SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आता 206 अभिधानराजेन्द्रः भाग२ आता अधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान प्रदर्शयितुमाह-यदि वायस्तावदात्मकर्मादिवादी स दिगा दिभ्रमणान्मोक्ष्यते इतरस्य तु विपाकान्दर्शयितुमाह अपरिण्णायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणु दिसाओ अणु संचरइ, सव्वाओ दिसाओ सव्वाओ अणुदिसाओ साहेति (सूत्र-८) 'अपरिन्नाये' त्यादि, योऽपं पुरि शयनात्पूर्ण: सुखदु:खानां वा पुरुषो जन्तुर्मनुष्यो वा, प्राधान्याच पुरुषस्योपादानम्, उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते दिशोऽनुदिशो वा अनुसञ्चरति, सः अपरिज्ञातकर्माअपरिज्ञातं कर्माऽनेनेत्यपरि-ज्ञातकर्मा, खलुरवधारणे, अपरिज्ञातकमैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद् अपरिज्ञाताऽऽत्मा अपरिज्ञात-क्रियश्चेति यश्चापरिज्ञातकर्मा स, सर्वा दिश: सर्वाश्चानुदिश: 'साहेति' स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशांच उपसंग्रहार्थम्। सयदाप्नोति तद्दर्शयतिअणेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडि-संवेदेइ (सूत्र-२) आचा / (कति जीवोत्पत्तिस्थानानि इति 'जोणि' शब्दे चर्तुथ-भागे वक्ष्यते।) एताश्चानेकरूपा योनीदिंगादिषु पर्यटन्न-परिज्ञातकर्माऽसुमान् 'संधेइ' ति-सन्धयति सन्धिं करोत्यात्मना सहाऽविच्छे देन संघट्टयतीत्यर्थः, "सन्धावइत्ति- पाठान्तरं, सन्धावति, पौन:पुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तदर्शयतिविरूपं वीभत्सममनोज्ञं रूपं स्वरुपयेषां स्पर्शानां दु:खोपनिपातानां ते तथा स्पर्शाश्रिता दुःखोपनिपाता: स्पर्शा इत्युक्तास्तात्स्थ्यात्तद्व्यपदेश इति कृत्वा उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्या अतस्तानेवंभूतान् स्पर्शान् प्रतिसंवेदयतिअनुभवति प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दु:खोपनिपाताननुभवतीत्युत्तं भवति स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसंग्रहार्थ, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वात्, अत्रेदमपि वक्तव्यं, सर्वान्विरूपरूपान् रसगन्धरूपशब्दान्, प्रतिसंवेदयतीति विरूपरूपत्वञ्च स्पर्शानां कार्यभूतानाम् विचित्रकर्मोदयात् कारणभूताद्भवतीति वेदितव्यं, विचित्र- कर्मोदयाचापरिज्ञातकर्मा संसारी स्पर्शादीन्विरूपरूपांस्तुषु तेषु योन्यन्तरेषु विपाकत: परिसंवेदयतीति, आह च"तै: कर्मभि: सजीवो, विवश: संसारचक्रमुपयाति द्रव्यक्षेत्राद्धाभा-वभिन्नमावर्तते बहुश: // 1 // नरकेषु देवयोनिषु, तिर्यग्योनिषु च मनुजयोनिषु च। पर्यटति घटीयन्त्रव-दात्मा विभ्रच्छरीराणि॥२ सततानुबद्धमुक्तं, दुःखं नरकेषु तीव्रपरिणामम्। लिर्यक्षु भयक्षुत्तृड़-बधादिदुःखं सुखं चाल्पम्॥३॥ सुखदु:खे मनुजानां, मन:शरीराश्रये बहुविकल्पे। सुखमयहिदवन्दु मपंच मनमि भवम् ))) कर्मानुभावदुःखित, एवं मोहान्धकारगहनवति। अन्ध इव दुर्गमार्गे, भ्रमति हि संसारकान्तारे॥५॥ दुःखप्रतिक्रिया), सुखाभिलाषाच पुनरपि तु जीवः / प्राणिबधादीन् दोषा-नधितिष्ठिति मोहसंछन्न / / 6 / / बध्नाति ततो बहुविध-मन्यत्पुनरपि नवं सुबहु कर्म। तेनाथ पच्यते पुन-रग्नेरग्निं प्रविश्यैव // 7 // एवं कर्माणि पुन:, पुन: सम्बध्नस्तयैव मञ्चश्च / सुखकामो बहुदु:खं, संसारमनादिकं भ्रमति / / 8 / / एवं भ्रमत: संसा-रसागरे दुर्लभं मनुष्यत्वम्। संसारस्य महत्त्वं, त्वधर्मदुष्कर्मबाहुल्यैः।।९।। आर्यो देश: कुलरूप-सम्पदायुश्च दीर्घमारोग्यम्। यतिसंसर्ग: श्रद्धा, धर्मश्रवणं च मतितक्ष्णयम्।।१०।। एतानि दुर्लभानि, प्राप्तवतोऽपि दृढमोहनीयस्य / कुपथाकुलेऽर्हदुक्तोऽ-तिदुर्लभो जगति सन्मार्गः" // 11 // यदि वा-योऽयं पुरुष: सर्वा दिशोऽनुदिशश्चानुसञ्चरति तथा अनेकरूपा योनी: सन्धावति विरूपविरूपांश्च स्पर्शान् प्रति-संवेदयति 'सोऽविज्ञातकर्मा' अविज्ञातम् -अविदितं कर्म क्रियाव्यापारो मनोवाक्कायलक्षणः अकार्षमहं, करोमि, करिष्या-मीत्येवंरूप: जीवोपमर्दात्मकत्वेन बन्धहेतु: सावधो येन सोऽयम-विज्ञातकर्मा, अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपम-दादिके प्रवर्तते येन येनास्याष्टविधकर्मबन्धो भवति, तदुदया-चानेकरूपयोन्यनुसन्धान विरूपरूपस्पर्शनिभवश्च भवतीति। यद्येवं ततः किमित्यत आहतत्थ खलु भगवता परिण्णा पवेइया। (सूत्र-१०) (अस्य सूत्रस्य व्याख्या 'परिण्णा' शब्दे पञ्चमे भागे करिष्यते) आचा० १श्रु०१ अ०१ऊ। अमुमेवार्थ नियुक्तिकृदाहतत्थ अकारि करिस्सं-ति बंधचिंता कया पुणो होइ। सहसंगइया जाणइ कोऽई पुण हेउजुत्तीए / / 67 / / तत्र-कर्मणि-क्रियाविशेषे, किम्भूत इत्याह-'अकारि करिस्संति' अकारीति-कृतवान 'करिस्संति' करिष्यामीत्य नेनातीतानागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारिता-नुमत्योश्वोपसंग्रहात् - नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता द्रष्ट व्या:, तत्रानेनात्मपरिणामरूपेण क्रियाविशेषेण बन्धचिन्ता कृता भवति बन्धस्योपादानमुपात्तं भवति, "कर्म-योगनिमित्तं बध्यत" इति वचनात्, एतच्च कश्चिज्जानाति आत्मना सह या सन्मति: स्वमतिर्वाऽवधिमनः पयाय केवलिजा-तिस्मरणरूपा तया जानाति, कश्चिच पक्षधर्माऽन्वयव्यतिरेक-लक्षणया हेतुयुक्तयेति। अथ किमर्थमसौ कटुकविपकेषु कर्माश्रवहेतुभूतेषु क्रिया-विशेषेषु प्रवर्तत इत्याहइम्मस चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपडिघायहे। (सूत्र-११) तत्र जीवितमिति जीवन्त्यनेनायुष्कर्मणेति जीवितंप्राणधारणं, तच्च प्रतिप्राणि स्वसंविदितमिति कृत्वा प्रत्यक्षासन्नवाधिनाइदमा निदिशातचशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थ:, एवकारोऽवधारणेअस्यैवजीवितस्यार्थे परि
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy