SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आता 199 अभिधानराजेन्द्रः भाग 2 आता आह-ननु "देहस्सऽस्थि विहाया (1567)" इत्यादिना शरीरादीनां नत्वभिहितमत्र यदुत तत्रान्यत्र वा विद्यमान एव वस्तुनि संशयो भवति, कादय एव सिध्यन्ति / न तु प्रस्तुतो जीव:, इत्याशङ्कयोत्तरमाक्षेपप- नाविद्यमाने। खरस्य विषाणं खरविषाणं नास्तीत्यत्र च कोऽर्थः इत्याहरिहारौ चाह 'नतं खरेचेव' त्ति- खर एव तद्विषाणं नास्ति, अन्यत्र गवादावस्त्येवेति; जो कत्ताइस जीवो, सज्मविरुद्धो त्ति ते मई होज्जा। न कश्चिद्व्यभि-चारः / एवं 'विवरीयगाहे वित्ति-इदमुक्तं भवति-यदा मुत्ताइपसंगाओ,तंन संसारिणो दोसो।।१५७०।। विपर्यस्तः कश्चित्स्थाणौ पुरुष एवायमित्यादिविपरीतग्रहं करोति यश्वायमनन्तरं देहेन्द्रियादीनां कर्ता; अधिष्ठाता, आदाता भोक्ता, अर्थी, तदाप्ययमेव न्यायो वाच्यः-सोऽपि विपरीतग्रहो विपरीते पुरुषादिके चोक्तः स सर्वोऽपि जीव एव, अन्यस्येश्वरादेर्यु- क्त्यक्षमत्वेन वस्तुनि सत्येवोपपद्यते; नाविद्यमान इत्यर्थः। एवं भवदभिप्रायेण कर्तृत्वाद्यसंभवादिति। अथ साध्यविरुद्धसाधक- त्वाद्विरुद्धा एते हेतव योऽस्मादृशां शरीरे आत्मास्तित्वाभिमानो, नायमात्मन: सर्वथा इति तव मतिर्भवेत् तथा हि- घटादीनां कादिरूपा: कुलालादयो नास्तित्वे युज्यते इति। मूर्तिमन्त: संघातरूपा अनित्या- दिस्वभावाश्च दृष्टा इत्यतो इतोऽप्यस्ति जीव: कुत ? इत्याहजीवोऽप्येवंविधएव सिध्यति, एतद्विपरीतश्च किलास्माकं साधयितुमिष्टः, अत्थि अजीवविवक्खो, पडिसे हाओ घडोऽघडस्सेव। इत्येवं साध्यविरुद्ध- साधकत्वं हेतुनामिति, तदेतदयुक्तत्वान्न, यत:खलु नऽस्थि घडोत्तिव जीव-त्थित्तपरो नऽत्थि सद्दोय।।१५७३|| संसारिणो जीवस्य साधयितुमिष्टस्याऽदोषोऽयं, स हि अष्टकर्मपुद्गल अत्र प्रयोग:- प्रतिपक्षवानयमजीवः, अत्र व्युत्पत्तिमच्छुद्धपदसंघातोपगूढत्वात् सशरीरत्वाच कथंचिन्मूर्त्तत्वादिधर्मयुक्त एवेति भावः / प्रतिषेधाद्यत्र व्युत्पत्तिमत: शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान् अपरमप्यात्मसाधकमनुमानमाह दृष्टो, यथा घटोऽघटप्रतिपक्षवान्, अत्र ह्यघटप्रयोगेशुद्धस्य व्युत्पत्तिमतश्च अस्थि चिय ते जीवो, संसयओ सोम्म ! थाणुपुरिसो ध्व। पदस्य प्रतिषेधः, अतोऽवश्यं घटलक्षणेन प्रतिपक्षण भवितव्यम्। यस्तु जं संदिद्धं गोयम ! तं तत्थऽन्नत्थवत्थु(त्थि) धुवं / / 1571 / / न प्रतिपक्षवान् न तत्र शुद्धस्य व्यूत्पत्तिमतश्च पदस्य प्रतिषेधः, यथाहे सौम्य! गोयम ! अस्त्येव तव जीव: संशयत: संशयसद्भा- वाद्यत्र यत्र अखरविषाणम्, 'अडित्थ' इति- अखरविषाणमित्यत्र खरविषाणसंशयस्तत्तदस्ति यथा स्थाणुपुरुषौ, संशयश्च तवजीवे, तस्मादयस्त्ये- लक्षणस्याऽशुद्धस्य सामासिकपदस्य प्रतिषेध इति, अतोऽत्र खरस्य वायं, तथाहि-स्थाणुपुरुषयोरूव॑त्वारोहपरिणाहाधुभयसाधारणधर्म- विषाणं खरविषाणमित्यादिव्युत्पत्तिमत्त्वे सत्यपि खरविषाणलक्षणो प्रत्यक्षतायां चलनशिर: कण्डूयनवयोनिलयनवल्ल्यारोहणाधुभयगत- विपक्षो नास्ति'अडित्थ' इत्यत्र तु व्यत्पत्तिरहितस्य डित्थस्यडित्थविशेषधा-प्रत्यक्षतायां चोभयगतैतद्धर्मानुस्मरणेच सत्येकतरविशेष- पदस्य प्रतिषेध इति समासरहितत्वेन शुद्धत्ये सत्यपि नावश्यमवस्थितो निश्चयचिकीर्षो: किमिदमिति विमर्शरूप: संशयः प्रादुरस्ति / डित्थलक्षण: कोऽपि पदार्थो जीववद्विपक्षभूतोऽस्तीति। एवंभूते च स्थाणुपुरुषादिगतसंशये तत्स्थाणुपुरुषादिकं वस्त्वस्त्येव 'नऽत्थि घडो त्ति व 'इत्यादि पश्चार्धम् / 'नास्त्यात्मा' इति च अवस्तुनिसंशयायोगात् एवमात्मशरीरयोरपि प्रागुपलब्धसामान्यविशेष योऽयमात्मनिषेधध्वनि:सजीवास्तित्वे नान्तरीयक एव, यथा नास्त्यत्र धर्मस्य प्रमातुस्तयो:सामान्य- धर्मप्रत्यक्षतायां विशेषधाऽप्रत्यक्ष घट इति शब्दोऽन्यत्र घटास्तित्वाविनाभाव्येव / प्रयोग:- यस्य निषेध: त्वेऽपि च तद्विषयानुस्मृतौ सत्यामेकतरविशेषोपलिप्सो:'किमयमात्मा क्रियमाणो दृश्यते तत् क्वचिदस्त्येव यथाघटादिकम्, निषिध्यते च भवता किं वा शरीरमात्रमिदम्' इति, विमर्शरूप: संशयो जायते / अयं 'नास्ति जीवः' इति वचनात् जीव:, तस्मादस्त्येव असौ, यच सर्वथा चात्मशरीरयोः सत्त्व एवोपपद्यते, नैकतरस्याप्यभावेअतोस्ति जीवः। नास्ति तस्य निषेधो न दृश्यत एव, यथा खरविषाणकल्पानां अथैवं बूषे-अरण्यादिषु स्थाणुपुरुषसंशये तत्र विविक्षितप्रदेशे पञ्चभूतातिरिक्तभूतानां निषिध्यते च त्वया जीव:, तस्मान्निषेध एवायं अनयोरेकतर एव भवति, न पुनरुभयमपि तत्कथमुच्यते-विद्यमान एव तत्सत्त्वसाधक इति। वस्तुनि संशयो भवति इति ? तदयुक्तम, अभिप्रायाऽपरिज्ञानात्, न हि वयमेवंब्रूमस्तत्रैव प्रदेशे तदुभयमप्यस्ति इति, किंतुयद्गतसंदेह: तद्वस्तु अनैकान्तिकोऽयं हेतुः; असतोऽपि खरविषाणातत्रान्यत्र वा प्रदेशे ध्रुवमस्त्येव अन्यथा-षष्टभूतविषयोऽपि संशयः देर्निषधदर्शनादित्याशङ्ख्याहस्यादेतदेवाह-'ज-संदिरमि' त्यादितस्मातसंशयविषयत्वा- दस्त्येव असओ नऽत्थि निसेहो,संजोगाइपडिसेहओ सिद्ध / जीव इति स्थितम्। संजोगाइचउक्कं, पि सिद्धमत्थंतरे निययं / / 1574 / / अथ पूर्वपक्षमाशङ्कय परिहरन्नाह असत:- अविद्यमानस्य नास्ति-नसंभवत्येव निषेध इति सिद्धम्। कुत एवं नाम विसाणं,खरस्स पत्तं न तं खरे चेव। इत्याह संयोगादिप्रतिषेधाद्, आदिशब्दात्समवायसामान्यविशेषअन्नत्थतदत्थि चिय, एवं विवरीयगाह वि।।१५७२|| परिग्रहः। एतदुक्तं भवति-इह यत्किं-चित्वचित् देवदत्तादिकं निषिध्यते हन्त; यदि यत्र संशयस्तेनावश्यमेव भवितव्यम्, एवं ततः / तस्यान्यत्र सत एव विवक्षितस्थाने कस्मिंश्चित्संयोग- समवायखरविषाणमप्यस्तीति प्राप्तं, तत्रापि कस्यचित्संशयसद्भावाद् उच्यते- सामान्य- विशेषलक्षणं चतुष्टयमेव निषिध्यते, नतु सर्वथैव देवदत्तादेर
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy