________________ आता 228 अभिधानराजेन्द्रः भाग 2 आता मस्य कर्तृत्वं साक्षाद् भोक्तृत्वं चेति, स्वदेहपरिमाण इत्यने-नापि जैनमतानुग ! पूरुषम् / वद तदा कथमस्य विखण्डने, भवति तस्य न नैयायिकादिपरिकल्पितं सर्वगतत्वमात्मनो निषिध्यते, तथात्वे खण्डनडम्बरम् // 1 // " अत्राभिदध्महे-यदभ्यधायि नन्वात्मनो जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसङ्गात् / सर्वगतात्मन्येकत्रैव व्यापकत्वाभाव इत्यादि, तदसत्यम् / यद्येन संयुक्तं तदेव तं नानात्मकार्यपरिसमाप्ते:, सकृन्नानामन: समायोगो हि नानाऽऽत्मकार्य प्रत्युपसंपतीति नियमाऽसंभवात्; अयस्कान्तं प्रत्ययसस्तेनाऽसंयुक्ततच्चैकत्रापि युज्यते, नभसि नाना-घटादिसंयोगवत्। एतेनयुगपन्ना- स्याप्याकर्षणोपलब्धेः / अथासंयुक्तस्याप्याकर्षणे तच्छरीरारम्भ नाशरीरेन्द्रियसंयोग: प्रतिपा-दित: युगपन्नानाशरीरेष्वात्मसमवायिनां प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गातन सुखदुःखादीनाम-नुपपत्तिः, विरोधादिति चेत्। न युगपन्नानाभेर्यादिष्वा जाने कियत्परिमाणं तच्छरीरं स्यादिति चेत्। संयुक्तस्याप्याकर्षणे कथं काशसमवायिनां विततादिशब्दानामनुपपत्तिप्रसङ्गात्, तद्विरोध- स एव दोषो न भवेद् ? आत्मनो व्यापकत्वेन सकलपरमाणूतां तेन स्याविशेषात् / तथाविधशब्दकारणभेदान्न तदनुपपत्तिरिति चेत्, संयोगात्। अथतदभावाविशेषेऽप्यदृष्टवशाद्विवक्षितशरीरोत्पादनानुगुणा सुखाऽऽदिकारणभेदात्तदनुपपत्तिरप्येकत्रात्मनि मा भूद् विशेषाभावात्। नियता एव परमाणव उपसर्पन्ति तदि-तरत्रापितुल्यम्। यचान्यदुक्तम्विरुद्धधर्माध्यासादात्मनो नानात्वमिति चेत् / तत एवाकाशस्यापि "सावयवं शरीरं प्रत्यवयवमनुप्रविशन्नात्मे" त्यादि, तदप्युक्तिमात्रम्नानात्मवस्तु। प्रदेशभेदोपचाराददोष इति चेत्, ततएवात्मन्यप्यदोषः / सावय-वत्वकार्यत्वयोः कथञ्चिदात्मन्यभ्युपग मात् / न चैवं घटाजननमरणकरणादिप्रतिनियमोऽपि सर्वगतात्मवादिनां नाऽऽत्मबहुत्वं दिवत्प्राक् प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसक्तिः; न खलु साधयेत्, एकत्राऽपि तदुपपत्ते:, घटाकाशादिजननविनाशाऽऽदिवत; न घटादावपि कार्ये प्राक्प्रसिद्धसमानजातीयकपालसंयोगा-रभ्यत्वं दृष्टम्, कुम्भकारादिव्यापारान्वितान्मृपिण्डात्प्रथममेव पृथुबुध्नोदराद्याकाहि घटाकाशस्योपपत्तौ घटाकाशस्योत्पत्तिरेव, तदा विनाशस्यापि दर्शनात; नापि विनाशे विनाश एव, जननस्यापि तदोपलम्भात, स्थिती रस्याऽस्योत्पत्तिप्रतीते: / द्रव्यस्य हि पूर्वा कारपरित्यागेनोत्तराकार परिणाम: कार्यत्वं तच बहिरिवान्त-रप्यनुभूयत एव ! न च पटाऽऽदौ वा न स्थितिरेव विनाशोत्पादयोरपि तदा समीक्षणात्। सति बन्धे न स्वावयवसंयोगपूर्वककार्य-त्वोपलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे मोक्षः, सति वा मोक्षे न बन्ध: स्याद्, एकत्रात्मनि विरोधादिति चेत्। न, लोहलेख्य- त्वोपलम्मात् वज्रऽपि तथाभावप्रसङ्गात; प्रमाणबाधनमुआकाशेऽपि सति घटबन्धे घटान्तरमोक्षाभावप्रसङ्गात्; सति वा भयत्र तुल्यम्।नचोक्तलक्षणकार्यत्वाभ्युपगमेऽ-प्यात्मनोऽनित्यत्वाघटविश्लेषे घटान्तरविश्लेषप्रसङ्गात् / प्रदेशभेदोपचारान्न नुषङ्गात ! प्रतिसंधानाभावोऽनुषज्यते, कथञ्चिदनित्यत्वे सत्येवास्योतत्प्रसङ्ग इति चेत, तत एवात्मनिन तत्प्रसङ्गः / नमस: प्रदेशभेदोपगमे पपद्यमानत्वात्। यचाऽवाचि शरीरपरिमाणत्वे चाऽऽत्मनो मूर्तत्वानुषड्ग जीवस्याप्येकस्य प्रदेशभेदोऽस्त्विति कुत्तो जीवतत्त्वप्रभेदव्यवस्था? यतो इत्यादि, तत्र किमिदं मूर्त्तत्वं नाम ?- असर्वगतद्रव्यपरिमाणत्वं, व्याकत्वं स्यात्। नन्वात्मनो व्यापकत्वाऽभावे दिग्देशान्तरवर्तिपरमाणु रूपादिमत्त्वं वा / तत्र नाद्यः पक्षो दोषपोषाय, सम्मतत्वात् / भिर्युगपत्संयोगा-भावादाद्यकर्माभावः, तदभावादन्त्यसंयोगस्य द्वितीयपक्षस्त्वयुक्त:; व्याप्त्यभावात; न हि यदसर्वगतं तन्निमयेन तन्निमित्तशरीस्यतेन तत्संबन्धस्य चाऽभावादनुपायसिद्धः / सर्वदा सर्वेषां रूपादिमदित्यविनाभावोऽस्ति, मनसोऽसर्वगतत्वेऽपितदसंभवात्। अतो मोक्ष: स्यात् / अस्तु वा यथा कथंचिच्छरीरोत्पत्तिः, तथाऽपि सावयवं नाऽऽत्मनः शरीरे-ऽनुप्रवेशा- नुपपत्तिर्यतो निरात्मकं तत्स्यात् / शरीर प्रत्यवयवमनुप्रविशन्नात्मासाऽवयव: स्यात्, तथाचास्यपटादिवत् अर्सवगत-द्रव्यपरिमाणलक्षणमूर्तत्वस्य मनोवत्प्रवेशाप्रतिबन्धकत्वात; कार्यत्वप्रसङ्गः / कार्यत्वे चाऽसौ विजातीयैः सजातीयैर्वा कारणैरारभ्येत / रूपाऽऽदिमत्त्वलक्षणमूतत्वोपेतस्याऽपि हि जलादेर्भस्मा-दावनुप्रवेशो न प्राच्य: प्रकार:, विजा- तीयानामनारम्भकत्वात् / न द्वितीय: यतः न निषिध्यते, आत्मनस्तु तद्रहितस्यापि तत्रासौ प्रतिबध्यत इति सजातीयत्वं तेषामा-त्मत्वाऽभिसबंन्धादेवस्यात्तथा चात्मभिरारभ्यते महचित्रम् / यदप्यवादितत्परिमाणत्वे तस्य बालशरीरपरिमाणस्येइत्यायातम् एतच्चायुक्तम्, एकत्र शरीरेऽनेकात्मनामात्मारम्भकाणा त्यादि, तदप्युक्तम्, युवशरीरपरिमाणा-वस्थायामात्मनो बालशरीरमसंभवात् / संभवे वा प्रतिसंधानानुपपत्तिः; न ह्यन्येन दृष्टमन्यः परिमाणपरित्यागेसर्वधा विनाशाऽसंभवात, विफणावस्थोत्पादे स्वर्पवत्, प्रतिसंधातुमर्हत्यतिप्रसङ्गात्, तदारभ्यत्वे चास्य घटवदवयवक्रियातो इति कथं परलोकाभावोऽनुषज्यते? पर्यायतस्तस्यानित्यत्वेऽपि विभागात्संयोगविनाशाद्विनाश: स्यात् / शरीरपरिणामत्वे चात्मनो द्रव्यतो नित्यत्वात् / यचाजल्पि "यदि वपुष्परिमाणपवित्रितम्' मूर्त्तत्वानुषङ्गाच्छरीरेऽनुप्रवेशो नस्यात्, मूर्ते मूर्तस्यानुप्रवेशविरोधात्; इत्यादि तदप्यपेशलम्, शरीरखण्डने कथंचित्तत्खण्डनस्येष्टत्वात् ततो निरात्मकमेव अखिलं शरीरमनुषज्यते / कथं वा तत्परिमाणत्वे शरीरसंबद्धा-त्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशे तस्य बाल-शरीरपरिमाणस्य सतो युवशरीरपरिमाणस्वीकार: स्यात् ? अवस्थानमात्मन: खण्डनं, तचात्र विद्यत एव; अन्यथा शरीरात्पृथतत्परिमाणपरित्यागात् तदपरित्यागाद्वा / परित्यागाचेत् तदा ग्भूतावयवस्य कम्पापलब्धिर्न स्यात् / न च खण्डितावयवानुशरीरवत्तस्याऽनित्यत्वप्रसङ्गात्परलोकाद्यभावाऽनुषङ्गः / अथा- प्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः।"तत्रैवानुप्रवेशात्"निचैकत्र परित्यागात्, तन्न, पूर्वपरिमाणाऽपरित्यागे शरीरवत्तस्योत्तर- सन्तानेऽनेक आत्मा अनेकार्थप्रतिभासिज्ञानानामेकप्रमात्राधारतया परिमाणोत्पत्त्यनुपपत्तेः / तथा- "यदि वपुः परिमाणपवित्रितं वदसि / प्रतिभासाभाव-प्रसङ्गात्, शरीरान्तरव्यवस्थितानेक-ज्ञानावसेयार्थसं