________________ आतगय 176 अभिधानराजेन्द्रः भाग 2 आयत? संलोकणिज्जमणगारं, आयगयं निमंतणे णाहंसु ||30+11 दुहओ ण विणस्संति, नोय उप्पज्जए असं। संलोकनीयं- संदर्शनीयमाकृतिमन्तं कञ्चनाऽगारंसाधुमात्मनि सवे दिसव्वहा मावा, नियतीभावमागया ||16|| गतमात्मगतम्, आत्मज्ञमित्यर्थः / सूत्र 1 श्रु४ अ२ उ०। सूत्र 1, श्रु१ अ०१ऊ। (अनयोथियोव्याख्यानम् 'अत्तछट्ठ' शब्दे आत (य) गुत्त- त्रि, आत्मगुप्त आत्मा-शरीरम् आत्मशब्दस्य प्रथमभागे 502 पृष्ठे गतम्।) शरीरवचनस्यापि दर्शनात्, उक्तं, हि-"धर्मधृत्यनिधीन्द्वकत्वकृतत्त्व- | आत (य) जस (स)- न. (आत्मयशस्) आत्मसंबन्धिनि यशसि, स्वार्थदेहिषु। शीलाऽनिलमनोयत्नै-कवीर्येष्वात्मन: स्मृतिः ॥१२इति यशो हेतुभूते संयमे च / भ. / "जीवा किं आयजसेणं उवतेन गुप्त आत्मगुप्तो न यतस्तत: कर-चरणादिविक्षेपकृत, इतस्तत: वज्जंति" (सूत्र ८७६+)'आयजसेणं' ति- आत्मन: संबन्धि यशो करचरणाऽविक्षेपके यद्वा- गुप्तो रक्षितोऽसंयमस्थानेभ्य आत्मा येन स यशोहेतुत्वाद्यश:-संयम आत्मयशस्तेन (भ.) 'आयजसं उवजीवंति' तथा। उत्त पाई.१५ अ। असंयमस्थानेभ्यो रक्षितात्मानि, आत्मा गुप्तो त्ति-आत्मयश:-आत्मसंयममुपजीवन्ति आश्र-यन्ति; विदधतीत्यर्थः / यस्य स आत्मगुप्त: / सूत्र श्रु 2 अ! मनोवाक्कायैरात्मा गुप्तो यस्य सः भ.४१श। आत्मगुप्तः / सूत्र 1 श्रु 7 अ.। मनोवाक्कायगुप्ते, सूत्र 1 श्रु आत(य) जोगि (न)-पुं०(आत्मयोगिन्) आत्मनो योग: कुशलमन: 11 अ / इन्द्रिय नोइन्द्रियात्मना गुप्त आत्मगुप्तः। आचा. 1 प्रवृत्तिरूप आत्मयोग: स यस्यास्ति। सदा धर्मध्यानावस्थिते सूत्र 20 श्रु श्रु 3 अ०३ उ०। आत्मनामनोवाक्कायरूपेण गुप्त आत्मगुप्तः / २अा सूत्र 1 श्रु 11 अ। मनोवाक्कायात्मना गुप्ते "आयगुत्ते सयावी (धी) | आत (य)?(अप्पणट्ट)-पु. (आत्मार्थ) आत्महिते, "आयट्ठ' (सूत्ररे॥१॥(सूत्र-१९६४)। "आयगुत्ते सया दंते" || सूत्र 1 श्रु०११ अा ६९+टी.) / आचा० 1 श्रु 20 अ० 1 उ०। आत्मनोऽर्थ आत्मार्थः / (आत्मगुप्तस्य फलमाह) ज्ञानदर्शनचारित्रेषु, आत्मने हितम्प्रयो-जनमात्मार्थम्। चरित्रानुष्ठाने, कंड च कज्जमाणंच, आगमिस्संच पावर्ग। आचा.१. श्रु२ अ १ऊ। सव्वं तं णाणुजाणंति, आयगुत्ता जिंइदिया।|२१|| आयतट्ठ (अप्पणट्ठ)-. (आयतार्थ) आयत: अपर्यवसा-नान्मोक्ष साधुशेन यद् अपरैः अनार्य कल्पैः कृतम-अनुष्ठितं पापकं एव स चासावर्थश्वायतार्थः / मोक्षात्मकेप्रयोजने, आयतोमोक्ष: अर्थ:कर्म तथा वर्तमानेच काले क्रियमाणं तथौऽऽगामिनिच काले यत्करिष्यते प्रयोजनं यस्य सः / मोक्षप्रयोजनकेदर्शनादिके, आच०१, श्रु२ अं.१ उ०। तत्सर्वं मनोवाक्कायकर्मभिानुजानन्ति ना नुमो-दन्ति आत्मनिमित्ते, "अप्पणट्ठा परट्ठा वा" (सूत्र-१३+) / तदुपभोगपरिहारेणेतिभावः। यद्यप्यात्मार्थं पापकं कर्म परैः कृतं, क्रियते, आत्मार्थमात्मनिमित्तम् / दश०९ अ 2 उ।। करिष्यते चा तद्यथा- शत्रोशिरश्छिन्नं, छिद्यते, छेत्स्यते वा तथा चौरो (आत्मार्थश्चावश्यमुपासनीय:) हतो, हन्यते, हनिष्यते वा इत्यादिकं परानुष्ठानं नाऽनुजानन्ति- न च अप्पं च खलु आउयं इहमेगेसिं माणवाणं / / 6 / / बहु मन्यन्ते तथाहि / यदि परः कश्चिदशुद्धेनाहारेणोपनिमन्त्रयेत्तमपि आचा०१ श्रु२ अरऊ। (अस्य व्याख्या 'आउ' शब्दे अस्मिन्नेव भागे नानुमन्यत इति।क एवंभूता भवन्तीति दर्शयति- आत्माऽकुशलमनोवा प्राग दर्शिता) क्काय- निरोधेन गुप्तो येषां ते तथा, जितानी-वशीकृतानि इन्द्रियाणि येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयु:स्थितिमनुश्रोत्रादीनि यैस्ते तथा एवंभूता: पापकर्म नाऽनुजानन्तीति स्थितिम् / भवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतरामवस्थामसूत्र.१ श्रु०८ अ०। नुभवन्तीति तद्यथेत्यादिना दर्शयति*गुप्तात्मन्- त्रि० (गुप्त:) असमयस्थानेभ्यो रक्षित आत्मा येन स गुप्तात्मा तं जहा- सो य परिणाणे हिं परिहायमाणे हिं चक्खुप्राकृतत्वाद्विपर्यय: / असंयमस्थानेभ्यो रक्षितात्मनि, उत्त० 15 अ०। परिणाणेहिं परिहायमाणेहिंघाणपरिण्णाणेहिं परिहाय-माणेहि आत्मना गुप्त: स्वशक्त्यैव रक्षिते लताभेदे स्त्री, तस्या: स्पर्शने हि रसणपरिणाणे हिं परिहायमाणे हिं फासप-रिण्णाणे हिं अतिकण्डूयने दु:खं भवति तद्भयाचान्यैर्न सा-स्पृश्यत इति तस्या परिहायमाणेहिं अभिकंतं च खलु वयं सपेहाए तओ से एगदा आत्मगुप्तत्वम् / वाचः। मूढभावं जणयंति||३| आत (य) छट्ठवाइ (न)- पु. (आत्मषष्ठवादिन) आत्मा षष्ठो येषां 'सो य परिणाणेहिं' इत्यादि। तत: स एकदा मूढभावं जनयंतीलि। तान्यात्मष्ठानि भूतानि विद्यन्त इत्येवं वादिनि सांख्यादौ सूत्र। यावत्शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं, तच्च कदम्बपुष्पाऽऽकारं सांप्रतमात्मषष्ठवादिमते पूर्वपक्षयितुमाह द्रव्यतो, भावतो भाषाद्रव्यग्रहणलब्ध्युपयोगस्वभावमिति, तेन श्रोत्रेण संति पंचमहाभ्या, इह मेगेसि आहिया। परि:-समन्ताद् घटपदशब्दाऽऽदिविषयाणि ज्ञानानि-परिज्ञानानि तैः आयछट्ठो पुणो आहूहु आया लोगे य सासए||१५|| श्रोत्र-परिज्ञानर्जराप्रभावात्परिहीयमानैः सद्भिस्ततोऽसौ प्राणी शास्त्रतत्त्वमेव भूयः प्रतिपादयितुमाह एकदावृद्धावस्थायाम-रोगोदयाक्सरे वा मूढभावम्-मूढतां कर्त