________________ आताबणा 234 अमिधानराजेन्द्रः भाग 2 आताबणा आता(या)बणा-स्त्री. (आतापना) शीतादिसहनात्मकेतपोभेदे; पञ्चा।। 'आयाबणठाणमाईया // 48 // " पञ्चा० 18 विक। "आयाबणाए आयोबेमाणस्स" / आ०म० 1 अ० 124 गाथाटी!"आताबते' (सूत्र ३९६४)आतापयति-आताप-नाम् -शीताऽऽतपादिसहनरूपाम्। स्था० ५ठा०१ऊ। "आयाबणा य तिविहा, उक्कोसा 1, मज्भिमा 2 जहन्ना य 3 / उक्कोसा उ निविण्णा, निसण्णमज्भा ठिय जहन्ना // 3 / / तिविहा होइ निवण्णा, ओमंथिय 1, पास 2 तइय उत्ताणा।।" इति। निषण्णाऽपि त्रिविधा"गोदुह उक्कुड्ड पलियं-कमेस तिविहा य मज्जिमा हो। तइया उ हत्थिसुंड-गपायसमपाइया चेव॥१॥" इयं च निषण्णादिका त्रिविधाप्यातापना स्वस्थाने पुन-रुत्कृष्टादिभेदा ओमन्थियादिभेदेनावगन्तव्या / इह च यद्यपि स्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापि प्रधानेतर-विवक्षया न पुनरुक्तत्त्वं मन्तव्यमिति। स्था०५ ठा०१ऊ। तद्वक्तव्यतनो कप्पइ निग्गंथीए बहिया गामस्स वाजाव सन्निवेसस्स वा उळ बाहाओ पगिज्जिय 2 सुराभिमुहाए एगपाइयाए ठिया आयाबणाए आयाबित्तए 1 // 23 / / कप्पइ से उवस्सयस्स अंतोवगडाए संघाडिपडिबद्धाए पलंबियाहियाए समतलपाइयाए ठिचा आयाबणाए आयाबित्तए॥२४॥ नो कल्पते निग्रन्थ्या बहिग्रामिस्य वा यावत् संनिवेशस्य वा ऊर्ध्वम्ऊर्ध्वमुखो बाहू प्रगृह्य; प्रकर्षण गृहीत्वा; कृत्वेत्यर्थः, सूर्याभिमुख्या एकपादिकाया एकं पादमूर्द्धमाकुच्य अपरं एकपदे सुविकृतवत्या एवंविधाया: स्थित्वा आतापयितुम्॥२३॥ किंतु कल्पते- 'से' तस्याः उपाश्रयस्यान्तर्वगडायाः संघाटी-प्रतिबद्धाया: प्रलम्बितबाहुकायाः समतलपादिकाया: स्थित्वा आतापनया- आतापनाय; आतापयितुमिति सूत्रार्थ:। अथ भाष्यम्आयाबणा य तिविहा, उक्कोसा मज्जिमा जहण्णा य / उक्कोसा उणिवण्णा, णिसण्णमज्जा वि य जहण्णा / / 265 / / आतापना त्रिविधा उत्कृष्टा मध्यमा,जधन्या च। तत्रोत्क्रष्टा-निवन्नानिपत्य; शयितो यां करोतीत्यर्थः / मध्यमा-निषण्णस्य, जघन्या तु ऊर्द्धस्थितस्य। उक्कोसा दुहओ वि, मज्भिममज्जिमा जहन्ना य / अहमुक्कोसाहममज्जिमा, यह अहमाऽधमा चरिमा / / 267 / / निषण्णस्य मध्यमा आतापना, सा द्विधा-मध्यमोत्कृष्टा, 'दुहओ वि मज्जिम' ति मध्यममध्यमा, मध्यमजघन्या / ऊर्ध्व-स्थिततस्य या जघन्या सा त्रिधा-अधमोत्कृष्टा अधममध्यमा। अधमा च चरमेति अधमशब्दोजघन्यवाचकोऽत्र द्रष्टव्यः / एतासामिदं सूत्रम्पलियकअद्ध उक्कड़ -गमो यतिविहा उ मज्जिमा होई। तइया उहत्थिसुंडे-गपादसमपादिगा चेव // 268 / / मध्यमोत्कृष्टा-पर्यङ्कासनसंस्थिता, मध्यममध्या- अर्द्धपर्यङ्का, मध्यमजघन्या-उत्कुटु का / क्वचिदादर्श पूर्वार्द्धमित्थं दृश्यते" गोदोहुक्कुडपलियंकमो यं वि तिविहा उ मज्भिमा होई "त्ति, तत्र मध्यमोत्कृष्टागोदोहिका, मध्यमाउत्कुटुका, मध्यम जघन्यापर्यङ्कासनरूपा / गोशब्द; पादपूरणे, एषा त्रिविधा मध्यमा भवति / या तु तृतीयाऽस्ति तस्या जघन्योत्कृष्टादिभेदात्रिधा भणिता, सजधन्योत्कृष्टा, हस्तिसुण्डिका, पुनर्नाभ्यामुपविष्टस्यैकपादोत्पादनरूपा ! जघन्यमध्यमाएकपादिका, उत्थि-तस्यैकपादेनावस्थानं, जघन्यजघन्यासमतलाभ्यां पादाभ्यां स्थित्वा, यदूर्ध्वस्थितैराताप्यते। कथं पुन: शयितस्योत्कृष्टा आतापना भवतीत्युच्यतेसव्वंगिओपतावो, यताविया धम्मरस्सिणा भूमी। ण य कमइ तत्थ वाऊ, विस्सामो नेव गत्ताणं // 266 / / भूमौ निवन्नस्य सर्वाङ्गानां प्रताप:-प्रकर्षेण तापोलगतिघर्मरश्मिना च भूमि: प्रकर्षणात्यन्ततापिता,नच तत्र भूमौवायु: क्रमते-प्रचरतिनच गात्राणाम्- अङ्गानां विश्रामो भवति, अतो निवन्नस्योत्कृष्टा आतापना मन्तव्या। अथैतासां मध्यमादार्यिकाणां का आतापना कर्तुं कल्पते इत्यत . आहएयासिंणवण्हा- गुण्णाया संजईण अंतिल्ला। सेसा नाणुनाया, अतु आतावणा तेसिं / / 270 / / एतासां नवानामप्यापनानां मध्याद् अन्तिमासमपादिकाख्या आतापना संयतीनासमनुज्ञाता, शेषा अष्टावातापना आसां नाऽनुज्ञाता: / __कीदृशे पुन: स्थानेच आतापयन्तीत्युच्यते-- पालीहि जत्थ दीसइ, जत्थय सहरं विसति नहुदाता। उग्गहमादिसुसज्जा, आयाबयते तहिं अज्जा / / 272 / / यत्र प्रतिश्रयपालिकाभिः-संयतीभि: आतापयता दृश्यते।यत्र च स्वैरंस्वच्छन्दं युवानो न प्रविशन्ति तत्र स्थाने अवग्रहानन्तकादिभिः संघटिकान्तैरुपकरणे: सज्जा-आयुक्ता आर्यिका प्रलम्बितबाहुयुगला आतापयन्ति। किमर्थमवग्रहानन्तकादिसज्जेति चेदत आह-- मुच्छाए विवडिताए, तावेण मुमुच्छतेव संवरणे। गोचरमजयणदोसा, जे दुत्ता ते उ पावेआ ||272 / / तस्या आतापयन्त्या: खरतराऽऽतपसंपर्क परितापिताया: कदाचिन्मूच्छा संजायेत तया च निवतिता वा तेन वा पुनरेवैका त्रिविधातिविहा होई निवण्णा, ओमंथे पासतइयमुत्ताणा। उक्कासुक्कोसा उक्को-समज्मिमा उक्कोसगजहण्णा // 266 / / निवन्नस्योत्कृष्टा आतापना, सा त्रिविधा भवति- उत्कृष्टोत्कृष्टा, उत्कृष्टमध्यमा, उत्कृष्टजघन्या च / तत्र यदवाडखं निपत्य आतापना क्रियतेसा उत्कृष्टोत्कृष्टा, यातुपार्श्वत: शयाने क्रियतसा उत्कृष्टमध्यमा, या पुनरुत्तानशयनेन विधीयते सा उत्कृष्टजधन्या।