________________ आधाकम्म 258 अभिधानराजेन्द्रः भाग 2 आधाकम्म कावडियमित्युच्यते, ततः स एवमाह-येन-अभक्ते-भक्ता- भावेऽस्माकं पूर्वोक्तकथानकप्रकारेण साधवो बालादी नामुल्लापानाकाऽऽशालिभक्तमुदपादि, अत्रैवाऽर्थेस लोकिकं दृष्टान्तमुदाहरति-सूरग्रामे धाकर्मेति च परिज्ञाय तं ग्राम परिहृत-वन्त: / एवमन्यत्राप्याधाकर्म यशोधराभिधाना काचिदाभीरी, तस्या योगराजो नाम भर्ता, वत्सराजो पानीयसंभभवो द्रष्टव्यः, तेऽपि बालाघुल्लापविशेषैः परिकलय्य नाम देवर: तस्य भार्या योधनी, अन्यदाच मरणपर्यवसानो,जीवलोको कथानकोक्तसाधव इव परिहरेयुरिति / सूत्रं सुगमम्। मरणं चानियतहेतुकम्-अनियतकालमितियोधनी-योगराजौसमकालं संप्रति खादिम-स्वादिमयोराधाकर्मणो: संभवमाहमरणमुपगतौ, ततो यशोधरा देवरं वत्सराजमयाचत- तव भार्याऽहं कक्कडिय अंबगा वा दाडिम दक्खा य बीयपूराई। भवामीति, देवरोऽपि च-ममापि भार्या न विद्यते इति विचिन्त्य खाइमऽहिगरणकरणं-ति साइमं तिगडुगाईयं / / 169 / / प्रतिपन्नवान्, तत: सा चिन्तयामास-अहो ! अवसरे-अवसराऽऽप कर्कटिका-चिर्भटिका आम्रकाणि-चूतफलानि दाडिमानि द्राक्षाश्च तितमस्मा- कमजायत, यस्मिन्नेवाऽवसरे मम पति: पञ्जत्वमुपाऽगमत् प्रतीता: बीजपूरकादिकम्, आदिशब्दात्- कपित्था-ऽऽदिपग्रिह: तस्मिन्नैवावसरे मम देवरस्यापि भार्या मृत्युमगच्छत्, ततोऽहं देवरेण एतान्याश्रित्य खादिमविषये अधिकरणकरणं भवेत,-पापकरणं भवेत्, भार्यात्वेन प्रतिपन्ना अन्यथा न प्रतिपद्येत / तथा वाऽपि बालको एतानि साधूनां शालनकादिकार्येषु प्रयुज्यन्ते इति तेषां वपनादि जननीमाचष्टे-मात: ! शालितण्डुलोदकमपि साधुभ्यो देहि, अन्यस्त्वाह कुर्यादिति भावः तथा त्रिकटुकादिकंशुण्ठीपिप्पलीमरिचकादिकमाश्रित्य शालिकाञ्जिकं, तत एवमादीनि बालादिजन जल्पितानि श्रुत्वा स्वादिमे अधिकरणकरणं भवेत् -साधूनामौषधाद्यर्थममूनि कल्पन्ते किमेतदिति पृच्छन्ति पृष्टे च सति ये ऋजवस्ते यथावत् कथितवन्तो इति तेषां रोपणादि कुर्यादिति भावः / यथा युष्माकमायदं कृतमिति, ये तु मायाविनः श्रावकेण वा तथा संप्रति यदुक्तं प्राक् 'तस्स कडनिट्ठियमी' त्यादि, तत्र कृतप्रज्ञापितास्ते न कथयन्ति, केवलं परस्परं निरीक्षन्ते, तत एवं निष्ठितशब्दयोरर्थमाहनूनमिदमाधाकर्मेति परिज्ञाय तानि सर्वाण्यपि गृहाणि परिहृत्याऽन्येषु असणाईण चउण्ह वि, आमं जं साहुगहणपाउग्गं / भिक्षार्थमटन्तिस्म, येचतवन निर्वहन्ति स्म ते तत्राऽनिर्वहन्त: प्रत्यासन्ने तं निट्ठियं वियाणसु, उवक्खडं तू कडं- होइ / / 170 / / ग्राम भिक्षा-र्थमगच्छन्, एव मन्यत्राप्याधाकर्म संभवति, तच बालादिजल्पितविशेषैरवगत्य कथानकोक्तसाधुभिरिव नियमतो निष्कलङ्क अशनादीनां चतुर्णामपि मध्ये यत् आमम्-अपरिणतं सत् साधुसंयममिच्छुना परिहर्त्तव्यम्। सूत्रंतुसकलमपि सुगम, नवरं 'लंपण त्ति ग्रहणप्रायोग्यं कृतम् प्रासुकीकृतमित्यर्थः तं निष्ठितं विजानीत उपस्कृतं तु अत्रापि बुद्धावादिकर्मविवक्षायां क्तप्रत्ययः / ततोऽयमर्थः-- रोपणम् 'परिभायण' ति गृहे परिभाजनम् 'से' इति-एतेभ्य: 'अन्नं ति अन्यं ग्रामम्। तदेवमुक्तोऽशनस्याधा-कर्मण: संभवः / उपस्कर्तुमारब्धमिति भाव:, कृतं भवति ज्ञातव्यम्। एतदेव विशेषतो भावयतिसंप्रति पानस्याऽऽह कंडिय तिगुणुक्कंडा उ, निट्ठिया नेगदुगुणउक्कंडा। लोणागडोदए एवं, खाणित्तु मुहरोदगं। निट्ठियकडो उ कूरो, आहाकम्मं दुगुणमाहु / / 171 / / ढक्कएणऽच्छते ताव, जाव साहु त्ति आगया / / 158 / / इहये तण्डुला: प्रथमत: साध्वर्थमुप्तास्तत: क्रमेण कण्टयो जातास्तत् यथा-अशनस्याधाकर्मकथानकसूचनेन संभव उक्तस्तथा कण्डिता: कथंभूता: कण्डिता:? इत्याह-त्रिगुणोत्कण्डा:- त्रिगुणं त्रीन् पानस्याऽप्याधाकर्मणो वेदितव्य: कथानकमपि तथैव, केव- लमयं वारान् यावत्-उत् - प्राबल्येन कण्डनं-छटन येषां ते त्रिगुणोत्कण्डाः ; विशेष:-क्वचिद्ग्रामे सर्वेऽपि ब्रूपा: क्षारोदका आसीरन् क्षारोदका नाम त्रीन् वारान् कण्डिता इत्यर्थः ते निष्ठिता उच्चयन्ते, ये पुनर्वपनादारभ्य आमलकोदका विज्ञेयाः, नन्वत्यन्त क्षारजला: तथा सति यावदेक-गुणोत्कण्डा द्विगुणोत्कण्डावा कृता वर्तन्ते ते कृता:, अथवाग्रामस्याप्यवस्थानानुपपत्ते, ततस्तस्मिन् लवणा-वटे क्षेत्रे क्षेत्रप्रत्युपे मा भूयन् साध्वर्थमुप्ता: केवलं ये कण्टय: सन्त: साध्वर्थ त्रिगुणोत्कण्डक्षणाय साधव: समागच्छन् परिभावयन्ति स्म च यथाऽऽगमं सकलमपि कण्डितास्ते निष्ठिता उच्यन्ते, ये त्वेकगुणोत्कण्डं द्विगुणोत्कण्डं वा क्षेत्रं, ततस्तन्निवासिना श्रावकेण सादग्मुपरुध्यमाना अपि साधवो कण्डितास्ते कृता:। अत्र वृद्धसंप्रदाय:-इह यद्येकं वारं द्वौवा वारी साध्वर्थ नावतिष्ठन्ते, ततस्तन्मध्यवर्ती कोऽपि ऋजुकोऽनवस्थानकारणं पृष्टः, कण्डितास्तृतीयं तुवारमात्मनिमित्तं कण्डिताराद्धाश्वतेसाधूनां कल्पन्ते, स च यथाऽवस्थितं तस्मै कथयामास, यथा विद्यन्ते सर्वेऽप्यत्र गुणाः, यदि पुनरेकं द्वौ वा वारौ साध्वथ कण्डितास्तृतीयं वारं स्वनिमित्तमेव केवलं क्षारं जलमिति नाऽवतिष्ठन्ते, ततो गतेषु तेषु साधुषु समधुरोदकं कण्डिता राद्धास्तु आत्मनिमित्तं ते केषांचिददेशेन एकेनान्यस्मै कूपं खानितवान्, तं खानयित्वा लोकप्रवृत्तिजनितपापभयात् दत्तास्तेनाप्यन्यस्मायित्येवंयावत्सहस्रसंख्येयस्थाने गतास्तत: परं गताः फलकादिना स्थगितमुखं कृत्वा तावदास्ते यावत्ते वाऽन्ये वा साधवः कल्पन्ते नाऽकि अपरेषांत्वोदेशेन न कदाचिदपि यदि पुनरेकं द्वौ वा समाययु: समागतेषु च साधुषु मा मम गृहे केवले आधाकर्मिक- वारौ साधुनिमित्तम् आत्मनिमित्तं वा कण्डितास्तृतीयं तुवारमात्मनिमित्तं शङ्काऽभूदिति प्रतिगृहं तन्मधुरमुदकं भाजितवान्, तत: | राद्धाः पुन: साध्वर्थ ते न कल्पन्ते, यदि पुनरेकं द्वौ वा वारौ