________________ आतप्पमाण 183 अभिधानराजेन्द्रः भाग 2 आतरक्ख - आत (य) प्पमाण- त्रि. (आत्मप्रमाण)। सार्द्धहस्तत्रयप्रमाणे, प्रव. 2 द्वार। आत (य)प्पवाय-न० (आत्मप्रवाद) आत्मानं जीवमनेकधानयमतभेदेन यत्प्रवदति तदात्मप्रवादम्। नं.। यत्राऽऽत्माजीवोऽनेकनयैः प्रोद्यते तदात्मप्रवादम् / स. 14 सम० / आत्माऽनेकधा यत्र नयदर्शनैर्वर्ण्यते तदात्मप्रवादम्। (स. 147 सूत्र टी.) पूर्वगतश्रुतविशेष, (स. 147 सूत्रटी.) तस्य पदप्रमाणं षड्विंशतिपदकोट्य: / नं.स। आयप्पवायपुवस्सणं सोलस 16 वत्थू पण्णत्ता / नं.। आत्मप्रवादपूर्वस्य सप्तमस्या स. १६समः / आयप्पवायपुव्वं अहिज्जमाणस्सतीसगुत्तस्स। नयमयमयाणमाणस्स, दिठ्ठीमोहो समुप्पन्नो / / 2335|| आत्मप्रवादनामकं पूर्वमधीयानस्य। विशे०। (अस्या गाथाया: व्याख्या 'जीवपएसिय' शब्दे चतुर्थभागे 1554 पृष्ठे वक्ष्यते) आयप्पवायपुव्वा, निज्जूढा होइ धम्मपन्नत्ती||१६+ll इह आत्मप्रवादपूर्व-यत्रात्मन: संसारिमुक्ताद्यने कभेदभिन्नस्य प्रवदनमिति तस्मान्निएँढा भवति धर्मप्रज्ञप्तिः; षङ्जीव-निकेत्यर्थः / दश. 1 आत (य) प्पियसंबंधणसंयोग-पु. (आत्मार्पितसम्बन्धन- संयोग)। संयोगभेदे, उत्त०१ अला) तद्वक्तव्यता 'संजोग' शब्दे सप्तमे भागे वक्ष्यते) आत (य) बल- न. (आत्मबल) आत्मनो बलम् शुक्तयुपचय आत्मबलम्। आत्मन: शुक्तयुपचये, आचा०१ श्रु 2 अ 2 उ.।। बहुलाधिकारात्। पो वः ||1|23|| अस्य वैकल्पिकत्वात्। आत (य) बोध- पुं॰ (आत्मबोध) आत्मज्ञाने, अष्ट० / आत्मबोधो न वः पाशो, देहगेहधनादिकम्। य: क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते / / 6 / / भो भव्या! व: युष्माकम् आत्मबोध: आत्मज्ञानं न पाश: बन्ध- हैतु: तेषु देहगृहधनादिषु य: आत्मना क्षिप्त: स पाश:- रागपरिणाम: स्वस्यआत्मन: एव बन्धाय जायते इत्यनेन देहगृहादिषु य: रक्तः स सर्व: भवपाशैर्बध्नाति स्वस्य बन्धहेतुः इत्यनेन परभावा-रागादय: आत्मनो। बन्धवृद्धिहेतव: अष्ट.१४ अष्टा आत (य) भाव- पुं. (आत्मभाव) अनादिभवाभ्यस्ते मिथ्यात्वा-दिके विषयगृध्नुतायाम्,'"विणइज्जओ सव्वउ आयभावं"।।२१+।। आत्मभाव:-अनादिभवाभ्यस्तो मिथ्यात्वादिस्तमपनयेत् / यदिवाआत्मभावो-विषयगृध्नुता, अतस्तमपनयेद् / सूत्र 1 श्रु 13 अ / स्वाभिप्राये च भ० 2 श०५ उछ। आत(य)भाववंकणया-स्री (आत्मभाववङ्कनता) आत्मभावस्याऽप्रशस्तस्य वङ्कनता-वक्रीकरणं प्रशस्ततत्त्वोपदर्शनतात्मभाववङ्कनता। मायाप्रत्ययिकाक्रियाभेदे, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः सा च क्रियाव्यापार-त्वात् / स्था०२ठा० १ऊ / "अप्पणो चियं भावं गूहति नियडिमंतो उज्जगभावं दरिसेइ संजमादिसिढिलोवा करणफला जो डोमं दरिसेइ।" आव 4 अ०। आत (या) भाववत्तव्वया- स्त्री. (आत्मभाववक्तव्यता)। आत्मभाव एव स्वाभिप्राय एव न वस्तुतत्त्वं वक्तव्यो-वाच्योऽभिमानाद् येषां ते आत्मभाववक्तव्यास्तेषां भाव आत्मभाववक्तव्यता / अहंमानितायाम् / भ.२०५ऊ। 'सच्चेणं एस अढे नो चेवणं आयभाववत्तव्ययाए" (सूत्र१११४) नैवात्मभाववक्तव्यतया-ऽयमर्थ: नवयमहंमानितयैव ब्रूमः; अपि तु-परमार्थ एवायमेवंविधः इति भावना। भ.२ श.५७०। आत(य)भू-पुं. (आत्मभू) आत्मनो-मनसो, देहाद्वा भवति, भू-क्विप्६-त.। मनोभवे कामे, देहभवे पुत्रे, कन्यायाम्, वाच०। "नार्याः कुत्राऽपि कस्याश्चि-द्दारको द्वौ बभूवतुः। सपत्नीतनुभूरेको, द्वितीयश्चात्मभूयो: ''||1|| आक०६० अ०। बुद्धौ च। स्त्री / आत्मनैव भवति। भूक्विप। शिवे विष्णौ च। वाचा आत(य)रक्ख-त्रि. (आत्मरक्ष) अङ्गरक्षके औ. आत्मानं रागद्वेषादेरकृत्योद्भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः। रागद्वेषादेरकृत्याचा-त्मनो रक्षके स्था। तेचतओ आयरक्खा पन्नत्ता, तं जहा-धम्मियाए पडिचोयणाए पडिचोएत्ता भवइ 1, तुसिणीए वा सिया 2, उहित्तु वा आयाए एगंतमवक्कमेज्जा३1 (सूत्र 172+) 'धम्मियाएपडिचोयणाए' ति-आत्मना एवं धार्मिकोपदेशेन नेदं भवादशां विधातुमुचितमित्यादिना प्रेरयिताउपदेष्टा भवतीति अनुकूलेतरोपसर्गकारिण: ततोऽसावुपसर्ग-करणान्निवर्तत ततोऽकृत्यासेवा न भवतीत्यत आत्मा रक्षितो भवतीति 1, तूष्णीको वा-वाचंयमः; उपेक्षक इत्यर्थः, स्यादिति 2, प्रेरणाया अविषये उपेक्षणासामर्थ्य च तत: स्थानादुत्थाय 'आय'त्ति-आत्मना एकान्तम्-विजनम् अन्तंभूमिभागमवक्रामेत् गच्छेत् / स्था.३ ठा.३ऊ। विमानाधिपते: सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः / कर्मणोऽण // 143614aa इत्यणप्रत्यय: / रा०। देवविशेषे, रा०। सूर्याभस्य वर्णकमधिकृत्य-"सोलसेहिं आयरक्खदेवसाहस्सीणं" (अस्य सूत्रांशस्य व्याख्या)- षोडशमिरात्मरक्षदेवसहनैरिति विमानाधिपते: सूर्याभस्य देवस्यात्मानं रक्षयन्तीत्यात्मरक्षाः। कर्मणोऽण / / 5 / 3 / 14 / इत्यणप्रत्ययः / ते च शिरस्त्राणकल्पा:, यथा हि शिरस्त्राणंशिरस्यावि-द्धप्राणरक्षकं भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्रहरणा: समन्तत: सप्तानीकाधिपतेरग्रतश्चावस्थायिनो विमानाधिपते: सूर्याभस्य देवस्य प्राणरक्षका: / देवानामपायाभावात् तेषां तथा ग्रहणपुरस्सर-मवस्थानं निरर्थकमिति चेतराणां स्थिति-मात्रपरिपालनहेतुत्वात् प्रीतिप्रकर्षहेतुत्वाच तथा हि-ते समन्तत:- सर्वासु दिक्षु गृहीतप्रहरणा ऊर्ध्वस्थिता अवतिष्ठमाना: