________________ आतत्त 181 अभिधानराजेन्द्रः भाग 2 आत(य)पसंसा आरम्भम्-सावद्यानुष्ठानरूपं, तिर्यक्कृत्वा- अपहस्तयित्वा आत्मनो भाव आत्मत्वम्- अशेषकर्मकलङ्करहितत्वं तस्मै आत्मत्वाया यदि वा आत्मा-मोक्षः; संयमो वा तद्भावस्तस्मै तदर्थं परि-समन्ताद् व्रजेत्; संयमानुष्ठानाक्रियायां दत्तावधानो भवेदित्यर्थः / सूत्र 1 श्रु३ अ३ऊ। आत (य) दंड- पु. (आत्मदण्ड) आत्मानं दण्डयतीत्यात्म-दण्डः / आत्मन उपघातके, "बीयाइ अस्संजय आयदण्डे''|९+|| असंयतोगृहस्थः, प्रव्रजितो वा तत्कर्मकारी गृहस्था एव / स च हरितच्छेदविधाय्यात्मानं दण्डयतीत्यात्मदण्डः / स हि परमार्थत: परोपघातेनात्मानमेवोपहन्ति / सूत्र 10 श्रु 7 अ "एतेण कारण य आयदण्डे" ||2+11 यथैभिः कायै:- समारभ्यमाणैः: पीड्यमानैरात्मा दण्ड्यते; तत्समारम्भादात्मदण्डो भवतीत्यर्थः / सूत्र 1 श्रु०७ अ०। "णिस्सिय, आयदण्डा" // 234 / / आत्मैव दण्डयतीति: दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्ते-रिति। सूत्र०२ श्रु६अ। आत(य)दण्डसमायार-त्रि. (आत्मदण्डसमाचार) आत्मा दण्ड्यतेहितात् भ्रश्यते येन स आत्मदण्ड: समाचार अनुष्ठानं येषामनार्याणां ते। आत्महितानुष्ठातरि, सूत्र 1 श्रु०२ अ१ उ.। "आयदण्डसमायारे'।।१४+|| सूत्र 1 श्रु३अ १उ०/ आत(य)दरिस-पु.(आत्मदर्श) आत्मा देह: दृश्यतेऽस्मिन् आधारे घञ् / र्दपणे, आदर्श को / घञ् 6 तक। आत्मनो दर्शने, आत्मसाक्षात्कारे, वाच। आत(य)पएस-पुं. (आत्मप्रदेश) जीवांशे, पञ्चा० 14 विवा आत(य)परिणइ-स्त्री. (आत्मपरिणति) आत्मनोजीवस्य परिणतिरात्मपरिणति: / जीवस्यानुष्ठानविशेषसम्पादके परिणाम-विशेषे, हा। विषयप्रतिभासंचा-त्मपरिणतिमत्तथा। तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः ||2|| आत्मनो जीवस्य परिणते: अनुष्ठानविशेषसंपाद्य: परिणाम-विशेष: सैव ज्ञेयतया यस्मिन्नस्ति ज्ञानेन पुनस्तद्रूपप्रवृत्तिनिवृत्ती अपि तदात्मपरिणतिमत्। हा०९ अष्ट। विषयप्रतिभासाख्य-मात्मपरिणतिमत्तथा। तत्त्वसंवेदनं चैव, त्रिधा ज्ञानं प्रकीर्तितम् ।।शा तथा आत्मन:-स्वस्य परिणाम: अर्थानर्थप्रतिभासात्मा विद्यते यत्र / तत्, आत्मनो-जीवस्य परिणाम: अनुष्ठानविशेषसंपाद्यो विद्यते यत्रेति येन सम्यक्त्वलाभप्रयोज्यवस्तुविषयता- वत्त्वमर्थो लभ्यते। द्वा०६ द्वा०। आत (य) पसंसा-स्त्री. (आत्मप्रसंसा) आत्मस्तुतौ, अष्ट.। (आत्मप्रशंसाचन कार्या) आत्मस्वरूपध्यानी सर्वं परम्-अनात्मत्वेन जानाति / स: आत्मवित् प्रशंसां न करोति तदेवाऽऽहगुणैर्यदि न पूर्णोऽसि, कृतमात्मप्रशंसया। गुणैरेवाऽसि पूर्णश्चेत्, कृतमात्मप्रशंसया ||1|| व्या०-गुणैरिति- 'यदि गुणैः' केवलज्ञानादिभिः पूर्णः न असि तर्हि 'आत्मप्रंशसया' व्यर्थात्मस्तुत्या 'कृतं' नाम-श्रितं निर्गुणात्मन: का प्रशंसा ? पौद्गलिकोपाधिजा गुणा इति मूढा वदन्ति तैर्न प्रशंसा 'चेद' यदि सम्यग्दर्शनज्ञनाचारित्रतपौरूपैः साधनगुणैः ज्ञायिकज्ञानदर्शनचारित्ररूपैः सिद्धगुणैः पूर्ण: तर्हि वाचकात्मकप्रशंसया कृतम; श्रितमित्यर्थः, प्राग्भाविता गुणा: स्वत एव प्रकटीभवन्ति नेक्षुयष्टिः पलालावृत्ता चिरकालं तिष्ठति इति का स्वमुखात्स्वगुणप्रशंसना। पुनर्व्यवहारेण दर्शयतिश्रेयोद्मस्य मूलानि, स्वोत्कर्षाम्भ:प्रवाहतः। पुण्यानि प्रकटीकुर्वन, फलं किं समवाप्स्यसि ?शा व्या.- 'श्रेयाद्रुम' इति- भो भद्र ? 'पुण्यानि पवित्राणि 'श्रेयोद्रुमस्य मूलानि कल्याणवृक्षस्य मूलानि 'स्वोत्कर्षाम्भ: प्रवाहत: स्वस्य उत्कर्ष:-औत्सुक्यं स एव अम्भ:प्रवाह: तस्मात् 'प्रकटीकुर्वन' व्यक्त कुर्वन् किं फलं समवाप्स्यसि ? अपितुनैव, यस्य द्रुमस्य मूलम् उत्खातं तेन फलोत्पत्तिर्न भवति। आलम्बिता हिताय स्युः परैः स्वगुणरश्मयः / अहो स्वयं गृहीतास्तु पातयन्ति भवोदधौ / / 3 / / व्या.-'आलम्बिता' इति 'स्वगुणरश्मयः आत्मीयगुणरज्जव:'परैः' अन्यै: 'आलम्बिताः स्मरणचिन्तनेन गृहीता: हिताय' कल्याणाय स्युः, स्वसुखाय भवन्ति, 'अहो' इति-आश्चर्ये स्वगुणा: स्वयं-गृहीता भवोदधौ पातयन्ति स्वमुखेन स्वगुणोत्कर्ष: न कार्यः / उचत्वदृष्टिदोषोत्थ-स्वोत्कर्षज्वरशान्तिकम्। पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम् ||4|| व्या.- 'उच्चत्वदोष' इति अभ्यासात्प्राप्तज्ञानविनयतपोरूपगुणान्तज्वलित्महामोहोदयेन आत्मनि उच्चत्वम् अहं गुणी मया प्राप्तमिदं, ज्ञानं विनयगुणवानहमिति उचत्वदृष्टिदोषेण उत्थो य: स्वोत्कर्षः स एव ज्वर: तस्य 'शान्तिकम् उपशमकारणं 'पूर्वपुरुषा:' अर्हदादय: ते एव सिंहा; तेभ्य:'आत्मन्यूनत्वभावन' मानोदयतापनिर्वापणं ज्ञेयम्। "धन्नो धन्नो वयरो, सालिभद्दो यथुलभद्दो अ। जेहिं विसयकसाया, चत्ता रत्ता गुणे नियए॥शा" (अस्या गाथाया व्याख्या)- धन्या: पूर्वपुरुषा ये वान्ताश्रवाः अनादिभुक्तपरभावास्वादनरामणीयकं त्यजन्ति; सदुपदेशज्ञातसत्तासुखप्सया आत्मधर्मश्रवणसुखम् अनुभूयमाना: चक्रिसंपदो विपद इव मन्यन्ते, स्वगुणेषु धन्य; स्थूलभद्रः यो हत्यातुररक्त, १कोशाप्रार्थनाऽकम्पितपरिणामस्तु- "अहो स्वयं गृहीतास्तु, पातयन्ति भवोदधौ // 3 // उच्चदृष्टिदोषोत्थः, स्वोत्कर्षज्वरशान्तिकम्। पूर्वपुरुषसिंहेभ्यो, भृशं नीचत्वभावनम्।।४।। शरीररूपलावण्य-ग्रामारामधनादिभिः / 1. कोशानाम्नीवेश्या 2- मूलमेव टीकाकारेण संग्रहीतम्।