________________ आतवणाम १८५अभिधानराजेन्द्रः भाग 2 आत(य)संजम आतवणाम (न)-न (आतपनामन्) नामकर्मभेदे, श्रा०। यदुदयादा- | आत (य) वस- त्र. (आत्मवश) आत्मनो वश: आयत्तता यत्र / तपवान् भवति / पृथिवीकाये, आदित्यमण्डलादिवत्। श्रा०। आत्माधीने, "यद्यदात्मवशं तु स्या-तत्तत्सेवत यत्नतः / सर्व परवशं यदुदयाज्जन्तुशरीराणि स्वरूपेणानुष्णान्यपि उष्णप्रकाश-लक्षणमातपं दु:खं, सर्वमात्मवशं सुखम् ॥शा मनु / वाचः। कुर्वन्तितदातपनामा तद्विपाकश्च भानुमण्डल- गतभूकायिकेष्वेव न वह्नौ, सव्वत्थेसु विमुत्तो, साहू सव्वत्थ होइ अप्पवसो 68+/ प्रवचनप्रतिषेधात; तत्रोष्णत्वमुष्ण-स्पर्शनामोदयात्, उत्कटलोहित सर्वाथेषु विमुक्त:-सर्वपदार्थेषु ममतारहित: साधुः मोक्षसाधक: वर्णनामोदयाच प्रकाशकत्व-मिति, प.सं.३ द्वार / यदुदयवशा सर्वत्रात्मवशो भवति; न कुत्रापि परवश: / ग०२ अधि। ज्जन्तुशरीराणि भानुमण्डल-गतपृथ्वीकायिकरूपाणि स्वरूपेणा आत (य) वायपत्त- त्रि. (आत्मवादप्राप्त) आत्मन उप-योगलक्षणस्य नुष्णान्यपि उष्णप्रकाश-लक्षणमातपं कुर्वन्ति तदातपनाम। आतपनामोदयश्च वह्निशरीरेन भवति सूत्रे प्रतिषेधात्। तत्रोष्णत्वमुष्ण जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाश-भाज: स्वकृतफलभुज: स्पर्शनामोदयात् / उत्कटलोहितवर्णनामोदयाच प्रकाशकत्वम् / कर्म प्रत्येकसाधारणतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्य६० कर्म। नन्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्त: / सम्यग् यथावस्थि-तात्मस्वतत्त्ववेदिनि, सूत्रा"आयवायपत्ते विऊ" (सूत्र० रविबिंबे उ जियगं, तावजुयं आयवाउन जलणे / जमुसिणफासस्स तहिं, लोहियवण्णस्स उदउत्ति||४|| 44) सूत्र० श्रु१६अ। आत (य) वि (द)- त्रि. (आत्मविद्)। पाठान्तरे-"आयवी'' (सूत्रआतपाद्-आतपनामोदयाज्जीवानामङ्गं -शरीरम् तापयुतं 1074) आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्म-वित्। आत्मनो स्वयमनुष्णमपि उष्णप्रकाशयुक्तं भवति। आतपस्य पुनरुदयो रविबिम्बे एव। तुशब्द एवकारार्थः / भानुमण्डलादिपा- र्थिवशरीरेष्वेव; न रक्षके आचा० 10 श्रु.३ अ०१० उ.। आत्मानं यथार्थरूपेण वेत्ति, विद क्विप-६ ताआत्मस्वरूपज्ञे, आत्मानं स्वपक्षं वेत्ति विप। स्वपक्षज्ञातरि, पुनलने हुतभुजि। अत्रयुक्तिमाह- यद्यस्मात्कारणात तथा ज्वलने वाचा ज्वलनजन्तुशरीरे; तेजस्कायशरीरे इत्यर्थः उष्णस्पर्शस्योदयः, तथा'लोहित- वर्णस्योदय' इति- तेजस्कायशरीराण्येवोष्णस्पर्शोदये आत (य) वीरिय- न. (आत्मवीर्य्य)। वीर्यभेदे, नि. चू। आयविरियं नोष्णानि, लोहितवर्णनामोदयात्तु प्रकाशयुक्तानि भवन्ति, न दुविहं-विओगावीरियं च, अविओगायवीरियं च। विओगायवीरियं जहात्वातपोदयादिति भावः। तदुदयाज्जन्तुशरीराण्यात्मनानुष्णान्यप्युष्ण संसारावत्थस्स जीवस्स मणमादिजोगा वियो गजा भवन्ति, प्रकाशरूपमातपं कुर्वन्ति, तदातपनामेत्यर्थ: / कम०१ कर्मः। अविओगाऽऽयवीरियं पुण-उवओगो असंखेज्जा पप्प एसत्तणं / नि० आत (य) वणिवाय- पुं. (आतपनिपात)। आतपस्य-धर्मस्य नितरां चु०१ऊ। पातो निपात: / धर्मस्य नितराम्पाते, उत्तः। आत (य) विसोहि-स्त्री. (आत्मविशुद्धि)। उत्कालिकश्रुत-विशेषे, नं०। आयवस्स निवाएणं, अउला हवइ वेयणा / / 314|| आत्मनो-जीवस्यालोचना प्रायश्चित्तप्रतिपत्ति-प्रभृतिप्रकारेण विशुद्धिः आतपस्य निपातेन-धर्मस्य संयोगेन अतुला वेदना भवति, कर्मविगमनलक्षणा प्रतिपाद्यते यस्यां ग्रन्थपद्धतौ सा आत्मविशुद्धिः / नं। आत्मनो जीवस्या-लोचनादिप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुद्धिः तापशीतवर्षावातादिपीडाऽस्माभिः सोढुं न शक्यते अथवा-आतप्यते कर्मवि-गमनलक्षणा प्रतिपाद्यते यत्र तदध्ययनभात्मविशुद्धिः / पा.। पीड्यते शरीरमनेनेत्यातपः तृणपाषाणादिरप्युच्यते तस्य संगेनास्मच्छरीरे महती वेदना भवति। उत्त०२०। आत (य) वेयावत्रकर-त्रि. (आत्मवैयावृत्त्यकर) अलसे, विस-म्भोगिके च। स्था आत (य) वतत्त- त्रि. (आतपतप्त) धर्मतप्ते, "आतवतत्ते वहे अहवे // 2014) आयवतत्तं अप्पोदर्ग अवहं घेप्पंति। असइ आयवतत्तं आयवेयावबकरे नाममेगे, णो परवेया वचकरे। (सूत्र-३२०x) वह धिप्पति / निचू, ऊ। आत्मवैयावृत्त्यकर:- अलसो, विसम्भोगिको वा। स्था०४, ठा. 30 उ०। आत (य) व (त)-त्रि (आतपवत्)। आतपोऽस्त्यत्र मतुप। मस्यवः | आतसंचेयणिज्ज-पुं. (आत्मसंचेतनीय)। आत्मना संचेत्यन्ते-क्रियन्त आतपयुक्ते, "शृङ्गाणि यस्यातपवन्ति सिद्धाः'' वाचा। अहोरात्रभवे इत्यात्मसंचेतनीया: 1 स्था० 1, ठा. 4 ऊ। उपसर्गभेदे, स्था०४० ठा०४ स्वनामख्याते चतुर्विशेमुहूर्ते, जं.७ वक्ष०ा कल्प। ऊ / (अस्य भेदोहरणादिबहुवक्तव्यता 'उवसम्म' शब्देऽस्मिन्नेव भागे आत(य) वाल-त्रि. (आत्मपाल) आत्मानमेव पालयतीत्या-त्मपाल: / वक्ष्यते) आत्मन: पालके ज्ञा१, श्रु१ अा आत (य) संजम- पुं. (आत्मसंयम)आत्मनः शरीरस्य संयमः / आतवालोय- पुं० (आतपालोक) हुतवहतापदर्शने, ज्ञा० / संवृत्ताङ्गोपाङ्गेन्द्रियत्वे, पा० / आत्मनो-मनस.संयम: / चित्तसंयमने, "आतवालोयमहंततुंबइयपुण्णकण्णे" (सूत्र 274) / ज्ञा.१ श्रु१ अ। वाचा