SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आता 188 अभिधानराजेन्द्रः भाग 2 आता | (3) शेभ्यः; शरीरकं पृथक् कृत्वेत्यर्थः, तत्र देशेनेलिकागतो निक्षेप आत्मनः। सर्वेण गेन्दुकगतौ, अथवा-प्रदेशत: शरीरकं निवात्मन: पादादि अष्टविध आत्मा। निर्याणवान, सर्वत: सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधश आत्मानः- सूक्ष्मा, बादराश्च नवविधाश्च / रीरसभुदयापेक्षया देशत: शरीरम्-औदारिकादि निवर्त्य तैजस कार्मणे त्वादायैव तथा सर्वेण सर्व शरीरसमुदायं निवर्त्य निर्याति; आत्मन: लक्षणम्। सिद्ध्यतीत्यर्थः, अनन्तरं सर्वनिर्याणमुक्तं, तच परम्परया परिभोगोपभोगकषायद्वाराणि / धर्मश्रवणलाभादिषु ते च यथा स्युस्तथा दर्शयन्नाह इन्द्रियाण्यात्मनः। दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मलभेज्जा सवण-ताते, चित्तादीनि आत्मनः। तं जहा-खतेण चेव, उवसमेण चेव, एवं जाव मणपज्जवनाणं (10) आत्मन: अस्तित्वम्। उप्पाडेज्जा , तं जहा-खतेण चेव, उवसमेण चेव। (सूत्र-९८) अभ्याख्यानमात्मन:। 'दोही' त्यादि, कण्ठ्यं, नवरम् 'खएण चेव' त्ति- ज्ञाना-वरणीयम्य दर्शनमोहनीयस्य च कर्मण उदयप्राप्तस्य क्षयेण निर्जरणेन अनुदितस्य आत्मनोऽस्तित्वमिन्द्रभूति प्रति। चोपशमेन-विपाकानुभवनेन क्षयोप-शमेनेत्युक्तं भवति, यावत्करणात्- (13) अभौतिकत्वमात्मनः / "केवलं बोहिं बुज्जेज्जा मुंडेभवित्ता अगाराओ अणगारियं पव्वएज्जा कस्या दिश आगतोऽहम्। केवलं बंभचेरवासमावसेज्जा केवलेणं संजमेणं संजमेज्जा केवलेणं (15) अन्यत्वम्, अमूर्त्तत्वम्, अनित्यत्वं च आत्मन:। संवेरणं संवरेज्जा केवलमाभिणिबोहियनाणमुप्पाडेज्जा" इत्यादि (16) कर्तृत्वमात्मनः / दृश्यम्, एवं यावन्मन:पर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्त्रोक्तम्। इह च यद्यपि, बोध्यादय: सम्यक्त्वचारित्ररूपत्वात्के (17) विभुत्वमात्मनः। वलेन क्षयेण, उपशमेन च भवन्ति। तथाप्येते क्षयोपशमेनापि भवन्ति। (18) परिमाणमात्मनः / / श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेन भवन्तीति सर्वसाधारण: विस्तरत एकत्वमात्मनः। क्षयोपशम उक्तः / स्था० 2 ठा०४ उ.। देहे, उत्त। उक्तं हि (20) क्रियावत्त्वमात्मनः। "धर्मधृत्यग्निधीन्द्वर्क- त्वकृतत्त्वसूर्य्यदेहेषु / शीलानिलमनोयत्नै ज्ञानमात्मनो भिन्नम्, अभिन्नं च। कवीर्येऽप्यात्मन: स्मृति:"|||| इति। उत्त० 150 अ० / तथा च द्वाभ्यां स्थानाभ्यामात्मा जानाति। जमि णं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारम्भा (23) आत्मनिरूपणे स्फुटगाथा: / कज्जति,तं जहा-अप्पणो से पुत्ताणं / (86+) (24) क्षणिकत्वमात्मनः। 'तं जहा अप्पणो' इत्यादि तद्यथेत्युपप्रदर्शनार्थ नोक्तमात्र- | (25) रत्नप्रभादिभावानामात्मत्वम्। मेवान्यदप्येवंजातीयकं मित्रादिकं द्रष्टव्यम् (से) तस्यार-म्भारिप्सोर्य (26) गाथा:-" अप्पा णई वेयरणी" ति। आत्मा-शरीरंतस्मै अर्थं तदर्थंकारम्भा: पाकादय: क्रियन्ते। आचा० (1) एकविध आत्मा। 1 श्रु.२० अ०५ उ.। मनसि; बुद्धिस्थे निजे स्वभावे बुद्धौ च / वाचः। एगे आता (या)। (सूत्र-२) देहावच्छिन्ने चैतन्ये चा अन्त:करणे, वाच,। ज्ञान, प्रकाशस्वरूपे बुद्धौ आत्मनि, बुद्धिर्हि मनआदिकरणानि प्राप्नोत्यात्मा तेषां प्रत्यभिज्ञानम्। एको; न व्यादिरूप:आत्मा-जीवः कथचिदिति गम्यते / वाच० / अर्के, वहौ, वायौ, वाचः। अततीत्यात्मा। विशे, 2216 गाथा। स्था.१ ठा०। (अस्य सूत्रस्य विस्तरतो व्याख्या (19) ऊनविंशे अतति-सततं गच्छत्यपरापरान् स्वपरुपर्यायानित्यात्मा। अथवा अधिकाराः करिष्यते) ('आत्मत्वमेव जीवत्वम्' अस्याग्रे विवेचन अतधातोर्गमनार्थत्वेन ज्ञानाऽर्थत्वादतति- सततमव- गच्छत्युपयोग भविष्यति द्विविधत्वम् जीवस्य 'जीव' शब्दे चतुर्थभागे 1522 पृष्ठ लक्षणत्वादित्यात्मा / भ. 10 श०१२ ऊ। अतति- सातत्येन गच्छति करिष्यते) तांस्तान ज्ञानदर्शनसुखादिपर्यायानित्याद्यात्मादिशब्दव्युत्पत्ति- (2) एकविधोऽपि स च (आत्मा) त्रिविध:निमित्तसंभवात्, उक्तञ्च"एवं जीवो जीवो, संसारीपाणधारणाणुगओ। बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः। सिद्धो पुणरज्जीवो, जीवण- परिणामरहिओ ति" आ.म० अ० को काया-धिष्ठायकध्येयाः, प्रसिद्धा योगवाजये / / 17 / / ह्यात्मा भगवानाह-योऽहमित्यभिमन्यते, स कीदृक् सूक्ष्मोऽसौ ? किं बाह्यात्मा चेति-काय: स्वात्मधिया प्रतीयमानः अहं स्थूल:, अहं कृश तत्सूक्ष्म-यन्न गृह्णीम: न तु शब्दगन्धानिला:, किं तु ते इन्द्रियग्राह्या: इत्याद्युल्लेखनाधिष्ठायक: कायचेष्टाजनक प्रयत्नवान् ध्येयश्च तेन ग्रहणमात्मा न तु ग्राहयिता हि सः / आ. चू.१ अ। ध्यानभाव्य एते त्रयः 'बाह्यात्मा च अन्तरात्मा च परमात्मा चे 'तिविषयसूचना योगवानये- योगशास्त्रे प्रसिद्धाः। द्वा०२० द्वा० यस्य देहमनोवचनादिषु (1) एकविध: आत्मा। आत्मत्वभास: देह एवात्मा एवं सर्वपौद्गलिकप्रवर्त्तनेषु आत्मनिष्ठेषु (2) एकविधोऽप्यात्मा त्रिविधः / आत्मत्वबुद्धिः सबाह्यात्मा१, मिथ्यादृष्टिः एषः पुन: सकर्मावस्थायाम 1 श्रु०२० चतन्ये चा अन्तःकान प्राप्नोत्यात्मा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy