SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आता 229 अभिधानराजेन्द्रः भाग 2 आता वित्तिवत् / कथं खण्डिताऽखण्डितावयवयोः संघट्टनं पश्चादिति चेत्? एकान्तेन छेदानभ्युपगमात्, पद्मनालतन्तुवदच्छेदस्यापि स्वीकारात्; तथाभूताऽदृष्टवशाच तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माङ्गीकर्तव्यो, नव्यापकः / तथा चाऽऽत्मा व्यापको न भवति, चेतनत्वात्, यत्तु नैवं न तचेतनं; यथा व्योम, चेतनश्चाऽऽत्मा, तस्मादव्यापकः / अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा शरीरपरिमाणता। प्रतिक्षेत्र विभिन्न इत्यनेनतु विशेषणेनाऽऽत्माद्वैतमपास्तम् एतदपासनप्रकारश्च प्रागेव प्रोक्त इति न पुनरुच्यते। रत्ना०७ परि / (25) आत्माधिकाराद् रत्नप्रभादिभावानात्मत्वादिभावेन चिन्तयन्नाह आया भंते! रयणप्पभा पुढवी, अण्णा रयणप्पमा पुढवी? गोयमा! रयणप्पभापुढवी सिय आया, सिय णो आया, सिय अवत्तवं आताति य, णो आताति य / से केणऽ४ णं भंते! एवं दुबइ रयणप्पभा पुढवी सिय आया, सिय णो आया, सिय अवत्तव्वं आयातियणो आयाति य? गोयमा! अप्पणो आदि आया, परस्स आदिढे णो आया, तदुभयस्य आदिठे अवत्तवं रयणप्पभा पुढवी आयाति य, णो आयाति य से तेणऽष्टेणं तं चेव जाव णो आयाति य / आया भंते? सक्करप्पभा पुढवी | जहा रयणप्पभा पुढवी तहा सक्करप्पभाए वि एवं जाव अहे सत्तमा। आया भंते! इत्यादि, अतति-सततंगच्छतितांस्तान्पर्यायान्नित्यात्मा ततश्चात्मा सद्रूपा रत्नप्रभा पृथिवी, अन्न' त्ति-अनात्मा; असद्रूपेत्यर्थः। 'सियआया सियनोआय' क्ति-स्यात्सती स्यादसतीति। 'सिय अवत्तव्यं' ति-आत्मत्वेनाऽनात्मत्वेन च व्यपदेष्टुमशक्यं वस्त्विति भावः / / कथमवक्तव्यम? इत्याह आत्मेति च नो आत्मेति च; वक्तुमशक्य- 1 मित्यर्थः, 'अप्पणो आइडे' त्ति-आत्मन:, स्वस्य रत्नप्रभाया एव वर्णादिपर्यायैरादिष्टे आदेशे सति तैय॑पदिष्टासतीत्यर्थः, आत्मा भवति स्वपर्यायापेक्षया सतीत्यर्थः, 'परस्स आइडे नो आय' त्ति-परस्य शर्करादिपृथिव्यन्तरस्य पर्यायैरादिष्टे-आदेशे सति; तैय॑पदिष्टा सतीत्यर्थः, नोआत्मा अनात्मा भवति; पररूपापेक्षयाऽसतीत्यर्थः, तदुभयस्स आइडे अवत्तव्' ति-तयो: स्वपरयोरुभयं तदेव वा उभयं तदुभयं तस्य पर्यायैरादिष्टे आदेशे सति; तदुभयपर्यायैर्व्यपदिष्टेत्यर्थः, अवक्तव्यम् -अवाच्यं वस्तु स्यात्, तथाहि-नह्यसौ आत्मेति वक्तुं शक्या, परपर्यायापेक्षया अनात्मत्वात्तस्या नाऽप्यनात्मेति वक्तुं शक्या, स्वपर्यायापेक्षया तस्या आत्मत्वादिति, अवक्तव्यत्वं च आत्माऽनात्मशब्दोपेक्षयैव न तु सर्वथा, अवक्तव्यशब्देनैव तस्या उच्यमानत्वादनभिलाप्यभावानामपि भावपदार्थवस्तु प्रभृतिशब्दरनभिलाप्यशब्देन वाऽभिलाप्यत्वादिति। आया भंते! सोहम्मे कप्पे पुच्छा,गोयमा! सोहम्मे कप्पे सिय आया, सिय णो आया.जावणो आयातिय, से केणऽटेणं भंते! जावणो आयाति य? गोयमा! अप्पणो आदितु आया, परस्स आदिढे णो आया, तदुभयस्स आदिठे अवत्तव्यं आयाति यणो आयातिय, से तेणऽट्ठणं गोयमा! तं चेक जाव णो आयाति य, एवं जाव अचुय-कप्पे / आया मंते ! गेविज्जगविमाणे अण्णे गेविज्जग-विमाणे एवं जहा रयणप्पभापुढवी तहेव, एवं अणुत्तरवि-माणा वि, एवं ईसिप्पन्भारा वि / आया भंते ! परमाणुपोग्गले, अण्णे परमाणुपोग्गले / एवं जहा सोहम्मे कप्पे तहा परमाणुपोग्गले वि भाणियट्वे / एवं परमाणुसूत्रमपि। आया मंते! दुपदेसिए खंधे, अण्णे दुपदेसिए खंधे ? गोयमा! दुपदेसिए खंधे सिय आया, सिय णो आया 2, सिय अवत्तव्वं आयाति य णो आयाति य 3, सिय आया य, सिय णो आया य४, सिय आया य अवत्तवं आयाति य, णो आयाति य 5, सिय णो आया य अवत्तव्वं आयाति य णो आयाति य६, से केणऽद्वेणं मंते! एवं तंचेव.जावणो आयातिय अवत्तव्वं आयाति यणो आयाति य? गोयमा ! अप्पणो आदितु आया१, परस्स आदितु णो आया२, तदुभयस्स आदिडे अवत्तव्वं दुपदेसिए खंधे आयातिय णो आयातिया देसे आदितु सम्भावपज्जवे देसे आदिढे असम्भावपज्जवे दुपदेसिए खंधे आया य णो आया य 4, देसे आदितु सम्भावपज्जवे देसे आदितु तदुभयपज्जवे दुपदेसिए खंधे आया य अवत्तव्वं आयाति य णो आयाति य५, देसे आदितु असम्भावपज्जवे देसे आदिडे तदुभयपज्जवे दुपदेसिए खंधे णो आयाय अवत्तट्वं आयाति यणो आयातिय 6 से तेणऽटेणं तं चेव जाव णो आयाति य। द्विप्रदेशिकसूत्रे षड्भङ्गाः, तत्राद्यास्त्रय: सकलस्कन्धा-पेक्षा: पूर्वोक्ता एव, तदन्ये तु त्रयो देशापेक्षास्तत्र च गोयमेत्यत आरभ्य व्याख्यायते'अप्पण्णो' त्ति-स्वस्य पर्यायः'आदिढे' त्ति-आदिष्ट-आदेशे सति; आदिष्ट इत्यर्थः, द्विप्रदेशिक-स्कन्ध आत्मा भवति 1, एव परस्य पर्यायैरादिष्टोऽनात्मा 2, तदुभयस्य द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम ? आत्मेति चाऽनात्मेति चेति 3, तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधाना:- सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यव:, अथवातृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यवः परपर्यायरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनो वस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ द्विप्रदेशिक: स्कन्धः क्रमेणात्मा चेति नोआत्मा चेति 4, तथा तस्य देश आदिष्टः सद्भा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy