________________ आत(य)पसंसा 182 अभिधानराजेन्द्रः भाग 2 आतप्पओगणिवत्तिव उत्कर्ष, परपर्यायै-श्चिदानन्दघनस्य कः // 6 // " अहं तु निरर्थककुविकल्पैः चिन्तयामि विषयविषोपायान्। उक्तं च-"संतेवि कोवि उज्जइ, को वि असंते वि अहिलसई। भोए चए इयरचयेण वि दलु पभवेण जह जंबू // 1 // " इत्यादिभावनवा स्वदोषचिन्तनेन आत्मोत्कर्षपरिणामो-निवार्यः / शरीररूपलावण्य-ग्रामाऽऽरामधनादिभिः / उत्कर्षः परपर्याय:-श्चिदानन्दघनस्य कः ||1|| व्या- 'शरीरे' ति-'चिदानन्दघनस्य' चिद्-ज्ञानम आनन्द:- सुखं ताभ्यांधनस्य-आत्मन: परपर्यायै-संयोगसंभवै: पुद्गल-संनिकर्षोद्भवैः क उत्कर्ष-उन्माद: कैरिति शरीराणिऔदारिकादीनि विनाशिस्वभावानि रूपंसंस्थाननिर्माण-वर्णनामकर्मोद्भवं लावण्यं-चातुर्य सौभाग्यनामोदयनिष्पन्नं वेदादिमोहसंनिकर्षसंभवं ग्राम:-जननिवासलक्षण: आरामा:वनोद्यानभूमयः, धनं गणिमधरिमादि तेषां द्वन्द्वः तै: क उत्कर्ष परत्वात् कर्मबन्धनिबन्धनात् स्वस्वरूपरपरोधकात् तत्संयोग: निन्द्य एव तर्हि क उत्कर्ष:? उक्तं च उत्तराध्ययने"धणेण किं धम्मपुराहिगारे, __ सयणेण वा कामगुणेहि चेव। समणा मविस्सामो गुणोहधारी, बर्हि विहारा अभिगम्म भिक्खुं // 2|| न तस्स दुक्खं विभजति णाइओ, न मित्तवग्गा न सुआ न बांधवा। इक्को सयं पचणुहोइ दुक्खं, ___कत्तारमेवं अणुजाइ कम्म"शा अत: आत्मगुणानन्दपरिणतानां कर्मोपाधिसंभवे उत्कृर्षों न भवति। शुद्धा: प्रत्यात्मसाम्येन, पर्याया: परिभाविताः। अशुद्धाश्चाप्रकृष्टत्वात, स्वोत्कर्षाय महामुनेः ||6|| व्या०-'शुद्धाः प्रत्यात्म' इति तथा मुने:-निर्ग्रन्थस्य पाकोत्तीर्णजात्यकार्तस्वरगृहीतात्मस्वरूपस्य शुद्धा:पर्याया: सम्यग्ज्ञानचरणध्यानप्राग्भावरूपा आत्मपर्याया न उत्कर्षाय भवन्ति / कथं न भवन्तीत्याह-प्रत्यात्मसाम्येन परिभाविता आत्मानम् आत्मानं प्रति प्रत्यात्म तत्र साम्येन तुल्यत्वेन् भाविता: / भावना च किमाधिक्यं मम जातं ? तेन एते ज्ञानादयो गुणाः सर्वात्मनि सन्त्येवं सर्वसाधारणे क उत्कर्ष ? इति भाविताशय: सर्वजीवानां ज्ञानाद्यनन्तपर्यायत्वं तुल्यं | सिद्ध-संसारस्थयो: न सत्ता भेदः। उक्तं च संवेगरङ्गशालायाम्'नाणाइणंतगुणोववेयं, अरूवमणहं च लोगपरिमाणं / कत्ता भोत्ता जीवं, मन्नहु सिद्धाण तुल्लमिणं / / 1 / / " श्रीपूज्यश्च- "जीवो गुणपडिवन्नो, न जस्स दव्वट्ठियस्स सामइय।" तथा ठाणांगे- 'एगे आया' (सूत्र-२ स्था०१ ठा.) इत्यादिपाठात सर्वत्र तुल्यत्वे आत्मन: सदगुणप्राकट्येक उत्कर्षः अशुद्धा: पर्याया: औदयिका: शुक्रत्वादयः अपकृष्टत्वात्तुच्छत्वाद्दोषत्वाद् गुणधातत्त्वज्ञानरमणोपघातत्वात् शोफरोग-पुष्टत्ववन्न उत्कर्षाय भवन्ति, किमेभिः पुगलोपचयरूपैः परो-पाधिजैः संसर्गश्च मे कदा निवृत्तिः एभ्य इति संवेगनिर्वेदपरिणतानां नोन्माद इति। पुन: आत्मानमुपदिशतिक्षोभ गच्छन्समुद्रोऽपि स्वोत्कर्षपवनेरितः / गुणौधान् बुदबुदीकृत्य, विनाशयसि किं मुधा / / 7 / / व्या.-'क्षोभं गच्छन्नि' ते-हे हंस! स्वतत्त्वजलपूर्णस्वरूपमानसनिवासरसिक: त्वं 'समुद्रोऽपि' मुद्रा-साधुलिङ्गरूपा तयायुक्तोऽपि 'स्वोत्कर्षपवनेरित:' साऽहंकारपवनप्रेरित: क्षोभं गच्छन् अध्यवसायैः एवमेवं भवन् गुणोघान् अभ्यासोत्पन्नान् श्रुतधरव्रतधरलक्षणान् आमर्षांषधिरूपान् बुदबुदीकृत्य 'मुधा' व्यर्थ किं विनाशयसि प्राप्तगुणगम्भीरो भव स्वगुणा: स्वस्यैवं हितहेतवः तन्न, किं परदर्शनेन मानोपहतस्य गुणा: तुच्छीभवन्ति, अतो न मानो विधेयः / निरपेक्षाऽनवछिन्ना-नन्तचिन्मात्रमूर्तयः। योगिनो गलितोत्कर्षा-पकर्षानल्पकल्पना: / / 8 / / व्या०- 'निरपेक्षा' इति-योगिनो - यमनियमाद्यष्टाङ्गयोगाभ्यासोत्पन्नरत्नत्रयीलक्षणस्वयोगसिद्धा ईदशा भवन्ति, 'निर-पेक्षाः' निर्गता अपेक्षा-अपेक्षणं येभ्यस्ते निरपेक्षाः अपेक्षारहिता इत्यर्थः / 'अनवच्छिन्ना' अवच्छेदरहिता। अनन्तचिन्मात्रमूर्तयः अनन्तं प्रान्तरहितं चिद्-ज्ञानंतन्मात्रा ज्ञानमात्रा मूर्तिः येषां ते अनन्तचिन्मात्रमूर्तयः इत्यनेन परभावानुगतचेतनाविकला: स्वच्छस्वरूपानुगतचिन्तनपरिणता: 'गलितोत्कर्षापकर्षाः' गलित: उत्कर्ष-उन्माद: अपकर्ष:-दीनता तयोः अनल्पा:-कल्पनाः विकल्पजालपटलानि येषां एवंविधा योगिनः ज्ञानपरिणता: ज्ञानकरसा: तिष्ठन्ति ते एव तत्त्व-साधनचिन्मया इति अतो मानोन्मादजनकः / स्वोत्कर्षो निवार्य: / अष्ट 18 अष्टा अहाहू से आयरियाण सयंसे, जो लावएज्जा असणस्स हेऊ ||24|| अथाऽसावाचार्यगुणानां शतांऽशे वर्तते शतग्रहणमुपलक्षणं सहस्रांऽशादेरप्यधो वर्तते इति 'यो' हाह्यस्य हेतुमभोजननिमित्तमपरवस्त्रादिनिमित्तं वा आत्मगुणान् परेणालापयेद्-भाणयेत् असावप्यार्यगुणानांसहस्रांशे वर्त्तता क्रिमङ्गपुनर्य: स्वत एवाऽऽत्मप्रशंसा विदधातीति। सूत्र १श्रु७ अा आत(य)प्पओग-पुं०(आत्मप्रयोग) आत्मव्यापारे, "आयप्प-ओगेणं उववज्जंति, णो परप्पओगेणं उववज्जंति" (सूत्र 6864) भ. 20 श० १०उ। आत (य) प्पओगणिवत्तिय- त्रि. (आत्मप्रयोगनिर्वर्तित)। 'आयप्पओगणिव्वत्तिए'' (सूत्र 164+) आत्मनः प्रयोगेणमनःप्रभृतिव्यापारेण निर्वत्तितं निष्पादितं यत्तत्तथा / आत्मनो मन:प्रभृतिव्यापारेण निष्पादिते, भव १६श 1 उ10