________________ आदंसग 238 अभिधानराजेन्द्रः भाग 2 आदाण भवादौ जनपदावधिसूचकस्थानभवे च त्रि / वाच / आदं (यं)स(आदरिस)(आदस्स)घरग- नः / (आदर्शगृहक) आदर्शनये गृहे, रा.।"आईसघरगा सदरयणामया''आदर्श-गृहकाणि आदर्शमयानीव गृहाणि / रा० / जं.। जी। (भरतस्यादर्शगृहस्थितिकथानकं 'भरह' शब्दे पञ्चमभागे वक्ष्यते।) आद(यं)सतल- न. (आदर्शतल) दर्पणतले औला आद(यं)स(आदरिस)(आदस्स)तलोवम-त्रि. (आदर्शतलोपम)आदर्शो- दर्पणस्तस्य तलं तेन समतयोपमा यस्य आदर्शतलोपमः / आदर्शतलवत्समे,रा। आद(यं)स(आदरिस)(आदस्स)मंडल न०- (आदर्श-मण्डल) आदर्श इव मण्डलमस्य। आदर्शा-कारमण्डलयुक्ते सर्पभेदे, आदर्शो मण्डलमिव / मण्डलाकारे दर्पणे, न / वाच / जावशब्दग्राह्ये बहुसमत्ववर्णकटीकायाम् पाठ:-'आयसमण्डलेइ वा'' (सूत्र-६+)। जं.१ वक्षः। 'आयसमंडलतलव" (सूत्र-२९) प्रश्न०५ संव द्वार। आद(यं)स(आदरिस)(आदस्स)मुह- पुं० (आदर्शमुख)स्वनामख्याते अन्तरद्वीपभेदे, जी०३ प्रति०३ अधिः / तद्वक्त-व्यता 'अन्तरदीव' शब्दे प्रथमभागे गता। आद(यं)स(आदरिस)(आदस्स)लिवि- स्त्री. (आदर्श-लिपि) ब्राझलिपर्लेख्यविधानभेदे, स.१८ समः। आद(य)र-पुं० (आदर) आ-दृ-कप्।गौरवहेतुकेकर्मणि, सम्माने, वाच / सत्कारे, स्थान०६ ठा०३ऊ।"तं पुरिसं आयरेण रक्खेह॥१३३+II आ० म०१ अ / उचितकृत्यकरणे, ज्ञा० 1 श्रु.१ अ / प्रयत्नातिशये, पञ्चा०। "यत्रादरोऽस्ति परम: प्रीतिश्च हितोदया भवति / कर्तुः शेषत्यागे-न करोति यच तत्प्रीत्यनुष्ठानम्" ||1|| पञ्चा० 2 विव० : "आ दृङः सन्नाम:" ||la|| इति हैमप्राकृतसूत्रेणाद्रियते: सन्नाम इत्यादेशो वा भवति। सन्नामइ / आदरेइ। प्रा० / आद(य)रण- न० (आदरण) अभ्युपगमे, भ० 12 श०५ऊ / आद(य)रणया-स्त्री. (आदरणता)। अभ्युपगमे, "आयरणया" (सूत्र४४९)। आयरणय' त्ति-यतो मायाविशेषादादरण-मभ्युपगमं कस्यापि वस्तुन: करोत्यसावादरणम्,ताप्रत्ययस्यचस्वार्थिकत्वात् आदरणया, आचरणं वा परप्रतारणाय विविधक्रियाणामाचरणम् / भ०१२ श५ऊ। आद(योरतर-पु. (आदरतर) अत्यादरे, दश। "आयरतरेण रंधति" (सूत्र 1924) अत्यादरेण राध्यन्तिा दश 1 अ। आद(य)राइजुत्त-त्रि० (आदरादियुक्त) आदरकरणप्रीत्यादिसमन्विते षो। स्यादादरादियुक्तं, यत्तद्देवार्चनं चेष्टम् // 14 // 'स्यादादरादियुक्तं' यद् आदरकरणप्रीत्यादिसमन्वितं यत् स्यात् तदेवार्चनं चेष्ट-तच देवार्चनमिष्टम्। षो०५ विव०। आदहण-न० (आदहन)। आ-दह-भावेल्युट।दाहे, हिंसायाम, कुत्सने च।आदह्यतेऽत्र आधारल्युटश्मशाने, वाच / आ-समन्ताहहने, सूत्र श्रु 1 अ। आदा(या)ण-नं. (आदान) आ-दा-भावे ल्युट्रा ग्रहणे वाच / प्रश्न०३० आश्र द्वारा पं. व औ आ चू। उत्त, / स्था.। विशे। प्रव०।"आयाणं सुसमाहरे" // 20 / / आहरेत् -आददीत; गृह्णीयादित्यर्थः / सूत्र 10 श्रुट अ / "दंडसमा-दाणं संपेहाए" (सूत्र 754) दण्ड्यन्ते-व्यापाद्यन्ते प्राणिनो येन सदण्डस्तस्य सम्यगादानं-ग्रहणम्- समादानम्। आचा.१ श्रु० 2 02 उ०। स्वीकरणे स्था०३ ठा०३ उ। "सयमाइयंति अन्ने वि, आदियाति अन्नं पि आयतंतं समणुजाणंति" (सूत्र-९) स्वयम्-आत्मना सावधमनुष्ठानमाददते स्वीकुर्विन्ति अन्यान्यप्यादापयन्ति ग्राहयन्ति अन्यमप्यादानंपरिग्रहं स्वकुर्वन्तं समनुजानन्ति / सूत्र. 2 श्रु०१ अ / आदीयत इत्यादानाम् परिग्राह्ये वस्तुनि, स्था०४० ठा० 1 उ. | आदीयते-ठाह्यत इत्यादानम् / धनधान्यादिकेपरिग्रहे, आव 4 अ० प्रक० / कल्प० स्था०। आयाणं नरयं दिस्स, नायइज्जतणामवि // 8 // साधुस्तृणमपि'नायइज्ज' इति-नाऽऽददीत-अदत्तं न गृह्णीत, किं कृत्वा आदान-नरकं दृष्ट्वा आदीयते इत्यादानंधनधान्यादिकं परिग्रहं, नरकं नरकहेतुत्वान्नरकं; ज्ञात्वेत्यर्थः / उक्त लक्ष्मी टी०६अ। आदीयत इत्यादानं धनधान्यादि, कृत्यल्युटोऽन्यत्रापि "कृत्यल्युटो बहुलम्" (पाणि.३३१११३।) इति कर्मणि ल्युट् / आर्षत्वादादानीयं वा० नरककारणत्वान्न-रकं दृष्ट्वा, किमित्याहनाददीत- न गृहणीत न स्वकुर्यादिति यावत्। 'तणमवी ति तृणमप्यास्तां रजतरूप्यादीनि / उत्त पाई 1 अ / मिथ्यात्वादिनाऽऽदीयत इत्यादानम् / सूत्र 1 श्रु१३ अ. / आदीयते सावद्यानुष्ठानेन स्वीक्रियते इत्यादानाम्, कर्म / "आयाणसोयगढिए" (सूत्र-१३८४) / अष्ट प्रकारके कर्मणि, सूत्र 1, श्रु१३ अ० / आचा० / आदीयते वाऽनेनेत्यादानम् / कर्मोपादाने, "आयाणं" (सूत्र-१८५) / आचा० 1 श्रु. 6 अ 3 ऊ। "सागारिए उवस्सए णो ठाणं वा निसीयणं वा तुयट्टणं वा चेतेज्जा। आयाणमेयं" (सूत्र-६७x)। आचा०२ श्रु०१ चू. 2 अ० 1 उ।" एवं खु मुणी आयाणं सया सुअक्खायधम्मे विधूतकप्पे णिज्भोसइत्ता" (सूत्र-१८५) / एतत् -पूर्वोत्तं वक्ष्यमाणं वा खुः वाक्यलंकारे, आदीयत इत्यादानं-कर्म, आदीयतेवाऽनेन कर्मेत्यादानंकर्मोपादानम् तच धर्मोप-करणातिरित्तं वक्ष्यमाणं वस्त्रादि तन्मुनिर्भोषयितेति संबन्धः / आचा: 1 श्रु.६ अ०३ उ.1 "सन्ति मे तओ आयाणा जेहिं कीरइ पावर्ग" (२६x)|"सन्ति-विद्यन्ते अमूनि त्रीणि आदियन्ते- स्वीक्रियन्ते अमीभिः कर्मत्यादानानि एतदेव दर्शयति-यैरादानैः क्रियते विधीयते निष्पाद्यते पापकं कल्मषम्। सूत्र०१ श्रु०१०३ऊ। "संखडि खंखडिपडियाए णो अभिसंधारेज्जा गमणाए, के वली बूया-आयाणमेयं" (सूत्र-१७) / के वली