________________ आइ 02 अभिधानराजेन्द्रः भाग 2 आइक्खिय गतिविशेष: स्वकेस्थाने- स्वकीये पर्याये प्रथमम् - आदौ भवति स तच तन्मरणं चेति कर्मधारयः / भ०१२ श०६ उ०४९ सूत्र / तृतीये द्रव्यादिः द्रव्यस्य- दध्यादेर्य आद्यः परिणतिविशेषः क्षीरस्य मरणविशेषे, प्रक। विनाशकालसमकालीन एवमन्यस्यापि- परमाण्वादेर्द्रव्यस्य 'जो' य: आत्यन्तिकमरणमाहपरिणतिविशेष: प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिरेयमेव भवति। ननु च एमेव आइअंतिय- मरणं न वि मरइ ताणि पुणो / 23|| कथं क्षीरविनाशसमये एव दध्युत्पाद: / तथाहि- उत्पादविनाशी आर्षत्वादित्ययं निर्देश: / एवमेव-अवधिमरणवदात्यन्ति-कमरणमपि भावाभावरूपौ वस्तुधर्मो वर्तेते न च धर्मो धर्मिणमन्तरेण भवितुमर्हति, द्रव्यादिभेदतः पञ्चविधं, विशेष: पुनरयम् - 'न विमरइ ताणि पुणो' तिअत एकस्मिन्नेव क्षणे तद्धर्मिणोदधिक्षीरयोः सत्तामाप्रोत्येतच अपिशब्दस्यैवकारार्थत्वान्नैव तानिद्रव्यादीनि पुनर्मियन्ते / अयमर्थ:दृष्टेष्टवाधितमिति, नैष दोषः / यस्य हि वादिनः क्षणमात्रं वस्तु तस्यायं यानि नारकाधायुष्कतया कर्मदलिकान्यनुभूय मियन्ते मृताश्च न दोषो, यस्य तु पूर्वोत्तरक्षणानुगमतमन्वयि द्रव्यमस्ति तस्यायं दोष एवन पुनस्तान्यनुभूय मरिष्यन्तीत्येवं यन्मरणं तद् द्रव्यापेक्षया भवति / तथाहि- तत्परिणामि द्रव्यमे कस्मिन्नेव क्षणे एके न अत्यन्त 'वित्वा-दात्यन्तिकमिति। एवं क्षेत्रादिष्वपि वाच्यम्। प्रव०१५७ स्वभावेनोत्पद्यते परेण विनश्यत्यनन्तधर्मात्मकत्वाद्वस्तुन इति / द्वार। उत्त। सः यत्किंचिदेतत् / तदेवं द्रव्यस्य विवक्षितपरिणामेनापरिणमतो य आद्य: तज्दा यथासमय: स द्रव्यादिरिति स्थितं, द्रव्यस्य प्राधान्येन विवक्षितत्वादिति। आदितियमरणे णं, पुच्छा, गोयमा! पंचविहे पण्णत्ते। तंजहासांप्रतं भावादिमधि कृत्याह दव्वादितियमरणे,खेत्तादितियमरणे. जाव मावादितिय-मरणे। आगम णोआगमओ, भावादी तं दुहा उवदिसंति। (सूत्र 4954) भ. 13 श०७ ऊ। गोआगमओ भावो,पंचविहो होइणायव्वो।।१३५ / / (एषां भेदाः 'मरण' शब्दे षष्ठे भागे वक्ष्यन्ते) आगमओ पुण आदी, गणिपिडगं होइ वारसंगं तु। आइइल्ल-त्रि. (आदिम) आद्ये, अनु०*"डिल्ल-डुल्लौ मवे" गंथसिलोगो पदपा-दअक्खराइंच तत्थादी॥१३६ / / 2 153 // इति इल्ल। प्रा० / 'आगम' इत्यादि, भाव:-अन्त:करणस्य परिणतिविशेषस्तं वुद्धा: आइं- अव्य (आई)। वाक्यालङ्कारे, प्रश्न०३ संव, द्वार 26 सूत्र। 'आई' तीर्थकर--गणधरादयो व्यपदिशन्ति- प्रतिपादयन्ति। तद्यथा-आगमतो, ति निपातः। भ. १५श०१ उ०५५० सूत्र। 'तक्करं एवं वयासी-अवि-आई नोआगमतश्च / तत्र नोआगमत: प्रधानपुरुषार्थत याचिन्त्यमानत्वा अहं विजया!" (सूत्र 40x) अपि:' संभावने 'आई' ति भाषायाम्। ज्ञा० त्पञ्चविध:- पञ्चप्रकारो भवति / तद्यथा- प्राणातिपातविरमणादीनां १श्रु०२ अ। पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति / तथा- 'आगमओ' आइक डिल्ल- नं. (आदिकडिल्ल) आद्यगहने, तचादिक - इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः / तद्यथा-यदेत-गणिनआचार्यस्य-पिटकं- सर्वस्वमाधारो वा तद्-द्वादशाङ्गं भवति। तुशब्दात् डिल्लमुगमोत्पादनैषणारूपं ज्ञानादिरूपम्। वृ.१ उ.*।''कंटगमादीसु अन्यदप्युपाङ्गादिकं द्रष्टव्यम् / तस्य प्रवचनस्यादिभूतो यो जधा, आदिकडिल्ले तधा जयंतस्स" ||3134 | नि.चू.४ ऊ। ग्रन्थस्तस्याप्याद्यः श्लोकस्तस्याप्याद्यपदं तस्यापि प्रथममक्षरम् आइक्ख धा. (आङ्ख्या ) अदा, पर० सेट् / सामान्येन, कथने, एवंविधो बहुप्रकारो भावादिष्टव्य इति / तत्र सर्वस्यापि प्रवचनस्य "आइक्खइ।" समान्येन भाषते इत्यर्थ: / औ०२७ सूत्र। सामान्येनाचष्टे / सामायिकमादिस्तस्यापि करोमीति पदं तस्याऽपि ककार: / द्वादशानां विषा.२ श्रु०१०३३ सूत्र।। त्वङ्गानामाचाराङ्गम् आदिस्तस्यापि शास्त्र-परिज्ञाध्ययनमस्यापि च *आख्येय-त्रिः / कथनीये, स्था०४ ठा०२ उ०३९७ सूत्र। जीवोद्देशकस्तस्यापि 'सुयं ति पदं तस्यापि सुकार इति पदमादिरिति / आइक्खग(य)- पुं. (आख्यायक)। शुभाशुभमाख्याय जीविका कुर्वत्या अस्य च प्रकृताङ्गस्य समयाध्ययनमस्यापि आधुद्देशक- लोक- पाद- जीविकाविशेषे, जं.२ वक्ष०३० सूत्र। पद- वर्णादिष्टव्य इति / सूत्र०१ श्रु०१५ अ।"ओयम्मि उ गुणकारे, आइक्खण- न. (आख्यान) सामन्यत: कथेन, संहिताकर्ष-णपूर्वककथने अभिंतर मंडले हवइ आई। जुग्गम्मि य गुणकारे, बाहिरगे मण्डले च।औ०२७ सूत्र।"संहियकट्टणमादिक्खणंतु' ||87x // इह संहिवाया आई" // 4 // अस्यार्थ:- ओजोरूपेण-विषमलक्षणेन गुणकारो भवति अस्खलित पदोच्चारणरूपाया यदाकर्षणं तत् आख्यानमुच्यते, तचेदम्, तत: आदि: अभ्यन्तरे मण्डले द्रष्टव्यः / युग्मे तु-समे तु गुणकारे आदि: व्रतसमितिकषायाणां धारणरक्षणविनिग्रहा: सम्यक् दण्डेभ्यश्चोपरमोधर्म: बाह्ये मण्डले अवसेयः / सू. प्र० 10 पाहु. 20 पाहु, पाहु०५६ सूत्र। पञ्चेन्द्रियदमश्चैवं भिक्षांगते गृहस्थानां धर्मकथनार्थ संहिताकर्षणं करोति। *आजि- स्त्री / अजन्त्यस्यामिति, अज - इण। संग्रामे, संथा०६७ गाथा। बृ.३ऊा समरभूमौ, मादायाम् वा डीप् / क्षणे, मार्गे, पुं०। भावे इण / आक्षेपे आइक्खमाण-त्रि (आचक्षाण) कथयति, "आइक्खमाणो' ||15+ll च / वाचा सूत्र.१ श्रु.१४ अ आति-पु.अत् इण् / शरारिपक्षिणि, सततगन्तरि, त्रि०ा वाच०। आइक्खिय न(आख्यायिक) पापश्रुतविशेषे, सा च मातङ्गविद्या आइ(दि)अंतियमरण न (आत्यन्तिकमरण) अत्यन्तं भवमात्यन्तिके | यदुपदेशादतीतादि कथयतीति। स्था९ठा०३ उ०६७८ सूत्र।