________________ श्रीवर्द्धमानो जयति। अभिधानराजेन्द्र: सिरिवद्धमाणवाणिं, पणमिअ भत्तीइ अक्खरक्कमसो। सद्दे तेसु य सव्वं, पवयणवत्तव्वयं वोच्छं ||1|| ____ आइ आकार "DDDDDDDDDD वा" ||8 2 105 / / इति हैमप्राकृतसूत्रेणान्त्यव्यञ्जनात्पूर्व इकारो वैकल्पिक: / प्रा। आअड्ड धा० (व्यापृ) वि-आ-पृ. / व्यापारे, तुदा, आत्म अनिट् / "व्याप्रेराअडः" / / 8 4 81 // इति हैमप्राकृतसूत्रेण वैकल्पिक आअडु इत्यादेशः / आअड्डेइ / वावारेइ / व्याप्रियत इत्यर्थ: / प्रा०। आअरिअ-पुं.आचार्य। गुरौ, वाच।"स्यादव्य-चैत्य-चौर्य-समेषु यात् " // 82 107 / / इति हैमप्राकृतसूत्रेण एकारात्पूर्व इकारः / प्रा०1"आचार्य चोऽच" ||173 // इति हैमप्राकृतसूत्रेण अत्। प्रा। आ-अव्य. (आ) आप् - क्विप् -पृषो. प्लोप: / वाक्ये, (पूर्वमित्थं नो अमंस्थाः, इदानीं त्वेवं मन्यसे इत्येवं वाक्यस्यान्यथात्वद्योतने,) स्मृतौ, | (आ एवं मन्यसे इत्येवं विस्मृततस्य स्मृतौ,), अडितो निपातत्वात् प्रगृहासंज्ञा। डितस्तु न।"निपात एकाजनाङ्' // 11 // 14 // इति सूत्रात्। अत एवोक्तम- "मर्यादायामभिविधौ, क्रियायोगेषदर्थयोः ।य आकार: स ङित् प्रोक्तो, वाक्यस्मरणयोरडित् / / 1 // " वाच / अभिविधौ० (व्याप्तौ,)"आगमसत्थग्गहण // 21 // आ-अभिविधिनासकलश्रुत व्याप्तिरूपेण मर्यादयावा। आ०म०१।"आडोऽभि विहीए." (1276) अभिविधौ, / विशे।"आगरा० // 8 // " मर्यादया अभिविधिना वा। ओघ / मर्यादायाम, (सीम्नि,) प्रज्ञा० 36 पद 46 सूत्र / आ०म० / प्रव० 1 विशे० / भ० / आघ01 सूत्र / समन्तादित्यर्थे, उत्त०१ अ.१३ गाथा। सारा० / सूत्र / अवागर्थे, (अधोभूमौ,), प्रज्ञा०२ पद४६ सूत्र। ईषदर्थे, // आङ: मद्विषदर्थत्वात्। विशे० 1234 गाथा। आचा० / एका० / सूत्र० / (अत्राऽडिल्लक्षण एव तात्पर्यम, डिदशे मर्यादायामित्यादयस्तूदाहरणभात्रमत एव अन्यत्रापि ङित्प्रयुज्यते) अमर्षे, आभिमुख्ये, रा० / अनुकम्पायाम् , समुचये, अङ्गीकारे, कोपे, पिडायाम, एका० / आ: किमेतदित्येवम विस्मये, स्था०५ ठा०३ उ० 394 सूत्र, एका०। सन्तोषे, सुखततौ, चिरे, लघुवस्तुनि, परितापे, विधौ, सलिले, क्षये, एका। स्वयंभुवि, पुं। एका। आचार्य च। सच नामैकदेशे नाममात्रग्रहणात् - ओमितिपदे आशब्द: आचार्य बोधयतीति ! गाल। आअ/आगअ त्रि. (आगत) / आयाते, उपस्थिते, प्राप्ते च। आगमने, न / वाच०।"व्याकरणप्राकारागते क-गो:" ||8 1 268 / / इति हैमप्राकृतव्याकरणसूत्रेण वैकल्पिको गकारस्य सस्वरस्य लुक् / प्रा०। आ(असं)अरिस-पुं. (आदर्श) / दर्पणे, वाचः / "श-र्ष-तप्त-वजे आइ- पुं. (आदि) आदीयते- (गृह्यते) इति आदि:- प्रथमः / प्रव०७१ द्वार 1 गाथा / आ-दा-कि आदि। "क ग च ज त द प य वां प्रायो लुक्" ||8 1977 / / इति लुक् / प्रथमे, प्रा० / यस्मात्परमस्ति, न पूर्वं स आदिः / अनु०७४ सूत्र / मूलकारणे, प्रज्ञा० 11 पद 165 सूत्र / मूलमादिरित्यनर्थान्तरमिति: आ. चू.१अ / प्रथमोत्पत्तौ, सूत्र०२ श्रु०५ अ.२ गाथा। प्राथम्ये, उत्त०१ अ०३३ गाथा। प्रधाने, आचा०२ श्रु०१ चू 104 उ०२२ सूत्र। उत्सेधाख्ये नाभेरधस्तते देहभागे, स्था०६ ठा०३ऊ 495 सूत्र / भेदे, (प्रकारे,) नि. चू 1 उ० / सामीप्ये, व्यवस्थायाम, अवयवे च / आह च "सामीप्ये च, व्यवस्थायां, प्रकारेऽवयवे तथा / चतुर्थेषु मेधावी, ह्यादिशब्दं तु लक्षयेत्॥१॥' प्रश्न०१आश्र द्वार 3 सूत्र। अस्य चतुर्विधो निक्षेप: नामस्थापना द्रव्यभावभेदात, तद्यथाणामादी ठवणादी, दव्वादी चेव होति भावादी। दव्वादी पुण दव्वस्स, जो सभावो सए ठाणे ||134 / / 'णामादी' त्यादि, आदेनिक्षेपं कर्तुकाम आह-आदेनामा दिकश्चतुर्धा निक्षेपः / नाम-स्थापने सुगमत्वादनादृत्य द्रव्यादि दर्शयति-द्रव्यादिः पुनद्रव्यस्य परमाण्वादेर्य: स्वभाव:- परि