________________ आधाकम्म 269 अभिधानराजेन्द्रः भाग 2 आधिदेविय तत्थोववाइयं ठाणं, जहा मे तमणुस्सुयं / आहाकम्मेहँ गच्छंतो, सो पच्छा परितप्पइ // 13 // तत्रेति-नरकेषु उपपाते भवमौपपातिकं स्थानं- स्थितिर्यथा -येन | प्रकारेण; भवतीति शेष: / 'मे' मया तत्-इति-अनन्त-रोक्तपरामशेऽनुश्रुतम्-अवधारितं गुरुभिरुच्यमानमिति शेषः (उत्त.) औपपातिकमितिचब्रुवतोऽस्यायमाशय:, यदि गर्मजत्वं भवेत्-भवेदपि तदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम्, औपपातिकत्वे त्वन्तर्मुहूर्तान्तरमेव तथाविधवेदनोदय इति कुतस्तदन्तरसंभवः? तथा घ-'आहाकम्मेहि ति- आधानम्- आधाकरणमात्मनेति गम्यते, तदुपलक्षितानि काण्याधा- काणि तैराधाकर्मभिःस्वकृतकर्मभिः, यद्वा- आर्षत्त्वात् - 'आहे' ति-आधाय- कृत्वा कम्मर्माणीति गम्यते, ततस्तैरेव कर्मभिर्गच्छन्-यान, प्रक्रमात् नरकं, यद्वा-यथा कर्मभिर्गमिष्यमाणगत्यनुरूपैस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनु-रूपमेव स्थानं 'स' इति-याल: पश्चादिति-आयुषि हीयमाने परितप्यते- यथा-धिग्मामसदनुष्ठायिनं किमिदानीं मन्दभाग्य: करोमीत्यादि शोचते इति सूत्रार्थः / उत्त०५ अ / आधा (हा)कम्मिय त्रि. (आधाकर्मिक) साधूनामेवार्थाय कारिते भक्तादौ, बृ०१ उ। आधा(हा)ण-न. (आधान) आ-धा-भावे ल्युट्संस्कारपूर्वकं वक़्यादे: स्थापने, अग्न्याधाने, गर्भाधाने च / वाचः / स्तथाने आव० : "इअ सव्वगुणाऽऽहाणं॥१०५४।।'' सर्वगुणाधानम् -अशेषगुणस्थानम्। आव० 4 अ / स्थापने, षो.।"कुलयोग्यादीनामिह, तन्मूलाऽऽधानयुक्तानाम्" मूलाऽऽधानं- मूलस्थापनं- बीजन्यासस्तद्युक्तानाम् / षो. 13 विव० / व्यवस्थापने, आख्याने, व्याख्याने च / वाच। अविरई पडुच बाले, आहिज्जइ, विरइं पडुच पंडिए आहिज्जइ, विरयाऽविरई पडुच बालपंडिए आहिज्जइ॥३९४|| आधीयते-व्यवस्थाप्यते, आख्यायते वा, तथा-विरतिं चाश्रित्य प्रतीत्य पापाद् डीन: पण्डित:-परमार्थज्ञो वेत्येव- माधीयतेव्याख्यायते / सूत्र०२ श्रु.२ अ) आधा(हा)य-आधाय-अव्य / आ-धा-ल्या कृत्वेत्यर्थे, उत्त०५०। स्थापयित्वेत्यर्थे; आधानं कृत्वेत्यर्थे भावे-घञ्। आधाने, पुं.। वाच०। आधा(हा)र-आधार-आ-धृ-आधारे-घञ् / आश्रये, "अपा- | मिवाधारमनुत्तरङ्गम्'कुमा० / "चराचराणां भूतानां, कुक्षिता धारतां गतः" / कुमा०। "वाधारस्नेहयोगाद्यथा दीपस्य संस्थिति:" या० स्मृ / "व्याकरणप्रसिद्ध औपश्ले-षिकवैषयिकाभिव्यापकाख्ये अधिकरणकारके' आधारो-ऽधिकरणम्' / पाणिनि: / अधिकरणञ्च परम्परया क्रियाश्रय:तच त्रिविधिम् औपश्लेषिक- वैषयिकाऽभिव्यापकभेदात्। तत्र औपश्लेषिकएकदेशसम्बन्ध:, यथाकटेआस्ते।वैषयिक:मोक्षे इच्छास्ति / अभिव्यापक:- तिलेषु तैलमस्ति / मुग्धबोधकारस्तु "सामपीप्या- ऽऽश्लेषविषय-व्याप्त्याऽऽधारश्चतुर्विधः" इति "सामीप्यसम्बन्धे-नाप्याधारतेत्याह" / तचिन्त्यम्, गङ्गायां घोषो वसतीत्यादौ विषयलक्षणयैव गङ्गासमीपतीरस्योपस्थितौ न तस्य विक्त्यर्थत्वमिति पाणिनीयाः शस्यसंपादनार्थं जलरोधनार्थ बन्धने वृक्षसेकार्थ जलधारणार्थे आलवालेच।"आधारबन्धप्रमुखैः प्रयत्नैः" रधु / याच० / आधारस्य भावः तल् आधारता संबन्धविशेषेण पदार्थविशेषस्याऽऽधेयता-सम्पादके धर्मविशेष, तथा च तयोः परस्परनिरूप्यनिरूपक-भाव: / आधारताया अनतिरिक्तवृत्तिर्धर्म आधारतावच्छेदकः / एवमाधेयताया अनतिरिक्तवृत्तिर्धर्म आधेयतावच्छेदक: यथा संयोगेन घटाधारे भूतले भूतलत्वमाधारतावच्छेदकं भूत-लाधेये घटेच घटत्वमाधेयतावच्छेकम् तयोश्चावच्छेदकत्यात्। ताभ्यामाधारताऽऽधेयता चाऽवच्छिद्यते यथा घटत्वावच्छिन्ना घटनिष्ठाऽऽधेयता तथा भूतलत्वावच्छिन्ना भूतलनिष्ठाऽऽधारता इति नव्यनैयायिकानां रीतिः / आधारत्वात्तदर्थे, न. ! वाच / ख-घ-थघ- भाम् / / 811 / 187 / / इति हैमप्राकृतसूत्रेण धस्य बाहुल्येन हः / प्रा० / "आहारो." // 14094 / / द्रव्यम् आधारो भवति। विशे। आधि (हि)-पुं० (आधि)- आधीयते-अभिनिवेश्यते प्रतीकाराय मनोऽनेन / आ-धा-कि / मानसव्यथाभेदे, वाचः / आधीनाम् - मन:पीडानाम्। भ१ श०१ उ.१ सूत्रटी / शरीरमानसे पीडा-विशेषेच। "आधीनां परमौषधम्' |३४||आधीना-शरीर-मानसपीडाविशेषाणां परमौषधंप्रधानौषधकल्पम् / षो०१५ विव० / ईषत् अधिक्रियते उत्तमोऽत्र / आ-ईषदर्थे, धा-अधि-कारार्थे, आधारे कि, आधीयते ऋणशोधनार्थम् आ-धा-कर्मणि-कि-वा | ऋणशोधनार्थ प्रतिभूस्थानीयतया बन्धकत्वेन उत्तमर्णसमीपे अधमर्णेनाऽऽधीयमाने उत्तमर्णस्य ईषत् स्वत्व-हेतुभूतव्यापारविशिष्टे, वाच०। आहि (हि)क्क-न (आधिक्य) अधिकस्य भाव: ष्यञ्। अधि-कतायाम्, अतिशयितायाम्, "यदावगच्छेदायत्या- माधिक्यं ध्रुवमात्मनः" | मनु / युग्मायामपि रात्रौ चेत् शोणितं प्रचुरंतदा / कन्या च पुंवत् भवति, शुक्राधिक्ये पुमान् भवेत् / / 1 / / ज्योतिस्तत्त्वम् / प्रतिपादिकमात्रे लिङ्गमात्राद्याधिक्ये, सि. कौ. "एवमेतद् गुणाधिक्यं, द्रव्ये द्रव्ये व्यवस्थितम्" सुश्रुः / वाच, / "आधिक्यस्थैर्यसिद्ध्यर्थम्" // 294 / / आधिक्यं सजाती- यपरिणामप्राचुर्य्यम्। द्वा० 17 द्वा०। आधि(हि) गरणिया-स्त्री. (आधिकरणिकी) अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं, तेन निर्वृत्ता आधिकरणिकी, पञ्चक्रिया मध्ये तृतीये क्रियाविशेषे, सा च द्विधा चक्ररथपशु बन्धमन्त्रतन्त्रादिप्रवर्तिनी खादिनिवर्तिनी चेति। ध०३ अधिः / आधि(हि)देविय-त्रि. (आधिदैविक) अधिदेवं भव: देवान वातादीन् अधिकृत्य प्रवृत्ते वा ठ। अनुशति- कादित्वात् द्विपदवृद्धिः / देवाधिकारेण प्रवृत्ते शास्त्रे, वातादिनिबन्धने, दु:खे च / दुःखं हि त्रिविधम् - आध्यात्मिकादिमे