________________ आणुपुष्वी 173 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी जाव समचउरंसे। सेत्तं पच्छाणुपुब्बी।से किं तं अणाणुपुवी? अणाणुपुथ्वी-एआए चेव एगाइआए ए-गुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नब्मासो दुरूवूणो / सेत्तं अणाणुपुर्वी / सेत्तं संठाणाणुपुष्वी। (सूत्र-१२८) (10) *अधिकाराङ्कः। 'से किं तमि' त्यादि, आकृतिविशेषा:- संस्थानानि: तानि च जीवाऽजीवसंबन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसंबन्धीनि, तत्रापि पञ्चेन्द्रियसंबन्धीनि वक्तुमिष्टानि, अत: तान्याह-'समचउरंसे' त्यादि, तत्र समा:- शास्त्रोक्तलक्षणाविसंवादिन्य- श्वतुर्दिग्वर्तिन्यः अवयवरूपाश्चतस्रोऽस्रयो यत्र तत्समासान्तात् प्रत्यये समचतुरसं संस्थानं, तुल्यारोहपरिणाह: संपूर्णलक्षणो-ऽपि साङ्गोपागावयवः स्वाङ्गुलाष्टाधिकशतोच्छ्रय: सर्व-संस्थानप्रधान: पञ्चेन्द्रियजीवशरीराकारविशेष इत्यर्थः / नाभेरुपरि न्यग्रोधवन्मण्डलम् - आद्यसंस्थानलक्षणयुक्तत्वेन विशिष्टकारं न्यग्रोधमण्डलं, न्यग्रोधोवटवृक्ष:, यथा चायमुपरिवृत्ताकारतादिगुणोपेतत्वेन विशिष्टकारो भवति: अधस्तु न तथा एवमेतदपीति भावः 2 / सह आदिना नाभेरधस्तनकायलक्षणेन वर्तते इति सादि, ननु सर्वमपि संस्थान आदिना सहैव वर्तते ततो निरर्थक सादित्वविशेषणम्, सत्यम, किंतुअत एव विशेष-णवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतन आदिना सह यद्वर्त्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकल तत्सादीति तात्पर्यम् 3 / यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्णम्; शेषं तु हृदयोदर-पृष्ठलक्षणं कोष्ठम्-लक्षणहीनं तत् कुन्जमा यत्रतुहृदयोदर-पृष्ठं सर्वलक्षणोपेतम्; शेषं तु हीनलक्षणं तद्वामनम्; कुजविपरीतमित्यर्थ: 5 / यत्र सर्वेऽप्यवयवा: प्रायो लक्षण-विसंवादिन एव भवन्ति तत्संस्थान हुण्डमिति 6 / अत्र च सर्वप्रधानत्वात्समचतुरस्रस्य च प्रथमत्वम्, शेषाणां तुयथाक्रम हीनत्वाद् | द्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावनां पूर्वव-दिति। आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहनन-वर्णरसस्पर्शाऽऽद्यानुपूर्दोऽपि वक्तव्या: स्युः, तथा च सत्यानु-पूर्वीणामियत्तैव विशीर्यते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसंख्यानियम इति, सत्यम्, किन्तुसर्वासामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवायं सङ्ख्यानियम: एतदनुसारे- णाऽन्या अप्येता अनुसतव्या इतितावल्लक्षयाम:, सुधिया त्वन्यथापि वाच्यं गम्भीरार्थत्वात् परममुनिप्रणीतविवक्षायाः एवमुत्तस्त्रापि वाच्यम्, इत्यले विस्तरेण। (11) सामाचार्यानुपूर्वी विवक्षुराहसे किं तं सामाया आणुपुष्वी ? समायारीआणुपुर्वी तिविहा | पण्णत्ता,तं जहा-पुव्वाणुपुट्वी१, पच्छाणुपुव्वी२, अणाणुपुष्वी 3 / से किं तं पुव्वाणुपुटवी ? पुव्वाणुपुवी"इच्छा१, मिच्छा२,तहक्कारो३, आवस्सिआय 4, निसीहिआदा आपुच्छणा य६ पडिपुच्छा 7, छंदणा य 8, निमंतणा९||१|| उवसंपया य१० काले, सामायारी (भवे) दसविहाउ। सेत्तं पुटवाणुपुटवी / से किं तं पच्छाणुपुथ्वी ? पच्छाणुपुथ्वी उवसंपया जाव इच्छागारो / सेत्तं पच्छाणुपुथ्वी। से किं तं अणाणुपुवी ? अणाणुपुटवी- एआए चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो / सेत्तंअणाणुपुव्वी। सेत्तं सामायारी आणुपुथ्वी। (सूत्र-११९) (सामाचारीव्याख्यानम् 'सामायारी' शब्दे सप्तमे भागे करिष्यते) इह धर्मस्यापरोपतापमूलत्वादिच्छाकारस्याज्ञा बलाभियोगलक्षणपरोपतापयर्जकत्वात्प्राधान्यात्प्रथममुपन्यास: अपरोपतापकेनापि च कथंचित् स्खलने मिथ्यादुष्कृतं दातव्य-मिति, तदनन्तर मिथ्याकारस्य, एतो च गुरुवचनप्रतिपत्तविव ज्ञातु शक्यौ, गुरुवचनं च तथाकारकरणेनैव सम्यक् प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य प्रतिपन्नगुरुवचनेन चोपाश्रयादहिर्निर्गच्छता गुरुपृच्छापूर्वक निर्गन्तव्यमिति / तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्या: बहिर्निर्गतेन च नैषधिकीपूर्वकं पुन: प्रवेष्टव्यमिति तदन्तरं नैषेधिक्या:, उपाश्रयप्रविष्टेन च गुरुमापृच्छ्य सकलमनुष्ठेयमिति तदनन्तरमापृच्छनाया:, आपृष्टेच निषिद्धे पुन: प्रष्टव्यमिति तदनन्तरं प्रतिपृच्छनाया प्रतिप्रश्ने चानुज्ञातेनाऽशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनाया: एषा च गृहीत एवाऽदशनादौ स्याद् अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः, इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूसंपदमन्तरेण न ज्ञायते इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति। शेष पूर्ववदिति। (12) अथ भावाऽऽनुपूर्वीमाहसे किं तं भावाणुपुटवी ? भावाणुपुर्वी तिविहा पण्णत्ता, तं जहा- पुव्वाणुपुव्वी 1, पच्छाणुपुथ्वी 2, अणाणुपुथ्वी 3 / से किं तं पुथ्वाणुपुथ्वी ? पुष्वाणुपुथ्वी-उदइए, उवसमिए, खाइए, खओवसमिए, पारिणामिए, सन्निवाइए। सेत्तं पुष्वाणुपुर्वी। से किं तं पच्छाणुपुटवी? पच्छाणुपुर्वी संनिवाइएन्जाव उदइए। सेत्तं पच्छाणुपुर्वी।से किं तं अणाणुपुथ्वी ? अणाणुपुष्वी एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नपमन्नब्भासो दुरूवूणो। सेत्तं अणाणुपुर्वी। सेत्तं भावाणुपुथ्वी। सेत्तं आणुपुथ्वी आणुपुदि ति पदं समत्तं / (सूत्र-१२०) से किं तमि' त्यादि, इह तेन तेन रूपेण भवनानि भावावस्तु परिणामविशेषा:- औदयिकादयः अथवा तेनतेन रूपेण भवन्तीति भावास्त एव यद्वा भवन्ति तैस्तेभ्यस्तेषु