________________ आणुपुव्वी 172 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी कशत 105 शून्यानि अन्यानि स्थापनीयानि / प्रयुताङ्गम् ___ अणाणुपुटवी- एआए चेव एगाइआए एगुत्तरिआए चउवीस(४१)- 1813107604535528498761009006460396110 गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो सेत्तं / अणाणुपुव्वी। 9145190400000 अग्रे दशाधिकशत 110 शून्यानि अन्यानि सेत्तं उक्कित्तणाणुपुथ्वी। (सूत्र-११६) स्थापनीयानि / प्रयुतम् (42)- 1523010387809835538959- 'से किं तमि' त्यादि। उत्कीर्तन- संशब्दनम्-अभिधानो- च्यारणम, 247565426732733168195993600000 अग्रे पञ्चदशाधिकशत 115 तस्यानुपूर्वी-अनुपरिपाटि: सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः शून्यानि अन्यानि स्थापनीयानि। चूलिकाङ्गम् (43)-127932872576 - प्रथममुत्पन्नत्वात्पूर्वमुत्कीर्त्यते तदनन्तरं क्रमेण अजितादय इति 026185272576795495845549586128463462400000 अग्रे पूर्वानुपूर्वी शेषभावनातुपूर्ववद्। अत्राह-ननु औपनिधिक्या द्रव्यानुपूर्व्या विंशत्यधिकशत 120 शून्यानि अन्यानि स्थापनीयानि। चूलिका (44) अस्याश्च को भेद: ? उच्यते-तत्र द्रव्याणां विन्यासमात्रमेय 107463612963861-995628964506116510261613347741 - पूर्वानुपूर्व्यादिभावेन चिन्तितम् , अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियते, 30841600000 अग्रे पञ्चविंशत्यधिकशत 125 शून्यानि अन्यानि इत्येतावन्मात्रेण भेद इति भवत्वेवं, किंत्वावश्यकस्य प्रस्तुतत्वास्थापनीयानि शीर्षप्रहेलिकाङ्गम् (45)- 90269434889644076328 दुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तम्, किमित्यप्रक्रा३३०१८५१३७८-६८६१९७८७९७२१०२६९९०६९४४००000 अग्रेत्रिंशदधिकत न्तानाम् ऋषभादीनां तद्विहितमिति ? सत्यं किंतुसर्वव्यापकं 130 शून्यानि अन्यानिस्थापनीयानि। एवमेतेराशयश्चतुरशीतिलक्षस्वरूपेण गुणकारेण यथोत्तर वृद्धा द्रष्ट-व्यास्तावद् यावदिदमेव प्रस्ततुतशास्त्रा-मित्यादावेवोक्त तद्दर्शनार्थमृषभादि-सूत्रान्तरोपादानं शीर्षप्रहेलिकाङ्गम् चतुरशीत्या लक्षैर्गुणितं शीर्षप्रहेलिका भवति (46) भगवतां च तीर्थप्रणेतृत्वात्तत्स्मरणस्य समस्तश्रेय: फलकल्पादपत्वात् अस्या स्वरूपमङ्कतोऽपि दर्शयते-७५८२६३२५३०७३०१०२४११५७९७ - युक्तं तन्नामोत्कीर्तनं, तद्विषयत्वेन चोक्तमुपलक्षण-त्वादन्यत्रापि 35551580964046218961662672183296 अग्रेच चत्वारिशंशून्यशतम् द्रष्टव्यमिति, शेष भावितार्थं यावत्, 'सेत्तमि' त्यादि निगमनम्। 140, तदेवं शीर्षप्रहेलिकायां सर्वाण्यमुनि चतुर्णवत्यधिकशतसंख्यानि इदानीं पूर्वोद्दिष्टामेव गणनाऽऽनुपूर्वीमाह१९४ अङ्कस्थानानि भवन्ति, अनेन चैतावता कालमानेन केषांचिद् से किं तं गणणाऽऽणुपुवी? गणणाऽऽपुथ्वी तिविहा पण्णत्ता, रत्नप्रभानारकाणां भवनपतिव्यन्तरसुराणां सुषमदुःषमारक-संभविना तं जहा पुव्वाणुपुर्वी 1, पच्छाणुपुव्वी२, अणाणुपुर्वी 3 / से किं नरतिरश्चां च यथासंभवमायूंषि मीयन्ते, एतस्माच परतोऽपि संख्येय: तं पुवाणुपुटवी ? पुव्वाणुपुटवी-एगोदस, सतं, सहस्सं कालोऽस्ति, किंत्वनतिशयिनाम-संव्यवहार्यत्वात्सर्षपाधुपमयाऽत्रैव दससहस्साई, सत्तसहस्सं, दससतसहस्साई कोडी, वक्ष्यमाणत्वाच नेहोक्त:, किं तर्हि? उपमामात्रप्रतिपाद्यानि दसकोडीओ, कोडिसयं, दस-कोडिसयाई। सेत्तं पुष्वाणुपुटवी। पल्योपमादीन्येव, तत्र पल्योपम-सागरोपमे 47, 48 अत्रैव से किं तं पच्छाणुपुव्वी१, पच्छाणुपुटवी-दसकोडीसयाइं जाव वक्ष्यमाणस्वरूपे दशसागरो-पमकोटाकोटिमाना त्ववसर्पिणी 49, एक्को। सेत्तं पच्छाणुपुटवी / से किं तं अणाणुपुटवी ? तावन्मानैवोत्सर्पिणी 50, अनन्ता उत्सर्पिण्यवसर्पिण्य: पुद्गलपरावर्त: अणाणुपुटवी-एआए चेव एगाइआए एगुत्तरिआए 51. अनन्तास्तेऽतीताद्धा 52, तावन्मनैवाऽनागताद्धा 53, अतीता दसकोडिसतगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो सेत्तं नागतवर्तमानकालस्वरूपा सर्वाऽद्धेति 14, एषा पूर्वानुपूर्वी। शेषभावना अणानुपुव्वी ! सेत्तं गणनाणुपुव्वी। (सूत्र-११७) तु पूर्वोक्तानुसारत: सुकरैव, यावत्कालानुपूर्वी समाप्ता / / 'से किं तमि' त्यादि, गणनं-परिसंख्यानम् -एक, द्वे त्रीणि, चत्वरि (9) साम्प्रतं प्रागुद्दिष्टर्मिवोत्कीर्तनानुपूर्वी विभणिषुराह इत्यादि, तस्य आनुपूर्वी-परिपाटिगणनानुपूर्वी, अत्रोपल क्षणमात्रमुदासे किं उक्कित्तणाणु पुच्ची ? उक्कित्तणाणुपुटवी हर्तुमाह- 'एगे' त्यादि सुगमम्, उपलक्षणमात्रे चेदमतोऽन्येऽपि संभविन: तिविहा पण्णत्तां, तं जहा पुत्वानुपुत्वी, पच्छानुपुव्वी, अणानुपुव्वी। सें किं तं पुव्वानुपव्वी ? पव्वाणपुच्ची उसमे 1, संख्याप्रकारा अत्र दृष्टव्याः / उत्कीर्तनानुपूयाँ नाममात्रोत्कीर्तनमेव कृतम्, अत्रत्वेकादिसंख्याभिधानमिति भेद: 'सेत्तमि' त्यादि निगमनम्। अजिए२, संभवे 3, अभिणंदणे 4, सुमती 5, पउमप्पहे६, सुपासे 7. चंदप्पहे 8. सुविही९सीतले 10, सेज्जंसे 11, वासुपुज्जे 12, अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाहविमले 13, अणंते 14, धम्मे 15, संती 16, से किं तं संठाणानुपुटवी ? संठाऽऽणाणुपुथ्वी तिविहा कुंथू 17, अरे 18, मल्ली 19, मुणिसुन्वते 20, नमी 21, पण्णत्ता,तं जहा पुव्वाणुपुटवी, पच्छाणुपुटवी, अणाणुपुथ्वी। अरिट्ठनेमी 22, पासे 23, वद्धमाणे 24, / सेत्तं पुव्वानुपुव्वी / से किं तं पुवाणुपुटवी ? पुत्वाणुपुटवी- समचउरंसे से किं तं पच्छाणु पुटवी ? पच्छाणुपुटवी वद्धमाणे 0 निग्गोहमंडले, सादी, खुज्जे , वामणे, हुंडे / सेतं जाव उसमे / सेत्तं पच्छाणुपुव्वी / से किं तं अणाणुपुव्वी? | पुटवाणुपुटवी। से किं तं पच्छाणुपुटवी? पच्छाणुपुटवी हुंडे