________________ आत(य)सुह 187 अभिधानराजेन्द्रः भाग 2 आता आत्मनो-जीवस्य सुख-निराबाधानुभवं लभस्व-प्राप्नुहि नयज्ञानात् जीवादीन् परीक्ष्य कर्मभ्य आत्मानं वियोज्यानन्त- सुखभाक् भव इत्यर्थः / द्रव्या०८ अध्याo। आत्मैव सुखमस्य आत्मलाभमात्रेण सुखिनि, त्रि / आत्मैव सुखं सच्चिदानन्दरूपत्वात्। आत्मरूपे परमानन्दे, न. वाच.। आत (य) सोहि-स्त्री. (आत्मशुद्धि) आत्मनो-देहस्य, मनसोवा शुद्धिः / देहशुद्धौ, चित्तशुद्धौ च। वाचल। कर्मक्षयोपशमक्षयेच!"आययजोगमायसोहीए'' ॥१५४||आत्मशुध्याकर्मक्षयो पशमक्षयलक्षणयाऽऽयतयोगसुप्रणिहितमनोवाक्कायात्मकं विधाय। आचा० 1 श्रु.९ अ 4 उ०। आत (य) हित- त्रि. (आत्महित) स्वहिते, सूत्र / "आयहियाए सण्णिसेज्जाओ" ||164|| आत्महिताय स्वहितं मन्यमानाः / सूत्र० 1, श्रु०४ अ०१ ऊ! शरीराय हिते, "आयट्ठीणं आयहि-ताणं" (सूत्र-१+1) आत्महितानां हितमिव हितम् आत्महितं च शरीरे आत्मनि च भवति / तत्र शरीरे हिताऽहितं पथ्या-ऽपथ्याहारादिकम्। आत्मनि तु हिंसादिप्रवृत्तिनिवृत्ती / अथवा-आत्मनो हितानी त्रीणि त्रिषष्ठानि पाखण्डिकशतानि तदपनयनं तदस्ति येषां ते आत्महिताः / दशा. 50 अ०1 अहिताचाराश्च चौरादयः, अयं त्वात्महित ऐहिकामुष्मिकापायभीरुत्वाद। सूत्र०२ श्रु०२ अ। "आयहिए अणियाणसंवुडे' (सूत्र-२०१)। सूत्र०१ श्रु०२ अ०३ऊा आयहे उ-पु. (आत्महेतु) आत्मनिमित्ते, दश। "आयहेउ पर उभये" ||339+11 आत्महेतो:-आत्मनिमित्तम / दश०१० अ०। "केई पुरिसे आयहेउ वा णाइहेउं वा" (सूत्र-२७+) आत्मनिमित्तम्आत्मार्थम्। सूत्र०२ श्रु०२ अ० आता (अप्पा)-स्त्री.(आत्मन्) -पुं.अत-मनिण। स्वरूपे, वाच। भ०। भस्माऽऽत्मनो पो वा 112/2/51|| इति हेमप्राकृतसूत्रेण भस्माऽऽत्मनो: संयुक्तस्य पो वा / अप्पा / अप्पाणे / पक्षेअत्ता। प्रा०। पुंस्यन आणो राजवच ||83|16|| इति हैमप्राकृतसूत्रेण पुल्लिङ्गे वर्तमानस्याऽन्नन्तस्य स्थाने आण इत्यादेशोवाभवति। पक्षे यथादर्शनं राजवत् च कायं भवति / आणादेशे च-"अत: से?:"|२|| इत्यादयः प्रवर्तन्ते / पक्षे तु राजवत्-अप्प शस / जस्शस्ङसिङसां णो 18150 / टोणा ||3|11|| इणममामा |8 / 3 / 13 / / इति प्रवर्तन्ते / अप्पाणो / अप्पाणा, प्रथमा। अप्पाणं / अप्पाणे, द्वितीया। अप्पाणेण / अप्पाणेहि, तृतीया। अप्पाणाओ अप्पाणासुन्तो, पञ्चमी। अप्पाणस्स / अप्पाणाण, षष्ठी। अप्पाणम्मि / अप्पाणेसु, सप्तमी। अप्पाण का पक्षे राजवत्। अप्पा। अप्पो प्रथा हे अप्पा!! हे अप्प!, संबोध-नम् / अप्पाणो चिट्ठति / अप्पाणो पेच्छ। अप्पाणा, अप्पेहि। अप्पाणो अप्पाओ। अप्पाउ। अप्पाहि अप्पाहिन्तो। अप्पा / अप्पासुन्तो।अप्पाणोधणं।अप्पाणं। अप्पे। अप्पेसु।प्रा०।"आत्मनष्टो णिआ णइआ" ||3|17|| आत्मन: परस्याष्टाया: स्थाने णिआणइआ इत्यादेशौ वा भवतः / अप्पणिआ पाउसे उवगअम्मि। अप्पणिआ | अविअड्डिखाणिआ। अप्पणइआ। पक्षे-अप्पाण्ण। प्रा०। यत्ने, वाच०। स्वस्मिन्, "आयाए एप्तमंतं अवक्कामंति' (सूत्र-१४२+)। आयाए' त्ति-आत्मना; स्वयमित्यर्थः / भ०३ श०२ उ०। दोहिं ठाणे हिं आया सरीरं फुसित्ता णं णिज्जाति, तं जहा देसेण वि आया सरीरं फुसित्ता णं णिज्जाति, सवेण वि आया सरीरगं पुसित्ताणं णिज्जाति, एवं पुरित्ता णं, एवं फुडित्ता, एवं संवट्टित्ता, निव्वट्टित्ता। (सूत्र-९७) 'दोहिं' इत्यादिकं कण्ठ्यम् / नवरंद्वाभ्यां प्रकाराभ्यां 'देसेण वि' त्तिदेशेनापि कतिपयप्रदेशलक्षणेन केषांचित्प्रदेशा वा इलिकागत्योत्पादस्थानंगच्छता जीवेन शरीराद्-बहि: क्षिप्तत्वात, आत्मा-जीव: शरीरम्देहां स्पृष्टाश्लिष्टा निर्याति शरीरान्मरणकाले निस्सरतीति, 'सव्वेण वि' त्ति- सर्वेण-सर्वात्मना सर्वैविप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहि:प्रदेशानामक्षिप्तत्वादिति / अथवा। देशेनाऽपिदेशतोऽपि अपिशब्द: सर्वेणापीत्यपेक्षः / आत्मा-शरीरं कोऽर्थः ? शरीरदेश-पादादिकं स्पृष्ट्वा अवयवान्तरेभ्य: प्रदेशसंहारान्निति, सच संसारी। सर्वेणापिसर्वतयाऽपि, अपिः देशेनापीत्यपेक्ष: सर्वमपि शरीरं स्पृष्टा निर्यातीतिभाव:,सच सिद्धो वक्ष्यतिच-"पायणिज्जाणा निरएसु उववज्जती" त्यादि, यावत्-"सव्यंगनिज्जाणा सिद्धेसु"त्ति। आत्मना शरीरस्य स्पर्शने सतिस्फुरणं भवतीति, इत्यत उच्यते- 'एवमि' त्यादि, 'एवमि' 'ति' दोहिं 'ठाणेहिं'। इत्याद्यभिलाप- संसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागति-काले 'सव्वेण वि' त्ति सर्वैरपि गेन्दुकगतिकाले शरीरम्। 'पुरित्ताणं ति-स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा- शरीरकं देशतः; शरीरदेशमित्यर्थ, स्फोरयित्वा पादादि- निर्याणकाले सर्वत: शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति। स्फुरणाच सात्मकत्वं स्फुट भवतीत्याह-'एवमि' त्यादि- 'एवमि' ति-तथैव देशनात्मदेशेन शरीरकम् 'फुडित्ता णं' ति-सचतेनतया स्फुरणलिङ्गतः स्फुटंकृत्वा इलिकागतौ सर्वेण-सर्वात्मना स्फुटंकृत्वा गेन्दुकगताविति, अथवा-शरीरकं देशत: सात्मकतया स्फुटं कृत्या पादादिना निर्याणकाले सर्वत: सर्वाङ्गनिर्वाणप्रस्ताव इति, अथवा'फुडित्ता' स्फोटयित्वा विशीर्ण कृत्वा तथा देशतोऽक्ष्यादिविधातेन, सर्वत: सर्वविश- रणेन देवदीपादिजीववदिति शरीरकं सात्मकतया स्फुटीकुर्चस्तत्संवर्त्तनमति कश्चित्करोतीत्याह- 'एवमि' त्यादि, 'एवमि' ति तथैव संवट्टइत्ता णं ति-संवर्त्य-संकोच्य शरीरकं देशेने-लिकागती शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा-शरीरकं शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र: देशत: संवर्त्तनं संसारिणो नियमाणस्य पादादिगतजीवप्रदेश- संहारात्सर्वतस्तु निर्वाणं गन्तुरिति। अथवाशरीरकं देशत: संवर्त्य हस्तादिसङ्कोचनेन सर्वत: सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति। आत्मनश्च संवर्तनं कुर्वन् शरीरस्य निवर्तन करोतीत्याह-एवं 'निवट्टइत्ता णं' ति-तथैव निवर्त्य-जीवप्रदे