________________ आता 233 अभिधानराजेन्द्रः भाग 2 आताबणया आत्मा भेदभ्रमस्तद्द् , देहादावविवेकिनः / / 5 / / यच प्रश्नोत्तरे उत्सेधाङ्गुलेन प्रोक्तमस्ति तत्र किं चिद्विधेयमस्तीति।२८० इच्छन्न परमान्मावान् , विवेकाने: पतत्यधः। प्र.। सेन. 3 उल्ला० / 59 परमं भावमन्विष्य-नविवेकेनिमज्जति // 6 // आता(या)णुकं पय - त्रि. (आत्मानुकम्पक) आत्मानमेवानर्थआत्मन्येवात्मनः कुर्यात् य: षट्कारकसंगतिम् / परिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्ते काऽविवेकज्वरस्यास्य, वैषम्यं जलमज्जनात् // 7 // इत्यात्मानुकम्पक: / सूत्र. 2 श्रु 2 अ / आत्महितप्रवृत्ते, प्रत्येकबुद्धे संयमास्त्रं विवेकेन, शाणेनेत्तेजितं मुनेः। जिनकल्पिके च / स्था। "आयाणुकंपए णाममेगे" (सूत्र-३५२४) / धृतिधारोल्ल्वणं कर्म, शत्रुच्छेदक्षम भवेत् / / 8 / / आत्मनानुकम्पक: आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा अष्ट,१५ अष्ट.। परानपेक्षो वा निघृण: / स्था 40 ठा०४ऊ। आत्मार्चनस्यैव भावपूजात्वम् आता(या)णुस्सरण- न. (आत्मानुस्मरण) आत्मनोऽनुस्मृतौ, षो / दयाऽम्भसाकृतस्नानः,सन्तोषशुभवखभृत्। "आत्मानुस्मरणाय च" ||16 || आत्मनोऽनुस्मरणाय चविवेकतिलकभ्राजी, भावनापावनाशयः॥१॥ स्वयमेवानुस्मृतिनिमित्तम् / षो० // 16 विक। भक्ति श्रद्धानुघुसृणो-मिश्रकश्मीरजद्रवैः। आता(या)णुसासण- न० (आत्मानुशासन) आत्मनोऽनुशास्तौ, सूत्र / नवब्रह्मगतो देवं शुद्धमात्मानमर्चय // 2 // मा पच्छ असाधुता भवे, अचेही अणुसास अप्पगं / क्षमापुष्पस्वजं धर्म-युग्मक्षौमद्रयं तथा। अहियं च असाहु सोयती, से थणती परिदेवती बहुं // 7 // ध्यानाभरणसारं च तरङ्गे विनिवेशय // 3 // मा पश्चात्-मरणकाले, भवान्तरे वा कामानुषङ्गादसाधुमदस्थानभिदा त्यागै-लिखाडग्रे चाष्टमङ्गलम्। ताकुगतिगमनादिकरूपा भवेत्-प्राप्नुयादिति / अतो विषयाज्ञानाऽग्नौ शुभसंकल्प-काकतुण्डं च धूपय / / 4 / / सङ्गादात्मानम्- अत्येहि-त्याजय / तथा आत्मानं च अनुशाधिप्राग धर्मलवणोत्तार,धर्मसन्यासवहिना। आत्मनोऽनुशास्तिं कुरु, यथा हे जीव! यो ह्यसाधुः-असाधुकर्मकारीकुर्वन्पूरय सामर्थ्य- राजन्नीराजनाविधिम् / / 5 / / हिंसानृतस्तेयादौ प्रवृत्त: सन् दुर्गतौ पतित: अधिकम्- अत्यर्थमेवं शोचति, स च परमाऽधार्मिकै कदर्थ्यमानस्तिर्यक्षु वा क्षुधादिवेदनाग्रस्फुरन्मङ्गलदीपं च, स्थापयानुभवं पुरः / स्तोऽत्यर्थं स्तनति-सशब्दं नि:श्वसिति / तथा-परिदेवते विलपतियोगनृत्यपरस्तूर्य-त्रिकसंयमवान् भव / / 6 / / आक्रन्दति। सुबह्निति। "हा मातर्मियत इति, त्राता नैवाऽस्ति सांप्रतं उल्लसन्मनस: सत्य- घण्टा वादयतस्तव। कश्चित् / किं शरणं मे स्यादिह दुष्कृतचरितस्य पापस्य ? // 1 // " भावपूजारतस्येत्थं, करक्रोडे महोदयः / / 7 / / इत्येवमादीनि दुःखान्यसाधुकारिण: प्राप्नुवन्तीत्यतो विषया-नुषङ्गो न द्रव्यपूजोचिताभेदो-पासना गृहमेधिनाम्। विधेय इत्येवमात्मनोऽनुशासनं कुर्विति संबन्धनीयम् / सूत्र 10 श्रु० 2 भावपूजा तु साधूना-मभेदोपासनात्मिका / / 8 / / अ०३० अष्ट.२९ अष्टः। (अस्याष्टकस्यव्याख्या 'पूया' शब्दे पञ्चमे भागे वक्ष्यते) आताब पुं. (आताप) ईषत्तापे आचा। "णो खलु मे कप्पति अगणिकार्य मोक्षे, संयमे च।"आतताएपरिव्वए" |7|| आत्मा-मोक्षः, संयमो था; उज्जालित्तए वा पज्जालित्तए वा कायं आयाबेत्तए वा पयावेत्तए वा" तद्भावस्तस्मै तदर्थं परि-समन्ताद् व्रजेत्; संयमानुष्ठानक्रियायां (सूत्र-२१+) / कायम्-शरीरमीषत्तापयितुं वा प्रकर्षेण तापयितुं दशावधानौ भवेदित्यर्थः / सूत्र. 1 श्रु०३ अ०३ उ / तथा प्रतापयितुंवा। आचा०१ श्रु०८, अ०३ऊ।"अनादी स्वरादसंयुक्तानां प्रवचनसारोद्धारवृत्त्यादौ इन्द्रियविषयप्रमाणता आत्मालगुलेन क-ख-त-थ-प-फां-ग-घ-द-ध-ब-भा:" |396 || इति प्रोक्ताऽस्ति चक्षुष उत्कृष्टविषयतायां कृतलक्षयोजनरूपो विष्णुकुमारो अपभ्रंशे पस्य बः। प्रा. दृष्टान्त: प्रोक्तोऽस्ति तथा हिचक्षुः सातिरेकयोजनलक्षाद्रूपं गृह्णातीति, आता(या)बग पुं(आतापक) आतापयत्यातापनां शीतातपादिसहनरूपां सातिरेकत्वं तु विष्णुकुमारादयः स्वपदपुर:स्थितं गर्तादिकं तन्मध्यगतं च लेष्वादिकं पश्यन्तीति नवतत्त्वमहाचूण्णावस्ति, इति चक्षुषः करोतीत्यातापकः / स्था०५ ठा०२ ऊ / आतापनाग्राहिणि परतीर्थिकभेदे, सातिरेकलक्षयोजनदूरस्थरूपग्रहणविषये दृष्टान्तकरणाद्विप्णु सूत्र २,श्रु२०॥ कुमारविकुर्वितरूपमात्मालङ्गुलेन संभाव्यते, अन्यथा न दृष्टान्तसंगति आता(या)बण न (आतापन) सकृदीषद्वा तापने, "आयाबिज्जा न रित्येवं सति प्रश्नोत्तर-समुच्चयचतुर्थप्रकाशप्रान्ते यद्विष्णुकुमारवि पयाबेज्जा" सकृदीषदा तापनमातापनम् / दश. 4 अ / शीतादिभि: कुर्वितरूप-मुत्सेधाङ्गुलनिष्पन्नलक्षयोजन-प्रमाणमुक्तमस्ति शरीरस्य सन्तापने च / स्था. 3 ठा० ३ऊ / तत्कथमिति प्रश्नः, अत्रोत्तरम् -विष्णुकुमारकृतं सातिरेकलक्षयोजन- | आता(या)बणयास्त्री. (आतापनता) आतापनानांशीतादिभि: शरीरस्य प्रमाणरूपं चमरेन्द्रादिवत्प्रमाणाङ्गुलेनापि संभवतिन काऽपि विप्रतिपत्तिः | संतापनानां भाव: आतापनता। शीतातपादे: सहने, स्था 30 ठा०३ऊ।