________________ आतंकदंसि १७५अभिधानराजेन्द्रः भाग 2 आतगय आयरियाणुण्णाए आणावइ सो उ णिययपुरेसेहि। आतं (यं) कि (न)-पु. (आतङ्किन्) रोगिणि, स्था०५ठा०३ऊ। तिव्वुक्कडदव्वेहिं, संघिय पुव्वं तहिं खारं // 1 // आतं (यं) चणिया- सी. (आतंचनिका) कुम्भकारभाजने, भ०। पक्खित्तो जत्थ णरो, णवरं दोगोहमेत्तकालेण। आयंचणिओदएणं गाताई परिसिंचमाण विहरइ" (सूत्र- 553+) / णिज्जिण्णमंससोणिय-अट्ठिऽवसेसत्तणमुवेइ / / 6 / / 'आयंचणिओदएणे' ति-इह आतञ्चनिकोदकं-कुंभकारस्य भाजने दो ताहे पुव्वमए, पुरिसे आणावए तहिं एया। स्थित तेमनाय मृन्मिभं जलं तेन / भ०१५ श०। एगंगिहत्थवेसं,बीयं पासंडिणेवत्थं / / 7 / / आतंड (यं) तकर-पुं. (आत्मान्तकर) आत्मनोऽन्तम्अवसानं भवस्य पुव्वं विय सिक्खविए, ते पुरिसे पुच्छए तओ राया। करातीत्यात्मान्तकरः / प्रत्येकबुद्धादिके, स्था०४ ठा०२ऊ। अवराहो एएसिं, भणंति आणं अइक्कमइ / / 8 / / आत्मनोऽन्तं मरणं करोतीत्यात्मान्तकरः / आत्मवधकेस्था०४ ठा०२ पासंडिओ जड्डुत्ते-ण वट्टई अत्तणो य आयारे। ऊ।"आयंतकरणाममेगेणो परंतकर" (सूत्र-२८७) स्था०४ठा०२ऊ। पंक्खिवह खारमज्जे खित्ता गोदोहमेत्तस्स / / 9 / / आंत(यं)तम-पु.(आत्मतम) आत्मानं तमयतिखेदयती-त्यात्मतमः / दणऽट्ठिऽवसेसं, ते पुरिसे अलियरोसरतऽच्छो। आचार्यादिकेआत्मखेदयितरि, स्था। आत्मैव तम:-अज्ञाने; क्रोधो वा सेह आलोयतो, राया तो भणइ आयरियं / / 10 / / यस्य स आत्मतमाः / अज्ञानात्मनि, क्रोधात्मना च। स्था.।"आयंतमे तुम्ह वि कोऽवि पमादी, नाममेगेणो परंतमे" (सूत्र-२८७+) स्था 4 ठा०२ उ. सोसेमि य तं पिणऽस्थि भणइ गुरू। आतं (यं) दम-पुं. (आत्मदम) आत्मानं दमयति-शमवस्तं करोतिजइ होहिइ तो साहे, शिक्षयति, वेत्यात्मदमः / आचार्ये, स्था०। अश्वदम-कादौ च। 'आयंदमे तुम्हे चिय तस्स जाणिहिह ||11|| णाममेगे णो परंदमे" (सूत्र 287+) / स्था०४ठा०२ उ०। सेहो गए णिवंमि, भणइ ते साहुणो उण पुण ति। आतं(यं)व-त्रि. (आताम) ईषद्रक्ते, जं. 2 वक्षः। औः। हा हे पमायसीलो; तुम्हं सरणागओ धणियं / / 12 / / 'आयंवतलिणसुइरुइलनिद्धनक्खा " (सूत्र-१४७) / आताम्रा: ईषद्रक्तास्तलिना:- प्रतलाः शुचय:-पवित्रा रुचिरा दीप्ता स्निग्धाजइ पुण होज्ज पमाओ, पुणो ममं सवभावरहियस्स। तुम्हं गुणेहिं सुविहिय, तो सावगरक्खसामुच्चे / / 13 / / अरूक्षानखा: कररुहाः येषां ते आताम्रतलिनशुचि- रुचिरस्निग्धनखा: / जी०३ प्रति 40 अधि०२ उ. आयंकभउव्विग्गो ताहे सो णिचउज्जुओ जाओ। कोवियमती य समए, ग्रह्या नारिसाविओ पच्छा // 14|| आतं (यं) वज्भयण-न. (आताम्राऽध्ययन)। सूर्य्यस्याग्रमहिष्या आताम्राया वक्तव्यताप्रसिद्ध ज्ञाताधर्मकथाया द्वितीय श्रुतदव्वायंकाऽऽदंसी, अत्ताणं सव्वहा णियत्तेइ। अहियारंभा उस्सया जह सीसो धम्मघोसस्स!|१५||" स्कन्धसप्तमवर्गस्तय द्वितीयऽध्ययने, ज्ञा०२ श्रु४वर्ग 1 अ। भावातङ्काऽऽदर्शी तु नरकतिर्यग्मनुष्यामरभवेसु प्रियविप्रयोगादिशा- | आ | आतं (यं) मारे-त्रि. (आत्मम्भरि) आत्मानं विभर्ति भूखिमुम्-च-उप० रीरमानसाऽऽतङ्कभीत्या न प्रवतते, वायुसमारम्भे। अपि तु अहितमेत सं। स्वोदरभात्रपूरके। देवतातिथ्यंनादरेणात्म-पोषकत्वात्तस्य द्वायुसमारम्भणमिति मत्वा परिहरति। आच, 1 श्रु०१ अ०७ उ०। तथात्वम्।"आत्मम्भरिस्त्वं पिशितैनेराणाम् भट्टिः / वाचा आत्मानं आयंकदंसी न करइ पावं // 4 // (सूत्र-१११) विभर्ति पुष्णातीति आत्मम्भरिः। स्वार्थकारके स्था" आयंभरेणाममेगे णो परंभरे" (सूत्र 327+) आत्मम्भरि: प्राकृतत्वात् आयंभरे'। स्था०४ आतङ्को-नरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शी स 'पापं' ठा०३ऊा पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वान्न कारयति, नानुमन्यत इति। आचा 1 श्रु. 3 अ०२ उ। आत (य) कम्म (न)- त्रि. (आत्मर्कमन) 6 त.। आत्मन:- स्वस्य कर्तव्ये कायें, "आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रित:?" रघुः / आतं(यं)कविवचास-पु.(आतङ्कविपर्यास) आगाढे अनागा-ढकरणे। आयंकविवचासो नाम-आगाढे अहिदट्ठाइ, अणागाढं करेइ त्ति। पं. चू.४ वाच / ज्ञानावरणादिके आत्मकृतकर्मणि भ. "किं आयकम्मणा उववज्जति ? परकम्मणा उववज्जति" (सूत्र 686+) भ०२० 10 10 उ.। आतं(यं)कसंपओगसंपउत्त-त्रि (आतङ्कप्रयोगसंप्रयुक्त) आतङ्को आत(य)गवेसय-त्रि. (आत्मगवेषक) आत्मानं कर्ममलापहारेण शुद्ध रोगस्तस्य सम्प्रयोग:-संबंधस्तेन संप्रयुक्तः सबन्धो य: स गवेषयतीत्यात्मगवेषकः / उत्त. 15 अ। आत्मानं कर्म-विगमाच्छुद्धतथा / आतङ्कसंबद्धे, 'आतंकसंपओगसंपउत्ते तस्स विप्पओगे सति स्वरूपं गवेषयति-कथमयमित्थंभूतो भवेदित्य-न्वेषयते यः स समण्णागए याविभवइ 3 / " (सूत्र४४७+)। (अयं चार्तध्या-नस्य तृतीयो आत्मगवेषकः। कर्मविगमाच्छुद्धस्वरूप-स्यात्मनोऽन्वेषके, उत्त, पाई. भेदस्तद्वक्तव्यता अ()त्तज्भाण' शब्देप्रथमभागे गता) स्था०४ ठा० 1 १५अा "सहिए आयगवेसएस भिक्खू" ||54|| उत्त०१५ अ०। उागाऔंला आत (य) गय-त्रि. (आत्मगत) आत्मनिगतमात्मगतम्। आत्मगे, सूत्र। कल्प।