________________ आता 231 अभिधानराजेन्द्रः भाग 2 आता अवत्तट्वाइं आयाओ य णो आयाओ य 17 देसे आ-दिट्टे सब्भावपज्जवे देसा आदिट्ठा असब्भावपज्जवा देसे आदिट्टे तदुभयपज्जवे चउप्पदेसिए खंधे आया य णो आयाओ य अवत्तध्वं आयाति य णो आयाति य 18, देसा आदिट्ठा सब्मावपज्जवा देसे आदितु असम्भाव-पज्जवे देसे आदिट्टे तदुभयपज्जवे चउप्पदेसिए खंधे आयाओ य णो आया य अवत्तव्वं आयातिय णो आयातिय 19, से तेणडटेणं गोयमा! एवं वुबइ चउप्पदेसिए खंधे सियआया सिय णो आया सिय अवत्तट्वं, निक्खेवो ते चेव भंगा उचारेयव्वा जाव णो आयाति य। चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिर्भङ्गास्तत्र त्रयः सकलादेशास्तथैव शेषेषु चतुर्पु प्रत्येकं चत्वारो विकल्पास्ते चैवंचतुर्थादिषु त्रिषु CR सप्तमस्त्वेवम्-- आया भंते! पंचदेसिए खंधे अण्णे पंचदेसिए खंधे ? गोयमा! पंचपदेसिए खंधे सिय आया, सिय णो आया२, सिय अवत्तवं आयाति य णो आयाति य, सिय आया य णो य सिय अवत्तवं 4, णो आया य अवत्तटवेण य 1, तियगसंयोगे एक्को न पठति, से केणऽटेणं भंते ! तं चेव पडिउचारेयवं?,गोयमा! अप्पणो आदिढे आया?, परस्स आदितु णो आया२, तदुभयस्य आदिटे अवत्तट्वं३, देसे आदिढे सम्भावपज्जवे देसे आदिढे असब्भाव-पज्जवे एवं दुयगसंजोगे सवे पठति, तियगसंजोगे एक्कोन पठति, छप्पदेसियस्स सब्वे पठंति जहा छप्पदेसिए एवं . जाव अणंतपदेसिए / सेवं भंते ! सेवं भंते ! ति जाव विहरइ / (सूत्र-४६९) पञ्चप्रदेशकेतु द्वाविंशतिस्तत्राद्यास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येक चत्वारो विकल्पास्तथैव, सप्तमेतु सप्त, तत्र त्रिकसंयोगे किलाऽष्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तुतेषुनपतत्यसम्भवात्, इदमेवाह'तिगसं जोगे' इत्यादि तत्रैतेषां स्थापनायश्च न पतति स पुनरयम् -222 षटप्रदेशिकेत्रयोविंशतिरिति / भ०१२ श०१० उ० / (आत्मस्वरूपादि | 'जीव' शब्दे चतुर्थभागेऽपि वक्ष्यते) (26) (अप्या णई वेतरणी, अप्पा कूड सामली।) अप्पा काम दुहा घेणू, अप्पा मे नंदणं वणं / / 3 / / अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य / अप्पा मित्तममित्तंच, दुप्पट्टियसुपहिओ // 37|| आत्मेति-व्यवच्छेदफलत्वाद्वाक्यस्यात्मैव नान्यः कश्चिदित्याह-नदीसरित् वैतरणीति नरकनद्या नाम, ततो महा-ऽनर्थहेतुतया नरकनदीव अत एवाऽऽत्मैव कूटमिव जन्तुया- तनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा / तथाऽऽत्मैव कामान्-अभिलाषान् दोग्धिकामितार्थप्राप कतया प्रदूरयति कामदुधा धेनुरिवधेनु: इयं च रूढ़ित उक्ता, एतदुपमत्त्वं चाभिलषितस्वर्गापवर्गावाप्तिहेतुतया, आत्मैव 'मे' मम नन्दनं नन्दननामकं वनम्-उद्यानम् एतदौषम्यं चास्य चित्तप्रह्लाद- हेतुतया यथा चैतदेवं तथाऽऽहआत्मैव कर्ता- विधायको दुःखानां, सुखानां चेति योग:, प्रक्रमाचात्मन एव विकरिता च- विक्षेपकश्चात्मैव तेषामेव अतश्चात्मैव मित्रम् उपकारितया सुहृत् 'अमित्तं' ति-अमित्रंच-अपकारितया दुर्हत कीदृक्सन्-'दुप्पट्टियसुपट्टिओ' त्ति-दुष्टं प्रस्थित:- प्रवृत्तो दुष्प्रस्थितः; दुराचाविधातेति यावत्; सुष्टु प्रस्थित: सुप्रस्थित:, सदनुष्ठान-कर्त्तति यावत्, योऽर्थः एतयोर्विशेषणसमासः, दुष्प्रस्थितो ह्यात्मा समस्दु:खहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकल सुखहेतुरितिकामधेन्वाकल्पः, तथा च- प्रव्रज्यास्थायामेव सुप्रस्थितत्वेन आत्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्व-मिति सूत्रद्वयगर्भार्थः / उत्त०२० अ / आत्मा चावश्यं पालयितव्यःअप्पा खलु सययं रक्खिअव्वो, सव्विंदिएहिं सुसमाहिएहि। अरक्खिओ जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुबइ // 16 // आत्मा 'खल्विति'- खलुशब्दो विशेषणार्थ: शक्ती, सत्यां परोऽपि सततं सर्वकालं रक्षितव्यः-पालनीय: पारलौकिकाऽपा- येभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः, स्पर्शनादिभिः सुसमाहितेन; निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयो: फलमाह-अरक्षित: सन् जातिपन्थानम्- जन्ममार्गसंसारमुपैति-सामीप्येन गच्छति सुरक्षित पुनर्यथाऽऽगमनप्रमादेन सर्वदुःखेभ्य:-शारीरमानसेभ्यो विमुच्यते, विविधम्-अनेकै प्रकारैरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यत इति दश०२ चू। ___ आत्मा च सर्वस्याऽवलम्बनम्ममत्तं परिवज्जामि, निम्ममत्तं उवडिओ। आलंबणं च मे आया, अवसेसंच वोसिरे॥३७॥ तथा ममत्वम्-ममैतदित्येवं रूपो भावो ममत्वम्- प्रतिबन्धस्तव मनोऽभिमतवस्तुष्विति शेष: परिजानामि ज्ञपरिज्ञया ज्ञात्वा: प्रत्याख्यानपरिज्ञया परिहरामीत्यर्थ: अहं किंभूत: सन् निर्ममत्वंनि:सङ्गत्वम् उपस्थित:; आश्रित इत्यर्थः, तर्हि किमालम्बनतया चिन्तयतीत्याहआलम्बनं च आश्रयोऽवष्टम्भ: आधार इत्यर्थः 'मे' ममात्मैवाराधनाहेतुरयम्, अव-शेषम्अपरं; शरीरोपध्यादि सर्व व्युत्सृजामि। अथ केषु कार्येष्वयमात्माऽवलम्बनम्विषय इत्याहआया हू महं नाणे, आया मे दंसणे चरित्ते य। आया पञ्चक्खाणे, आया मे संयमे जोगे ||38|| अतति- सततं गच्छति तासु तासु यो निध्विति आत्मा