोच्छिन्न-मंडबाई / कालाऽऽवई-ओमाई। भावाऽऽवईगुरुगिलाणाई। (इति तच्चूर्णि:)। द्रव्यक्षेत्र-कालभावैस्तत्र- द्रव्यापत् - कल्पनीयाशनादिद्रव्यदुर्लभता 1, क्षेत्राऽऽपत्-प्रत्यासन्नग्रामनगरादिरहितमल्पं च क्षेत्रम् 2, कालाऽऽपद् दुष्कालादि 3, भावाऽऽपद् .. ग्लानत्वादि 4 / जीत / द्रव्याऽऽपत् -प्रासुकादिद्रव्यालाभः, क्षेत्राऽऽपत्कान्ता- रक्षेत्रपतितत्वं, कालाऽऽपत्-दुर्भिक्षकालप्राप्ति: भावापत्- ग्लानत्वमिति / प्रतिषेवणाया: पञ्चमे भेदे, भ. 25 श०७ उ. 799 सूत्रटी! "आउरे अवाईसु य" (सूत्र-७७३+) तथा आपत्सु द्रव्यादिभेदेन चतुर्विघासु, तत्र द्रव्यत:- प्रासुकद्रव्यं दुर्लमें, क्षेत्रतोऽध्वप्रतिपन्नता, कालतोदुर्भिक्षं, भावतोग्लानत्वमिति / उक्तंच"दव्वाइअलंभे पुण चउव्विहा आवया होइ" इति। स्था०१० ठा०३ऊ। व्यः / नि. चू / आ.चू / "आवईसु दढधम्मया" (सूत्र-३२+) प्रशस्तयोगसंग्रहाय साधुना-ऽऽपत्सुद्रव्यादिभेदासु, दृढधर्मता कार्या सुवरांतासु दृढधर्मिणा भाव्यमित्यर्थः / स०३२ समः। उदाहरणादियोगःउज्जेणीऍ धणवसू, अणगारे,धम्मघोसचम्पाए। अडवीए सत्थविन्भम-वोसिरणं सिज्जणा चेव / / 1281 / / अभ्या: व्याख्या कथानकादवसेया, तचेदम्- "उज्जेणी-नयरी, तत्थ धणवसू वाणियओ, सो चंपंजाउकामो उग्घोसणं कारेइ।जहा (णाए) धन्नो, एयं अणुण्णवेइ धम्म-घोसो नाम अणगारो, तेसु दूरं अडविमइगएसु पुलिन्देहिं विलोलिओ सत्थो इओ तइओ नट्ठो, सो अणगमारो अण्णेण लोएण समं अडविं पविट्ठो, तेमूलाणि खायंति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy