________________ आधाकम्म 259 अभिधानराजेन्द्रः भाग 2 आधाकम्म साधुनिमित्तम् आत्मनिमित्तं या कण्डितास्तृतीयं तु वारं साध्वर्थमेव तैरेव तस्मिन् द्रुमे नष्टच्छाये सति तस्याध:शीतभयादिनाऽवस्थानं कल्पते च तण्डुलैः साधुनिमित्तं निष्पादित:ब्र: स निष्ठितकृत उच्यते। निष्ठितै:- इति प्राप्त न चैतदयुत्तं तस्मात्स एव द्रुम आधाकर्मिक-स्तत्संस्पृष्टाश्चाध: आधाकर्मतण्डुलैः कृतो-निष्पादितो; राद्ध इत्यर्थः, निष्ठितकृतः, स कतिपयप्रदेशा: पूतिरिति प्रतिपत्तव्यम्, न तु छायाऽऽधाकर्मिकीति। साधूनां सर्वथा न कल्पते, कुत:? इत्याह-'आहाकम्म' इत्यादि, पुनरपि परेषां दूषणान्तरमाहआधाकर्म प्रतीतं, द्विगुणमाहुस्तीर्थकरादयस्तं निष्ठितकृतं कुरं, वडा हायइ छाया, तत्थिक्कंय पइयं पिवन कप्ये। तत्रैकमाधाकर्मनिष्ठिततण्डुलरूपं द्वितीयं तु पाकक्रियारूपं, तदेवमुक्तो नय आहाय सुविहिए, नित्तयई रविच्छायं / / 174 / / निष्ठितकृतशब्दयोरर्थः, संप्रति चतुर्वप्यशनादिषु कृतनिष्ठितता भाव्यते इह छाया तथा तथा तथा सूर्यगतिवशात् वर्द्धते हीयते च ततो तत्र वपनादारभ्य यावद् वारद्वयं कण्डनं तावत् कृतत्वं, तृतीयवारं तु रवेरस्तमयसमये-प्रात:समये चातिद्राघीयसी विवर्द्धमाना छाया कण्डनं निष्ठितत्वम्, एत-चाऽनन्तरमेवोक्तं पाने कूपादिकं साधुनिमित्त खनितं, ततो जलमाकृष्ट, ततो यावत्प्रासुकीक्रियमाणं नाद्यापि सर्वथा सकलमपि ग्राममभिव्याप्य वर्तते, अतस्तत्संस्पृष्टं सकलमपि प्रासुकीभवति तावत्कृतं, प्रासुकीभूतं च निष्ठितं, खादिमे कर्कटिकादय: ग्रामसंबिन्धवसत्यादिकं पूतिकमिव-तृतीयोद्गमदोषदुष्टमश- नादिकमिव साधुनिमित्तमुप्ता: क्रमेण निष्पन्ना यावद्दात्रादिना खण्डिताः, तानि च न कल्पते, न चैतदागमोपदिष्टं तन्नाऽऽधाकर्मिकी वृक्षस्य छाया, अपि खण्डानि यावन्नाद्यापि प्रासुकीभवन्ति तावत्कृतत्वमवसे यं, च-प्रागेवैतदुक्तं सूर्यप्रत्यया सा छाया न वृक्षहेतुका, न च सूर्यः प्रासुकीभूतानि च तानि निष्ठतानि। एवं स्वादिमेऽपि विज्ञेयम्। सर्वत्रापि सुविहितानाघाय छायां निर्वर्तयति। तत: कथमाधाकर्मिकी? च द्वितीयचतुर्थभङ्गो शुद्धौ, प्रथमतृतीयौ त्वशुद्धाविति। ___ यदि पुनराधाकर्मिकी भवेत् तर्हिसम्प्रति खादिम- स्वादिममाश्रित्य मतान्तरं प्रतिचिक्षि-प्सुराह- अघणघणचारिगगणे, छाया नट्ठा दिया पुणो होइ। छायं पि विवज्जंती, केइ फलहेउगाइवुत्तस्स। कप्पइ निरायवे ना-म आयवे तं विवज्जेउं / / 175 / / तंतु न जुज्जइ जम्हा, फलं पि कप्पं बिइयभंगे / / 172 / / अघना-विरला घना-मेधाश्चरिण:- परिभ्रमणशीलायत्र इत्थंभूते गगने, इह फलहेतुकादे: फलहेतो: पुष्पहेतोरन्यस्माद्बा हेतो: साध्व-र्थमुप्तस्य विरलविरलेषु: नभसि मेधेषु परिभ्रमत्सु इत्यर्थः, छाया नष्टाऽपि सती वृक्षस्य केचिदगीतार्थाः छायामप्याधाकर्मिकवृक्ष- संबन्धिनीति कृत्वा दिवा पुनरपि भवति, ततो मेधैरन्तरिते सूर्ये-निरातपे-आतपाभावे तस्य विवर्जयन्ति-परिहरन्ति, तत्तु छाया-विवर्जनं न युज्यते, वृक्षास्याधस्तनं प्रदेश सेवितुं कल्पते, आतपे तुतं वजयितुं, न चायं यस्मात्फलमपि यदर्थं स वृक्ष आरोतिस्तत आधाकर्मिकवृक्षसंबन्धि विषयविभाग: सूत्रेऽपदिश्यते न च पूर्वपुरुषाचीर्णो नापि परेषां द्वितीये भङ्गे तस्य कृतमन्यार्थं निष्ठित-मित्येवंरूपे वर्तमान सत्कल्पते, सम्मत:तस्मादसदेतत्परोक्त-मिति / इह पूर्वं वृक्षसंबन्धित्वेन किमुक्तं भवति ? साध्वर्थ-मारोपितेऽपि कदल्यादौ वृक्षे यदा फलं छायामाधाकर्मिकीमाशङ्कय 'नट्ठच्छाए उदुमे कप्पइ' इत्याधुक्तम्, इदानीं निष्पद्यमानं साधुसत्ताया अपनीय आत्मसत्तासंबन्धि करोति त्रोटयति तु रविकृत-त्वेनाधाकर्मिकीमाशय 'कप्पइ निरायवे नाम' च तदा तदपि कल्पते, किं पुन: छाया ? सा हि सर्वथा न / इत्याद्युक्तम्, अतो न पुनरुक्तता। साधुसत्तासंबन्धिनी विवक्षिता, न हि साधुच्छायानिमित्तं स वृक्ष ___ संप्रति छायानिर्दोषतानिगमनमगीतार्थधार्मिकाणां परेषां आरोपितस्तत् कथं न कल्पते? किंचिदाश्वासनं च विवक्षुराहपरपचइया छाया, न विसा रुक्खो व्व वट्टिया कत्ता। तम्हान एस दोसो, संभवइ कम्मलक्खणविहूणो। नट्ठच्छाए उदुमे, कप्पइ एवं भणंतस्स / / 173 / / तं पिय हुअइघिणिल्ला, वज्जेमाणा अदोसिल्ला ||176 / / सा छाया परप्रत्ययिका-सूर्यहेतुकानवृक्षमात्रनिमित्ता, तस्मिन् सत्यपि यस्मात् फलमपि द्वितीयभङ्गे कल्पते तथा रविहेतुका छायेत्यादि सूर्याभावे अभावात्, तथाहि- छाया- नाम "पार्श्वत: सव्वेत्राऽऽ- चोक्तं तस्मादाधाकर्मिकी छायेति यो दोष उच्यते स एष दोषो न तपपरिवेष्टितप्रतिनियतदेशवर्ती श्यामपुद्गलात्मक आतपाभावः" | संभवति कुत:? इत्याह-कर्मलक्षणविहीन इति-अत्र हेतौ प्रथमा, इत्थंभूताच छाया सूर्यस्यैवान्वयव्यतिरेका, चतुर्विधत्वेन द्रुमस्य, द्रुमस्तु कर्मेति च आधाकर्मेति द्रष्टव्यं, ततोऽयमर्थ:- यत आधाकर्मलक्षणकेवलं तस्या निमित्तमात्रं, न वैतावता सा दुष्यति, छायापुद्गलानां विहीन एष दोषः न हि तरुरिव छायाऽपि का वृद्धि नीता इत्यादि द्रुमपुद्गलेभ्यो भिन्नत्वात्, न च वृक्ष इव-तरुरिव का वृक्षारोपकेण वद्धिं तस्मान्नैष दोषः संभवति, अथ वातामपि- आधाकर्मिकवृक्षच्छायां नीता तद्विष-यतथारूपसंकल्पस्यैवाभावात् ततो नाऽऽधाकर्मिकी | हु:-निश्चितम् अतिघृणावन्त: अतिशयेन दयालवो विवजयन्त: परे-- छाया : किं च-यद्याधाकर्मिकीच्छायेति न तस्यामवस्थानं न कल्पते। अदोषवन्तः / तदेवमुक्तमानुषङ्गिकं, तदुक्तौ च 'आहाकम्मियनाम' तत एवं परस्य भणतो यदाघनपटलैराच्छादितंगगनमण्डलं भवति तदा | इत्याति मूलद्वारगाथायां 'किं वावी' ति व्याख्यातम् /