________________ आत(य)संजमपर 186 अभिधानराजेन्द्रः भाग 2 आत(य)सुह आत (य) संयमपर-त्रि. (आत्मसंयमपर) आत्मन: शरीरस्य संयम; संवृताङ्गोपाङ्गेन्द्रियत्वम् तत्परं-तत्प्रधानम्। संवृताङ्गोपाङ्गेन्द्रियत्वप्रधाने, षो.९ विक। आत (य) संयमोवाय- पुं० (आत्मसंयममोपाय)। संयमसंयम आत्मनः संयम आत्मसंयमस्तदुपाय:। आत्मसंयमनोपाये, दश०। उक्तं च-" तस्यात्मा संयतो यो हि, सदाचारे रतस्सदा। स एव धृतिमान् धर्मस्तस्यैव च जिनो हित:" ॥शा इति / दश।१। आत (य) संवेयण-न. (आत्मसंवेदन) द्रव्योपसर्गभेदे, सूत्र०। तथा च उपसर्गमधिकृत्यदवे चउव्विहो दे-वमणुयतिरियायसंवेतो!|७|| आत्मसंवेदना अपि चतुर्विधा, तद्यधा घट्टनात: लेशनातः, अड्डलाद्यवयवसंश्लेषरूपाया स्तम्भनात: प्रपाताचा सूत्र.१ श्रु३ अ०१उ०। आत (य) संवेयणिज्ज- पुं० (आत्मसंवेदनीय)। आत्मना क्रियन्त इत्यात्मसंवेदनीयाः। द्रव्योपसर्गभेदे, आ. चू. 1 अ। (एतस्य भेदादिबहुवक्तव्यता 'उवसग्ग' शब्देऽस्मिन्नेव भागे वक्ष्यते)। आत (य) सक्खि (न)-त्रि. (आत्मसाक्षिन) आत्मन: बुद्धिवृत्त: साक्षी- | प्रकाशक: वेदान्तादिमतसिद्धे बुद्धिवृद्धिप्रकाशकेचैतन्ये वाचा आत्मास्वजीव: स्वस्वसंचितप्रत्यक्षविरतिपरिणामपरिणत: साक्षी यत्र तदात्मसाक्षिकम् / स्वजीवसाक्षिके पा०। आत (य) (अप्प) सत्तम- त्रि. (आत्मसप्तम) आत्मना सप्तम: सप्तानां पूरण आत्मा वा सप्तमो यस्यासावात्मसप्तमः / सप्तानां पूरण आत्मा यस्य / तस्मिन्, स्था.। "मल्लीणं अरहा अप्पसत्तमे मुंडे भवित्ता" (सूत्र 564+) स्था०७ठा०३ उ०। आत (य) सम्पपण-न. (आत्मसमर्पण) आत्मनिवेदने, पञ्चा०। ___गुरवे चात्मनिवेदनं महते फलायअह तिपयाहिणपुव्वं, सम्मं सुद्धेण चित्तरयणेण। गुरुणोऽणुदेयणं स-व्वहेव दढमप्पणा एत्थ ||29|| अथ तदात्मनिवेदनं गुरु: प्रतिपद्यते न वायदिन प्रतिपद्यते तदान युक्तं | निष्फलत्वात्तस्येत्याकां परिहरन्नाहएसा खलु गुरुमत्ती, उक्कोसो एस दाणधम्मो उ। भावविसुद्धीऍ दढं, इहरा वियबीयमेयस्स ||30|| कथमिदं भावविशुद्ध्याभावपूर्वकमात्मनिवेदनमुत्कृष्टदानधर्म-बीजं | भवतीत्याहजं उत्तमचरियमिणं, सोउं पि अणुत्तमाण पारे त्ति। ता एयसगासाओ, उक्कोसो होइएयस्स|३|| अथ यदि तदात्मनिवेदनं गुरुः प्रतिपद्यते तदाऽधिकरणदोषो गुरो:स्यादित्याशङ्का परिहरन्नाह गुरुणो विणाऽहिगरणं, ममत्तरहियस्स एत्थ वत्थुम्मि। तब्भवसुद्धिहे, आणाएँ पयत्तमाणस्स॥३शा पचा०२ विवा (एतासां गाथानां व्याख्या पवज्जा' शब्दे पञ्चमेभागे करिष्यते)। आत (य) समया- स्त्री. (आत्मसमता)। आत्मौपम्ये, आचा।। सर्वत्रात्मौपम्यं समाचरेदित्याहआतवो दहिया पास, तम्हा ण हंता ण विघायए / (सूत्र 1154) / यथा ह्यात्मन: सुखमिष्टमितरत्त्वन्यथा तथा बहिरपिआत्मनो व्यतिरिक्तानामपि जन्तूनां सुखप्रियत्वमसुखप्रियत्वं च पश्य- अव धारय, तदेवमात्मसमतां सर्वप्राणिनामवधार्य किं कर्त्तव्य-मित्याह'तम्हा' इत्यादि। यस्मात्सर्वेऽपि जन्तवो दु:खद्विषः सुखलिप्सवस्तस्मात्तेषां न हन्तान व्यापादक: स्यात्, नाप्य-परैस्तान् जन्तून् विविधैर्नानाप्रकारैरुपायैर्घातयेविघातयेदिति। आचा०१ श्रु०३ अ०३० उ० / आत (य) समोयार- पुं. (आत्मसमवतार) ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यसमवतारभेदे, अनु०। सव्वदव्वा विणं आयसमोआरेणं आयभावे समोअरंति। (सूत्र१५३+) ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्त: तद्यथाआत्मसमवतार इत्यादि। तत्र सर्वद्रव्याण्यप्यात्म- समवतारेण चिन्त्यमानान्यात्मभावे- स्वकीयस्वरूपे समवत-रन्ति- वर्तन्ते तदव्यतरिक्तत्वात्तेषाम्। अनु०। (अत्र बहुवक्तव्यता समोयार' शब्दे सप्तमे भागे करिष्यते) आत (य) सरीरखे त्तोगाढ- त्रिः (आत्मशरीरक्षेत्रावगाढ) स्वशरीरक्षेत्रव्यवस्थिते, भा"आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहारेन्ति" (सूत्र 258+) स्वशरीरे व्यवस्थितानित्यर्थ: भ०६श०१० उ०। आत (य) साय-न०(आत्मसात) आत्मसुखे, सूत्र०।"भुताइँजे हिंसति आयसाते // 5 // " अभूवन् भवन्ति भविष्यन्तीति भूतानिप्राणिनस्तानि आत्मसुखार्थं हिनस्तिव्यापादयति। सूत्र.१ श्रु०७०अ०। आत (य) सायाणुगामि (न)- पुं. (आत्मसातानुगामिन) स्वसुखलिप्सौ, सूत्रा हंता छेत्ता पगडिभत्ता, आयसायाणुगामिणो ||5|| आत्मसातानुगामिन:-स्वसुखलिप्सवः / सूत्र 1 श्रु८ अ। आत (य) सुह- न. (आत्मसुख) शरीरसुखे सूत्र०। 'आयसुहं पडुच" ॥४+liआत्मसुखम्प्रतीत्य-स्वस्य शरीरसुखकृते। सूत्र०१ श्रु० 50 अ०१ऊ। जे छिदेति आयसुहं पडुच्च // 65 // सूत्र: श्रु०७अ जीवसुखे द्रव्या। अर्हत्क्रमाऽम्मोजयुगोपयोगि, चेत:कुरुष्वाऽऽत्मसुखं लभस्व / /