________________ आता 204 अभिधानराजेन्द्रः भाग 2 आता प्रमाणं नानुमानादिकम्' इत्येतदनुपासितगुरोवर्चः / तथाहि- क्रियाणां समवायिकारणं पदार्थ:, स चात्मेति, तदेवं प्रत्यक्षानुमानाअर्थाऽविसंवादकं प्रमाणमित्युच्यते, प्रत्यक्षस्य च प्रामाण्य- दिपूर्विकाऽन्याप्य-पत्तिरभ्यूह्या / तस्यास्त्विदं लक्षणम् - मेवं व्यवस्थाप्यते / काश्चित्प्रत्यक्षव्यक्तीर्धर्मित्वेनोपादाय प्रमाणयति- 'प्रमाणषट्कविज्ञातो, यत्राऽर्थो नाऽन्यथाभवन् / अदृष्टं कल्पयेदन्यं, प्रमाणमेता अर्थाऽविसंवादकत्यादनुतप्रत्यक्ष-व्यक्तिवत्।नचताभिरेव सार्थापत्ति-रुदाहृता" ||1|| तथाऽऽगमादप्य- स्तित्वमवसेयम् / स प्रत्यक्षव्यक्तिभि: स्वसंविदिताभिः परं व्यवहारयितुमयमीशस्तासां चायमागम:- "अत्थि मे आया उववाइए'' इत्यादि / यदि वास्वसन्निविष्टत्वान्मूकत्वाच / प्रत्य-क्षस्य नानुमानं प्रमाणमित्य- किमत्राऽपर- प्रमाणचिन्तया? सकलप्रमाणज्येष्ठेन प्रत्यनुमानेनैवानुमाननिरासं कुर्वंश्चार्वाक; कथं नोन्मत्त: स्यात्? एव ह्यसौ क्षेणैवात्माऽस्तीत्यवसीयते / तद्गुणस्य ज्ञानस्य प्रत्यक्षत्वात् / तदप्रामाण्यं प्रतिपादयेत् / यथा नानुमानं प्रमाणं विसंवादकत्वादनु- ज्ञानगुणस्य च गुणिनोऽनन्यत्वात् प्रत्यक्ष एवाऽऽत्मा रूपादिगुणप्रत्यक्षभूतानुमानव्यक्तिवदित्येतचा-नुमानम्, अथ परप्रसिध्यैतदुच्यते त्वेन पटाऽऽदिप्रत्यक्षवत्, तथाहि- अहं सुखी अहं दु:खी तदयुक्तम्, यतस्तत्पर-प्रसिद्धमनुमानं भवत: प्रमाणम्; अप्रमाणं वा? एवमाद्यहंप्रत्ययग्राह्यश्चात्मा प्रत्यक्षः, अहंप्रत्ययस्य स्वसंविद्रूपत्वादिति। प्रमाणं चेत्कथम-नुमानप्रमाणमित्युच्यते, अथाऽप्रमाणं कथमप्रमाणेन ममेदं शरीरं पुराणं कर्मेति च शरीराद्भेदेन निर्दिश्यमानत्वादित्यासता तेन परः प्रत्याय्यते ? परेण तस्य प्रामाण्येनाभ्युपगतत्वादिति दीन्यन्यान्यपि प्रमाणानि जीवसिद्धाव- भ्यूह्यानीति। तथा यदुक्तमन चेतदप्यसांप्रतम्, यदि नाम परो मौढ्यादप्रमाणमेव प्रमाणमित्य- भूतव्यतिरिक्तं चैतन्यं तत्कार्यत्वात् घटादिवदिति, एतदप्यसमीचीनम्, ध्यवस्यति किं भवताऽतिनिपुणेनापि तेनैवाऽसौ प्रतिपाद्यते ? यो ह्यज्ञो हेतोर-सिद्धत्वात्, तथाहि-न भूतानां कार्य चैतन्यं, तेषामतद्गुणत्वात् गुडमेव विषमिति मन्यते किं तस्य मारयितुकामेनापि बुद्धिमता गुड एव भूतकार्यचैतन्ये संकलनाप्रत्ययासंभवाच इत्यादिनोक्तप्रायम्, दीयते? तदेवं प्रत्यक्षानुमानयोः प्रामाण्याप्रमाण्ये व्यवस्थापयतो अतोऽस्त्यात्मा भूतव्यतिरिक्तो ज्ञानाधार इति स्थितम् / ननु च किं भवतोऽ-निच्छतोऽपि बलादायातमनुमानस्य प्रामाण्यम्। तथा स्वर्गा ज्ञानाधारभूतेनात्मना ज्ञानाद्भिन्नेनाश्रितेन? यावता ज्ञानादेव पवर्गदेवतादेः प्रतिषेधं कुर्वन् भवान् केन प्रमाणेन करोति ? न सर्वसंकलनाप्रत्ययादिकं सेत्स्यति, किभात्मनान्तर्गडु कल्पेतावत्प्रत्यक्षेण प्रतिषेधः कर्तुपार्यते, यतस्तत्प्रत्यक्ष प्रवर्समानंवा तनिषेधं नेति। तथाहि-ज्ञानस्यैव चिद्रूपत्वाद् भूतैरचेतनैः काया-कारपरिणत: विदध्यानिवर्तमानं वा ? न तावत्प्रवर्तमानं, तस्याऽभावविषयत्व सह संबन्धे सति सुखदुःखेच्छा-द्वेषप्रयत्नक्रिया: प्रादुष्यन्ति तथा विरोधात् नापि निवर्तमानम्, / यतस्तच नास्ति तेन च संकलनाप्रत्ययो भवान्तरगमनं चेति / तदेवं व्यवस्थिते किमात्मना प्रतिपत्तिरित्यसङ्गतम् / तथाहि- व्यापकविनिवृत्तौ व्याप्यस्यापि कल्पितेनेति? अत्रोच्यते- न ह्यात्मान-मेकमाधारभूतमन्तरेण निवृत्तिरिष्यते, नचार्वाकदर्शितप्रत्यक्षेण समस्तवस्तुव्याप्ति: संभाव्यते, संकलनाप्रत्ययो घटते, तथाहि-प्रत्येकमिन्द्रियैः स्वविषयग्रहणे सति तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्यावृत्तिरिति?। तदेव स्वर्गाऽऽदेः प्रतिषेधं परविषये चाप्रवृत्तेरेकस्य च परिच्छेत्तुरभावात् / मया पञ्चापि विषया: कुर्वता चावविणाऽवश्यं प्रमाणान्तरमभ्युपगतम् / तथाऽन्याभिप्राय परिच्छिन्ना इत्यात्मकस्य संकलनाप्रत्ययस्याभाव इति / विज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम् / अन्यथा कथं आलयविज्ञानमेकमस्तीति चेत्, एवं सत्यात्मन एव नामान्तरं भवता परावबोधाय शास्वप्रणयनमकारि चावकिणत्य- लमतिप्रसङ्गेन। तदेवं कृतं स्यात्।नच ज्ञानाख्यो गुणो गुणिनमन्तरेण भवतीत्यवश्यम् आत्मना प्रत्यक्षादन्यदपि प्रमाणमस्ति तेनात्मा सेत्स्यति किं पुनस्तदिति चेत्, गुणिना भाव्यमिति / सूत्र.१ श्रु.१ अ / सूक्ष्मान्तरितदूरार्थाः कस्यउच्यते-अस्त्यात्मा, असाधारण- तद्गुणोपलब्धे:, चक्षुरिन्द्रियवत्। चित्प्रत्यक्षा अनुमेयत्वात् क्षितिधरकन्धराधिकरणधूमध्वजवत् / एवं चक्षुरिन्द्रियं हि न साक्षा-दुपलभ्यते। स्पर्शनादीन्द्रियाऽसाधारणरूप चन्द्रसूर्योपरागादि सूचकज्योतिर्मानाविसंवादान्यथाऽनुपपत्तिप्रभृतविज्ञानोत्पादन-शक्त्यात्वनुमीयते। तथाऽऽत्मापि पृथिव्याद्यसाधारण योऽपि हेतवो वाच्या: / तदेवमाप्तेन सर्वविदा प्रणीत आगम: प्रमाणमेव। चैतन्य-गुणोपलब्धरस्तीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम्: "रागाद्वा द्वेषाद्वा, मोहाद्वा इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस्य निराकृतत्वादवसेयम् / वाक्यमुच्यते ह्यनृतम् / यस्य तु नैते दोषा- स्तस्यानृतकारणं किं तथाऽस्त्यात्मा समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् / स्यात्" // 1 // इति वचनात् / प्रणेतुश्च निर्दोषत्वमुपपादितमेव / इति पश्चगवाक्षानन्यो पलब्धार्थसंकलनाविधाय्येक देवदत्तवत्, सिद्ध आगमादप्यात्मा- "एगे आया" इत्यादिवचनात् / तदेवं तथाऽत्माऽर्थद्रष्टा नेन्द्रियाणि / तद्विगमेऽपि तदुपलब्धार्थस्म-रणात, प्रत्यक्षानुमानागमै: सिद्ध:प्रमाता। स्या०१७ श्लोक। गवाक्षोपरमेऽपि तद्द्वारोपोलब्धार्थस्मर्तृदेवदत्तवत्। तथाऽर्थापत्त्याप्या- प्रमाता प्रत्यवादिप्रसिद्ध आत्मा।।५।। त्मास्तीत्यवसीयते, तथाहि- सत्यपि पृथिव्यादिभूतसमुदाये अतति-परापरपर्यायान् सततंगच्छातीत्यात्मा-जीवः / रत्ना.७ परिः / लेप्यकर्मादौ न सुखदु:खेच्छाद्वेषप्र-यत्नादिक्रियाणां सद्भाव इत्यत: (अस्य टीका रत्नाकरावतारिकाग्रन्थादवसेया) (शून्यवादनिराकरणसामर्थ्यादवसीयते / अस्ति भूतातिरिक्त: कश्चित्सुखदुःखेच्छादीनां / पूर्विकाऽऽत्मत्वसिद्धिः विस्तरत: स्याद्वादमञ्जरीग्रन्थादवसेया)