________________ आता 189 अभिधानराजेन्द्रः भाग 2 आता पि आत्मनि ज्ञानाधुपयोगलक्षणे शुद्धचैतन्यलक्षणे महानन्द-स्वरूपे तत्रौधजीवमाह (भाष्यकार:)निर्विकाराऽमृताऽबाधरूपे समस्तपरभावमुक्त आत्म-बुद्धिः, संते आउयकम्मे, धरई तस्सेव जीवई उदए। अन्तरात्मा- सम्यग्दृष्टिगुणस्थानकृत: क्षीणमोहं यावत् अन्तराऽऽत्मा तस्सेव निज्जराए, मओ ति सिद्धो नयमएणं / / 7 / / उच्यते 2, य: केवलज्ञानदर्शनोपयुक्त: शुद्धसिद्धः स परमात्मासयोगी व्या. सति-विद्यमाने आयुष्ककर्मणि सामान्यरूपे ध्रियतेसामान्येनैव अयोगी केवली सिद्धश्च स परमाऽऽत्मा उच्यते। अष्ट०१५ अष्ट०। (अस्य तिष्ठति भवोदधौ कथमित्थमवस्थानमात्राज्जीवत्वमस्येत्यावक्तव्यता' जोग' शब्दे चतुर्थ-भागे 1631 पृष्ठे वक्ष्यते) ("आत्मत्वमेव शङ्ख्याऽत्रैवान्व-र्थयोजनामाह-तस्यैवओघायुष्क-कर्मणो जीवत्युदये' जीवत्वम्" // 494 / / इत्यादिश्लोकविवरणं 'जी' शब्दे चतुर्थभागे 1551 उदये सति जीवत्यासंसारं प्राणान् धारय- त्यतो जीवनाज्जीव इति। पृष्ठे वक्ष्यते) तस्यैवौघायुष्ककर्मणो निर्जरया क्षयेण 'मृत इति' सर्वथा (3) अधुना जीवपद (निक्षेप) माह जीवनाभावात्, स च सिद्धो मृतो नान्यः, विग्रहगतावपि तथा जीवस्स उ निक्खेओ, परूवणा लक्खणं च अत्थित्तं / जीवनसद्भावात्, नयमतेनेति सर्वनयमतेनैव मृत इति गाथार्थः / अन्नामुत्तत्तं नि-बकारगो देहवावित्तं / / 22011 *जीवत्यनेनेति जीव: ओघेन सामान्ययेन जीव: ओघजीवितविशिष्टो गुणिउड्डगइत्ते या, निम्मयसाफल्लता य परिमाणे / जीव: मध्यपदोत्त-रपदोलोपादित्थं भवति उक्त ओघजीवितविशिष्ट जीवस्स तिविहिकालं-मि परिक्खा होइ कायव्वा // 221|| ओघजीवः / *अधिकः पाठः। सांप्रतं भवजीवंतगजीवं चाह (भाष्यकार:)(दो दारगाहाओ) एतद् द्वारगाथाद्वयम्, अस्य व्याख्या० जेण य धरइ भवगओ, जीवो जेण य भवाउ संकमइ / जीवस्य तु निक्षेपो नामाऽऽदि: प्ररूपणा द्विविधाश्च भवन्ति जीवा जाणाहितं भवाऽऽउं, चउविहं तब्भवे दुविहं / / 6 / / इत्यादिरूपा लक्षणं चाऽऽदानादि अस्तित्वं सत्त्वं शुद्ध-पदवाच्यत्वादिना अन्यत्वं देहात्, अर्भूतत्वं स्वत: नित्यत्वं विकारानुपलम्भेन, कर्तृत्वं निक्खेओ त्ति गयं। स्वकर्मफलभोगात् देहव्यापित्वं- तत्रैव तल्लिङ्गोपलब्ध्या, गुणित्वं व्या.येन-च-नारकाद्यायुष्केण ध्रियते तिष्ठति भवगतो नारकादिभवयोगादिना, उर्ध्वगति-त्वगुरुलधुभावेन, निर्मायता विकाररहितत्वेन, स्थितो जीवः, तथा येन च मनुष्याद्यायुष्केण भवान्नारकादिलक्षणात् सफलता च कर्मण:, परिमाणं लोकाकाशमात्र इत्यादि एवम्- 'जीवस्य संक्रामति-याति, मनुष्यादिभवन्तिर-मिति सामथ्यागम्यते, जानीहित्रिविधकाल' इति-त्रिकालविषया, परीक्षा भवति- कर्तव्या / इति विद्धि / तदित्थंभूतं भवा-युर्भवजीवितं चतुर्विधं नारकतिर्यशनुष्यामद्वारागाथाद्वयसमासार्थ: / व्यासार्थस्तु भाष्यादवसेयः / रभेदेन तथा तद्भवे तद्भवविषयम् आयुरिति वर्तते, तम द्विविधम् तथर च निक्षेपमाह तिर्यक्त्वतद्भवायुः, मनुष्यत्वतद्भवायुश्च / यस्मात्तावेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते; नान्ये, तद्भवजीवितं च तस्मान्मृतस्य नाम ठवणा जीवो, दव्वजीवो य भावजीवो य। तस्मिन्ने-वोत्पन्नस्य यत्तदुच्यते इतिः अत्रापि च भावजीवाधिकारात्तद्भवओहभवग्गहणंमिय, तब्भवजीवे य भावम्मि ||222 / / जीविताविशिष्टश्च जीव एव गाह्यः, जीवितं तु तद्विशेषणत्वाद्रुक्तमिति व्या.- 'नामस्थापनाजीव' इति-जीवशब्द: प्रत्येकमभि-संबध्यते, गाथार्थः / उक्तो निक्षेपः / दश.४ अ। (चतुर्विध-पञ्चविध- षविध नामजीव: स्थापनाजीव इति / तथा द्रव्यजीवश्च भाव-जीवश्च सप्तविधत्वं 'जीव' शब्दे चतुर्थभागे 1524 पृष्ठे दर्शयिष्यते) वक्ष्यमाणलक्षणः / तत्रौघ इत्रत ओघजीव:, भवग्रहणे चेति भवजीव:, (1) आत्मनोऽष्टविधनिक्षेप:तद्भवजीवश्च-तद्भव एवोत्पन्न:, भावे भावजीव इति गाथासमासार्थः। कइविहाणं भंते ! आता पण्णता? गोयमा! अट्ठविहा आता व्यासार्थ त्वाह [भाष्यकार:] पण्णत्ता,तंजहा-दवियाऽऽता१, कसायाऽऽतार, जोगायाऽऽता नाम ठवणॉगयाओ, दवे गुणपज्जवेहि रहिओ त्ति। 3, उवओयाऽऽता, णाणऽत्ता५, दंसणाऽऽया६, चरित्ताऽऽया७, तिविहो य होइ भावे, ओहे भवतब्भवे चेव ||6| वीरियाऽऽतात व्या,- नामस्थापने गत क्षुण्णत्वादिति भावः / 'द्रव्ये' इतिद्रव्य-जीवो 'कइ विहाण' मित्यादि, 'आय' त्ति-अतति-सततं गच्छति अपरापरान् गुणपर्यायाभ्यां चैतन्यमनुष्यत्वादिलक्षणाभ्यां रहित:। बुद्धिपरिकल्पितो, स्वपरपर्यायानित्यात्मा, अथवा- अतधातोगर्मनार्थत्वेन ज्ञानार्थत्वान त्वसावित्थंविधः संभवतीति। त्रिविधश्च भवति 'भाव' इति- दततिसततमवगच्छत्युपयोगलक्षणत्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे भावजीववैविध्यमाह-- ओघजीवो भवजीव- स्तद्भवजीवश्चेति। स्त्रीलिङ्गनिर्देश:, तस्य चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युप्राग्गाथोक्तमप्येतादित्थं- विधभाष्यकाशैली- प्रामाण्यतोऽदुष्टमेवेति / पाधिभेदादष्टधात्वं, तत्र 'दवियाय' त्ति- द्रव्यं त्रिकालानुगाम्युपसर्जनीअन्ये तु पठन्ति - "भावे उ तिहा भणिओ, तं गुण संखेवओ दोच्छं' कृतकषायादिपर्यायं तद्रूप आत्मा द्रव्यात्मा सर्वेषांजीवानाम् 1, कसायाय' 'भाव' इति-भावजीवः, त्रिधेति-त्रिप्रकारो भणितो नियुक्तिकारेण त्ति-क्रोधादिकषायविशिष्ट आत्मा कषायात्मा, अक्षीणामुपशान्तकषायाणाम् ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः / | 2, 'जोगाय' त्ति-योगा मन:प्रभृतिव्यापारास्तत्प्रधान आत्मा योगात्मा,