SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आ(य)तट्ठ 180 अभिधानराजेन्द्रः भाग 2 आतत्त वा आत्मार्थेन ज्ञानदर्शनचारित्रात्मकेनात्मानं समनुवासयेद्- भावयेद् रञ्जयत् आयतार्थ वा मोक्षाख्यं सम्यक् अपुनरागम-नेना अन्विति. यथोक्तानुष्ठानात्पश्चादात्मना समनुवासयेद्-अधिष्ठापयेत्, इति: परिसमाप्तौ० ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनमिदमाहयद्भगवता श्रीवर्द्धमानस्वामिनाऽर्थतोऽभ्यधायि तदेवाहं सूत्रात्मना वच्मीति। आचा. 1. श्रु२, अ.१ उ.। आत (य) हि(न)-पु. (आत्मार्थिन) आत्मनोऽर्थः आत्मार्थ: स विद्यते यस्य स तथा / आत्मवति, "एवं से भिक्खू आत (य) ट्ठी' (सूत्र४२४)। यो ह्यान्यमपायेभ्यो रक्षति स आत्मार्थी-आत्मवानित्युच्यते। सूत्र 20 श्रु०२ अ॥ आत(य)निप्फेड य-पुं. (आत्मनिस्फोटक) आत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकान्निस्सारकेसूत्र। 'आय-निप्फडए आयाणामेणं पडिसाहरेज्जासि" (सूत्र-४२+) आत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारका-निस्सरियतीति / सूत्र 2, श्रु२ अ। आत (य) ण्ण- पुं. (आत्मज्ञ) आत्मज्ञानिनि सूत्र। अत्ताण जो जाणति जो य लोगं (सूत्र. 204) यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरित्तं सुख-दुःखाधारंजानाति यश्चात्महितेषु प्रवर्तते स आत्मज्ञो भवति / येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्योऽभिज्ञानो भवति नैवायं सर्वोऽपि लोक: प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावाद भाषितुमर्हतीति। सूत्र० 1 श्रु 12 अ। आत(य)तंत-त्रि (आत्मतन्त्र) आत्मायत्ते, स्था० 4 ठा०२ उ०। आत (य) तंतकर- पुं. (आत्मतन्त्रकर)। आत्मतन्त्र: सन् कार्याणि करोतीत्यात्मतन्त्र:। आत्मायत्ते जिनादौ, आत्म-तन्त्रमात्मात्मायत्तं धनम्- गच्छादि करोतीत्यात्मतन्त्रकर: 1 आत्माऽऽयत्तस्य धनस्य गच्छादिकस्य कारकेचा स्था० 4, ठा. 2 उ०। आत (य) तत्त-न. (आत्मतत्त्व) आत्मनस्तत्त्वम् / आत्मनो यथार्थस्वरूपे, चैतन्यरूपे मतभदे, कर्तृत्वादिरूपे, आत्मैव तत्त्वम्परमपदार्थे, आत्मरूप परमपदार्थे च वाचा ज्ञानदर्शन-चारित्रात्मक तत्त्व च। परमार्थदशां ज्ञानदर्शनचारित्रा- त्मकमात्मतत्त्वं विहायान्यत्सर्व शरीराद्यपि पराक्यमेवेति। आचा०। आत (य)तत्तप्पगास-पुं॰ (आत्मतत्वप्रकाश) आत्मधर्म- प्राग्भावे, अष्ठ। गुरुत्वं स्वस्य नोदेति, शिक्षासात्म्येन यावता। आत्मतत्त्वप्रकाशेन तावत्सेव्यो गुरूत्तमः / / 5 / / अष्ट 8 अष्ट। वाच। आत(य)तरग-पुं.(आत्मतरक) आत्माने केवलं तारय-तीत्यात्मतरा:, स्वार्थिककप्रत्ययविधानात् आत्मतरका: / व्य / प्रायश्चित्ताह पुरुषविशेषे व्य। "आयतरगा." ये पुनस्तपोबलिष्ठा वैयावृत्त्यलब्धिहीनास्ते तप एव यथोक्तरूपं कुर्वन्ति न वैयावृत्त्यमाचार्यादीनामित्यात्मानं केवलं तारयन्तीत्यात्मतराः, स्वार्थिककप्रत्ययविधानात् आत्मतरका: / व्य १ऊ। आत(य)तुला स्वीः (आत्मतुला) आत्मौपम्ये, सूत्र 2 श्रु 2 अ / आत्मतुल्यतायाम् सूत्र 1, श्रु२, अ३ऊ। कम्हाणं तुम्मे पाणिं पडिसाहरह? पाणिनो डहिज्जा, दजे किं भविस्सइ ? दुक्खं ति मन्नमाणा पडिसाहरइ, एस तुला एस पमाणे एस समोसरणे (सूत्र-४१+) अवश्यमग्रिदाहभयान्न कश्चिदग्न्यभिमुखं पाणिं ददा-तीत्येत्परोऽयं दृष्टान्तः। पाणिनादग्धेनापि किं भवतां भविष्य-तीति ? दु:खमिति चेत् यद्येवं भवन्तो दाहापादित दुःखभीरव: सुखलिप्सव: तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् आत्मतुलयाआत्मौपम्येन यथा मम नाभिमतं दु:खमित्येवं सर्वजन्तूनामित्यवगम्याऽहिंसैव प्राधान्येनाश्रयणीया, तदेतत्प्रमाणम्,एषा युक्तिः / "आत्मवत्स-र्वभूतानि यः पश्यति स पश्यति।" सूत्र 2 श्रु२ अ०। एवं सहित हियासए, आयतुलं पोण्णेहि संजए।।१२४|| 'एवम्" अनन्तरोक्तरीत्या परिवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयत:- प्रब्रजितोऽपरप्राणिभिः सुखार्थिभिरात्मतुलाम्- आत्मतुल्यतां दु:खाऽप्रियत्वसुखप्रियत्वरूपामधिकं पश्येत् आत्मतुल्यान् सर्वानपि प्राणिन: पालयेत्। सूत्र 1. श्रु२० अ०।"आयतुले पयासू" ||34|| प्रजायन्त इति प्रजा: पृथिव्यादयो जन्तवस्तास्वात्मतुल्यः; आत्मवत्सर्वप्राणिनः पश्यतीत्यर्थः, एवंभूत एव साधुर्भवतीति, तथा चोक्तम्-"जह मम ण पियं दुःखं जाणिय एमेव सव्व-जीवाणे।ण हणइण हणावेइय, सममणई तेण सो समणो' ||1|| सूत्र. 1 श्रु१० आ डहरे य पाणे वुड्डे य पाणे, ते आतओ पाइस सव्वलोए।।१८। ये केचन'डहरे' त्ति-लघव:- कुन्थ्वादय: सूक्ष्मा वा ते सर्वेऽपि प्राणा: प्राणिनो ये च वृद्धा बादरशरीरिणस्तान्सर्वान- प्यात्म- तुल्याम्आत्मवत्पश्यति- सर्वस्मिन्नपि, लोकेयावत्प्रमाण ममतावदेव कुन्थोरपि यथा वा मम दुःखमनभिमतमेव सर्व-लोकस्यापिसर्वेषामापि प्राणिनां दुःखमुत्पद्यते, दु:खाद्बोद्वि-जन्ते। सूत्र 10 श्रु०१२० अ० आत(य)त्त-न. (आत्मत्व) आत्मनोभावे, आत्मधर्मे वाचः। अह पास तेहिं कुलेहि, आयताए जाया (सूत्र 1724) 'अथ' इति-वाक्योपन्यासार्थे, पश्यत्वं तेषूचावचेषुकुलेषु आत्मत्वायआत्मीयकर्मानुभवनाय जाता:, आचा०१ श्रु६० अ०१ उ। अशेषकर्मकलङ्करहितत्वे मोक्षभावे, संयमभावे च। सूत्रः / आरंभ तिरिय कट्ट, आतताए परिवए)
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy