________________ आणुपुव्वी 174 अभिधानराजेन्द्रः भाग२ आतंकदंसि वा सत्सु प्राणिनस्तेन तेन रूपेणेति भावा यथोक्ता एव तेषामानुपूर्वी परिपाटिर्भावानुपूर्वी, औदयिकादीनां तु स्वरूपं पुरस्तात् न्यक्षेण वक्ष्यते, अत्र च नारकादिगतिरौदयिको भाव इति वक्ष्यते, तस्यां च सत्यां शेषा भावाः सर्वेऽपि यथासम्भवं प्रादुर्भवन्तीति शेषभावाऽऽधारत्वेन प्रधान-त्वादौदयिकस्य प्रथममुपन्यासः, ततश्च शेषभावपञ्चकस्य मध्ये औपशमिकस्यस्तोकविषयत्वात्स्तोकतया प्रतिपादयिष्यत इति तदनन्तरमौपशमिकस्य, ततो बहुविषयत्वात् क्षायिकस्य ततो बहुतरविषयत्वात् क्षायोपशमिकस्य, ततो बहुमतविषयत्वात्पारिणामिकस्य, ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वा-त्सान्निपातिकस्योपन्यास इति पूर्वानुपूर्वीक्रमसिद्धिरीति / शेष पूर्वोक्तानुसारेण भावनीयम्। तदेवमुक्ताः प्रागुद्दिष्टा दशाप्यानुपूर्वीभेदा: तगणने चोपक्रमप्रथमभेदलक्षणा आनुपूर्वी समाप्ता। अनु०। आणीह- पुं. (आज्ञौघ) सम्यग्दर्शनविकले आज्ञामात्रे पञ्चा०। "आणो हेणाऽणेता मुक्का" ||484|| पञ्चा० / आज्ञायाआप्तोपदेशस्यौघ:- सामान्यमाज्ञौघ: सम्यग्दर्शनविकलमाज्ञामात्रमित्यर्थः / तेन सताऽपीति गम्यम् अनन्तानि अनन्तसंख्यानि मुक्तानि त्यक्तानीति / पञ्चा० 14 विव०। / आतं (यं) क-पु. (आतङ्क) 'तकि' कृच्छजीवने आतङ्कनमा-तङ्कः / आ-तकि-घञ् / कृच्छ्रजीवने, (दुःखे) आचा०१, श्रु०१, अ०७ उ.। | नरकादिदु:खे चा आच०१ श्रु.३ अ०२ उ। तच द्विविधम शारीरं, मानसं च / तत्राद्यम्कटु कक्षार-शस्त्रगण्डलूतादिसमुत्थम्, मानसं प्रियविप्रयोगाऽप्रिय- संप्रयोगेप्सितालाभदारिद्र्यदौर्मनस्यादिकृतम। आचा.१श्रु१अ०७ उा यदिवा-आतङ्को द्वेधा-द्वव्यभावभेदात्। (सच / 'आतं(य) कंदंसि' शब्देऽस्मिन्नेव भागेऽनुपदमेव दर्शयिष्यते) रोगे, स्था. 5 ठा० 3 / उत्त० को अनु० आिित सर्वात्म-प्रदेशाऽभिव्याप्त्या तङ्कयन्ति कृच्छ्रजीवितमात्मानं कुर्वन्ती-त्यातङ्काः / सद्योघातिनि रोगविशेषे उत्त. 10 अ। "आयको जरमाई" / / 1432 / / आतङ्कोज्वरादि: सद्यो घाती रोगः / फव०५ द्वार। उत्त. "आसुधाई आतंको" आव० 4 अ स्था. पं. सू०। आ० चू! जी०। उत्त०। प्रव०। रा०। आ. म.! दशं। आतंका विविहा फुसंति" ||18+II आतङ्कारोगपरीपहा:स्पृशन्ति / उत्त० 21 अा आतङ्क:-कृच्छ्रजीवितकारी ज्वरादिकः / भ. 16 श. 2 उ.। "उयाहु ते आतंका फुसंति" (सूत्र १४७४)|आतङ्का-आशुजीवितापहारिण:शूलादयो-व्याधिविशेषा: स्पृशन्ति- अभिभवन्ति पीडयन्ति आचा०१ श्रु०५ अ०२ उ०। उत्त० भ०। ज्ञा। सूत्रा स्थाः। 'दीहकालिएणं रोगातंकेणं' (सूत्र-१३५+)|आतङ्क: कृच्छ्रजीवित-कारी सद्योघाती शुलादि: स्था.३ ठा. 1 उ०। ज्ञा०। प्रश्न. 1 आतङ्का- सद्योघातिनः / शुलादिक रोगा: / संथा। भा। 'आयंके से वहाय होई // 9 // " सूत्र 14) / आतङ्कः सद्योघाती विशूचिकादिको रोगस्तस्य गृहिणो धर्मबनधुरहितस्य वधाय-विनाशाय भवति। दश०१ चू। ते चोत्तराध्ययने दर्शिता यथा अरई गंडं विसूइया, आयंका विविहा फुसंति ते। विवडइ बिद्धंसइ ते सरीरयं, समयं गोयमा!मापमायए।।२७।। हे गौतम!'ते' तव विविधा:- नानाप्रकारा आतङ्का रोगा: शरीरं स्पृशन्ति ते केवन आतङ्का अरतिश्चतुरशीतिविविधवा- तोद्भूतचित्तोद्वेगो; वातप्रकोप इत्यर्थः। गण्डरूधिर-प्रकोपादभूतस्फोटकः। विशूचिकाअजीर्णोद्भूतवमनाध्मात-विरेचादिसद्यो मृत्युकृत रूक इत्यादयो रोगा आतङ्का दे पीडयन्ति, तै: रोगै: पीडिते शरीरे सति धर्माराधनं दुष्करं ते शरीरं रोगाभिभूतं सत् विपतति, विशेषेण बलापचयात् नश्यति, पुन: शरीरं'ते' तव विध्वस्यते जीवमुक्तं सत् विशेषेण अध: पतति, अत्र सर्वत्र यद्यपि 'ते' तव इत्युक्तं गौतमेच केशपाण्डु-रत्वादि इन्द्रियाणां हानिश्च न संभवति तथापि तन्निश्रया अपरशिष्यादिवर्गप्रतिबोधार्थमुक्तं दोषाय न भवति, तथा च प्रमादो न विधेयः / उत्त०१० अ०। रोगा:अकालमहाय्याधय आतङ्कास्त एव सद्योघातिन इति। औः / आतङ्घरोगयोर्विशेषो यथा-स्यात् केरिसोरोगो, केरिसो वा आतङ्कस्तत उच्यते। गाहागंडी कोढं खइयादी,रोगा कासादितो तु आतंको। दीहरुया वा रोगो, आतङ्को आसुधाती य / / 219|| (अस्याः गाथाया: व्याख्या 'पलंब' शब्दे पञ्चमभागे दर्शयि-ध्यते। बृ. १उ२० प्रका) नि. चू! आतङ्को ज्वरादिस्तद्योगा दातङ्किनोऽष्यातङ्काः / आतङ्किनि पिं। संतापे, सन्देहे, मुरजशब्दे, भये च। वाचा आतं (यं) कंदसि (न) पु० (आतङ्कदर्शिन) 'तकि' कृच्छ्रजीवने आतङ्कनमातङ्क: कच्छ्रजीवन-दुःखं, तच द्विविधम शारीरं, मानसं च। तत्राद्यं कटु कक्षारशस्त्रगण्डलूतादिसमुत्थम्, मानसं प्रियसंप्रयोगेप्सितालाभदारिद्र्यदौर्मनस्यादिकृतम एतदुभयमातङ्गं पश्यति तच्छीलश्चेत्यातङ्कदर्शी / अवश्यमेतदुभयमपि दुःख-मप्यापततीत्येवं ज्ञातरि, आचा। (तथा च वायुकायसमारम्भमधिकृत्य)आयंकदंसी अहियंतिणचा। (सूत्र-१६+) अवश्यमेतदुभयमपि दुःखमापतति मय्यनिवृत्तवायुकाय- समारम्भे ततश्च तद्वायुकायसमारम्भणमातङ्कहेतुभूतमहितमिति ज्ञात्वतस्मान्निवर्तने प्रभुर्भवताति / यदि वा आतङ्को द्वैधा-द्रव्य-भावभेदाद् / तथा मिति ज्ञात्वतमान व्यातझे इदमुदाह याद वा आतङ्को "जंबुद्दीवे दीवे, भारहवासम्मि अत्थिसुपसिद्ध / बहुणयरगुणसमिद्धं, रायगिह णाम णयरं ति // 11 // तत्थासि गरुयदरिया-रिमद्दणो भुयणनिग्गयपयावो। अभिगयजीवाजीवो, राया णामेण जियसत्तू // 2 // अणवरयगरुयसंवे-गभाविओधम्मघोसपामूले। सो अन्नयाकयाई, पमाइणं पासए सेहं // 3!! चोइज्जतमभिक्खं, अवराहं तं गुणो विकुणमाणं / तस्स हिअटुं राया, सेसाण य रक्खणट्ठाए ||