________________ आभिग्गहिय 278 अमिधानराजेन्द्रः भाग 2 आभिणिबोहियणाण को जिनकल्पिकादिः / सूत्र०१ श्रु०२, अ०२ उ०१४ गाथाटी० / (13) सत्पदप्ररूपणतादिभिरानिबोधिकज्ञानस्य प्ररूपणम्। आभिग्गहियकाल-पु. (आभिग्रहिककाल)अभिग्रहश्चैत्यपूजन-मकृत्वा (1) आभिनिबोधिकज्ञानशब्दव्युत्पत्ति:-- मया न भोक्तव्यं, न वा स्वप्तव्यमित्यादिरूपो नियम: अभि इति आभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखो वस्तु प्रयोजनमस्येत्याभिग्रहिक: स चासौ काल आभिग्रहिककाल: / योग्यदेशावरधानापेक्षी नियत इन्द्रियमन:समाश्रित्य स्व-स्वविषयापेक्षी अभिग्रहप्रयोजनके काले, पञ्चाः / बोधनं बोध: अभिनिबोधः स एवाऽभिनिबोधिकम् ("विनयादिभ्यः" तासिं अविरोहेणं, आभिग्गहिओ इहंमओ कालो। / / 7 / 2 / 169 / / इति) विनयादेराकृगणत्वा-दिकण्प्रत्यय: अभिनिबुध्यत तत्थावोच्छिण्णो जं, णिचं तक्करणभावो त्ति / / 8 / / इत्यभिनिबोध इति कर्तरि लिहादि (511:50) त्वादच वा, यद्वा पञ्चा०४ विव०। (आभिग्रहिककालस्य व्याख्या 'चेइय' शब्दे तृतीयभागे अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्मणि घ, स करिष्यते।) एवाभिनिबोधिकमिति, तथैव आभिनिबोधिकं च तज्ज्ञानं आभिग्गहियमिच्छत्त-न. (आभिग्रहिकमिथ्यात्व) मिथ्या-त्वभेदे, ध० / चाभिनिबोधिकज्ञानम् / कर्मः१ कर्म अभिनिबोधे वा भवं तेन निवृत्त तत्राऽभिग्रहिकं पाषण्डिनां स्वशास्त्र-नियन्त्रितविवेकालोकानां तन्मयं वा तत्प्रयोजनं वेत्याभिनिबोधिकम्, अभिनिबुध्यते वा तत् परपक्षप्रतिक्षेपदक्षाणां जैनानां च धर्माऽधर्मवादेन परीक्षापूर्व कर्मभूतमित्याभिनि- बोधिकम्, अवग्रहादिरूपं मतिज्ञानमेव, तस्य तत्त्वमाकलय्य स्वाभ्युपगतार्थ श्रद्दधानानां परपक्षप्रतिक्षेपद-क्षत्वेऽपि स्वसंविदितिरूप- त्वात्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वा नाभिग्रहिकत्वम्, स्वशास्त्रनियन्त्रितत्वाद्विवेकालोकस्य / यस्तु नाम्रा अनेनास्माद- स्मिन्वेत्याभिनिबोधिकम्, तदावरणकर्मक्षयोपशम इति जैनोऽपि स्वकुलाचारेणैवागमपरीक्षा बाधते, तस्या- मिग्रहिकत्वमेव, भावार्थ: आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत सम्यग्दृशोऽपरीक्षितपक्षपातित्वायोगात, तदुक्तं हरिभद्र-सूरिभि:- इत्याभिनिबोधिकम्, तच तज्ज्ञानं चेत्याभिनिबोधिकज्ञान'पक्षपातो न मे वीरे, न द्वेष: कपिलादिषु / युक्तिमद्वचनं यस्य, तस्य मिति / स्था०५ ठा०३ उ. 463 सूत्रटी० / अभिमुखम्योग्यदेशावकार्य: परिग्रहः / / 1 // " इति गीतार्थनिश्रितानां माष-तुषादिकल्पानां तु स्थितं नियतमर्थमिन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेणा- वबुध्यते प्रज्ञापाटवाभावाद्विवे- करहितानामपि गुणवत्पारतन्त्र्यान्न दोष इति स परिणामविशेषो ज्ञानाऽपरपर्याय: आभिनिबोधि-कम्। आ०म०१ अ० भाव: / तच नास्त्यात्मेत्या-दिषविकल्पैः षड्विधम्। ध०२ अधि, 22 1 गाथाटी० / अर्थाभिमुखो नियत:- प्रतिनियत- स्वरूपो श्लोकटी। बोधोबोधविशेषोऽभिनिबोध: अभिनिबोध एवाऽऽभिनि- बोधिकम्, आभिणियोहियणाण-न. (आभिनिबोधिकज्ञान) अर्थाभिमुखो अभिनिबोधशब्दस्य विनया-दिपाठाभ्युपगमात्, 'विनयादिभ्य" 72 ऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद् बोध:-संवेदनमभि- निबोध: / 169 / / इत्यनेन स्वार्थे इकण प्रत्ययः / अतिवर्तन्ते स्वार्थे प्रत्ययका: स एव स्वार्थिकेकप्रत्ययोपादानादाभिनिबोधिकम, ज्ञातिायते अनेनेति प्रकृति-लिङ्गवचनानि" इति वचनात्तत्र नपुंसकता, यथा विनय एव वा ज्ञानम् आभिनिबोधिकं च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्, वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अस्मादस्मिन्वेति अभिनिबोध: इन्द्रियानिन्द्रियनिमित्तो बोध इति / ज्ञानभेदे, भ०८ श०२ उ०३१८ तदावरणकर्मक्ष-योपशमस्तेन निवृत्तमा-भिनिबोधिकम्, तच तज्ज्ञानं सूत्रटी / स्था। चाऽऽभिनिबोधिकज्ञानम्, स च इन्द्रियमनोनिमित्तो योग्यप्रदेशाविषयसूचना वस्थितवस्तुविषय: स्फुट: प्रतिभासो बोधविशेष इत्यर्थः। प्रज्ञा०२९ पद 313 सूत्रटी० / अभीत्याभिमुख्ये, नीति नैयत्ये, ततश्चाभिमुखोवस्तु(१) आमिनिबोधिकज्ञानशब्दव्युत्पत्तिः / योग्यदेशावस्थानापेक्षी नियत- इन्द्रियाण्याश्रित्य स्वस्वविषया-पेक्षी (2) भेदा: आभिनिबोधिकज्ञानस्य। बोधोऽभिनिबोधः इति भावसाधन: स्वार्थिकत-द्धितोत्पादात्स (3) अवग्रहहावाऽ(प) यधारणानां स्वरूपम्। एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति (4) अवग्रहप्ररूपणा। कर्मसाधनोवा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो (5) अवग्रहादीनां क्रमोपन्यासे प्रयोजनम्। वा, स एवा-भिनिबोधिकमिति तथैव, आभिनिबोधिकं च तज्ज्ञानं (6) अवग्रहस्य मल्लकदृष्टान्तेन प्ररूपणा! चाभि-निबोधिकज्ञानम् इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः अनु० (7) अष्टाविंशति 18 विधमाभिनिबोधिकम्। आभिनिबोधिकज्ञानशब्दार्श दर्शयन्नाह(८) बहुतरभेदत्वं मतेः। अत्थाभिमुहो नियओ, बोहो जो सो मओ अभिनिबोहो। (9) अवग्रहादीनां संशयादित्वव्यपोहः / सोचेवाऽऽमिनिबोहिय-महव जहाजोगमाउज्जं1011 (10) आभिनिकधिकं चतुर्विधम्-द्रव्यत: क्षेत्रत: कालतो बोधनं बोधः 'ऋ' गतौ, अर्यते-गम्यते; ज्ञायत इत्यर्थः भावत:। तस्या-भिमुखस्तदग्रहणप्रवण:- अर्थबलायातत्वेन तन्ना(११) अवग्रहादीनां कालमानम्। न्तरीयकोद्भवइत्यर्थः, अयमभिशब्दस्यार्थी दर्शित:, एवं(१२) ईहादीनां संज्ञादीनां च आभिनिबोधिकत्वम्। भुतश्च बोध: क्षयोपशमाद्यपाटवे निश्चयात्मकोऽपि स्याद ततो विषय