SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आणुपुव्वी 171 अभिधानराजेन्द्रः भाग 2 आणुपुव्वी अथ कालविचारस्य प्रस्तुतत्वात्समयादेश्च कालत्वेन प्रसिद्धत्वादनुषगतो विनेयानां समयादिकालपरिज्ञानदर्शनाच तद्विष-यत्वेनैव प्रकारान्तरेण तामाह अहवा उवणिहिआ कालाणुपुटवी तिवहिी पण्णत्ता, तं जहा-पुव्वाणुपुटवी पच्छाणुपुटवी अणाणुपुटवी / से किं तं पुवाणुपुथ्वी ? पुथ्वाणुपुथ्वी। (अनु.) समए 1, आवलिआ२, आण 3, ४१श पाणु 5, थोवे६, लवे, मुहुत्ते 8, अहोरत्ते 9, पक्खे 10, मासे 11, उऊ 12, अयणे 13, संवच्छ रे 14, जुगे 15 वाससए 16, वाससहस्से 17, वाससयसहस्से 18. पुष्वंगे 19, पुटवे 20, तुडिअंगे 21, तुडिए 22, अडडंगे 23, अडडे२४, अववंगे 25, अववे 26, हुहुअंगे 27, हुहए 28, उप्पलंगे२९, उप्पले 30, पउमंगे३१, पउमे 32, णलिणंगे 33, णलिणे 34, अत्थनिउरंगे 35, अत्थनिउरे 36, अउअंगे 37, अउए 38. नउअंगे 39 नउए 40, पउअंगे 41, पउए 42, चूलिअंगे 43, चूलिआ 44 सीसपहेलिअंगे 45, सीसपहेलिआ 46, पलिओवमे 47, सागरोवमे 48, ओसप्पिणी 19, उस्सप्पिणी 50 पोग्गलपरिअट्टे 51, अतीतद्धा 52, अणागतद्धा१३, सव्वद्धा१४ / सेत्तं पुव्वाणुपुटवी / से किं तं पच्छाणुपुदी? पच्छाणुपुथ्वी सव्वद्धा अणागतद्धाजाव समए, से तं पच्छाणुपुष्वी। से किं तं अणाणुपुथ्वी ? अणाणुपुटवी एआए चेव एगाइआए एगुत्तरिआए अणंत-गच्छगयाए सेढीए अण्णमण्णब्भासो दुरूवूणो, से तं अणाणुपुटवी / सेत्तं उवणिहिआ कालाणुपुटवी। सेत्तं कालाणुपुथ्वी। सूत्र- 115) / 'अहवे' त्यादि, तत्र समयो- वक्ष्यमाणस्वरूप: सर्वसूक्ष्म: कालांऽश: सच सर्वप्रमाणानां प्रभवत्वात् प्रथम निर्दिष्टः (1) / तैरसङ्ख्येयनिष्पन्ना आवलिका (2) / सङ्ख्येया आवलिकाः 'आण' त्ति- आणः; एक उच्छ्वास इत्यर्थ: (3) / ता एव सङ्ख्येया नि:श्वास: अयं च सूत्रेऽनुक्तो ऽपि द्रष्टव्य: स्थाना-न्तरप्रसिद्धत्वादिति (4) / द्वयोरपि काल: 'पाणु' त्ति-एक प्राणुरित्यर्थ : (1) / सप्तभिः प्राणुभिः स्तोकः (1) / सप्तभिः स्तोकैलव: (7) / सप्त-सप्तत्या लवानां मुहूर्त: (8) त्रिंशता मुहूर्तेहोरात्रम् (9) तै. पञ्चदशभिः पक्ष: (10) / ताभ्यां दाभ्यां मास: (11): मासद्वयेन ऋतुः (12) / ऋतुत्रयमानमयनम् (13) / अयनद्वयेन संवत्सर: (14) पञ्चभिस्तैयुर्गम् (15) / विंशत्या युगैर्वषेशतम् (16) / तैर्दशभिर्वर्षसहस्रम् (17) / तेषां शतेन वर्षशतसहस्रम् ; लक्षमित्यर्थः (18) / चतुरशीत्या च लक्ष: पूर्वाङ्ग भवति (19)- 8400000 / तदपि चतुरशीतिलगुणितं पूर्व भवति (20), तच सप्ततिकोटिलक्षाणि षट्पञ्चाशच कोटि-सहस्राणि वर्षाणाम्, उक्तंच 'पुवस्स उ परिमाणं सयरी खलु हुंति कोडिलक्खाउ। छप्पण्णं स सहस्सा बौद्धव्वा वासकोडीणं ||2||" स्थापना७०५६०००0000000 / इदमपि चतुरशीत्या लक्षैर्गुणितं त्रुटिताङ्ग भवति (21)- 59270400000, अग्रेदश 10 शून्यानि अन्यानि स्थापनीयानि। एतदपि चतुरशीत्या लक्षैर्गुणितंत्रुटितं भवति (22)- 4978713600000 अग्रेपञ्चदश 15 शून्यानि अन्यानि स्थापनीयानि / तदपि चतुरशीत्या लक्षैर्गुणितमटटाङ्गम् (23)- 418211942400000 अग्रे विशिति : 20 शून्यानि अन्यानि स्थापनीयानि। एतदपि तेनैव गुणकारेण गुणितमटटम् (24)- 3112980316-1600000 अग्रेपञ्चविंशतिः२५शून्यानि अन्यानि स्थापनीयानि / एवं सर्वत्र: पूर्व: पूर्वो राशिश्चतुरशीतिलक्षस्वरूपेण गुणकारेण गुणित उत्तरोत्तर- राशिरूपतां प्रतिपद्यत इति प्रतिपत्तव्यं, ततश्च-अववाङ्गम् (25)- 29509-03465574400000 अग्रे त्रिंशत् 30 शून्यानि अन्यानि स्थापनीयानि। अववम् (26)-247875891108249600000 अग्रे पञ्चत्रिंशत् 35 शून्यानि अन्यानि स्थापनी-यानि। हूहुकाङ्गम् (27)- 2082157485-3092966400000 अग्रेचत्वारिंशत् 40 शून्यानि अन्यानि स्थापनीयानि / हूहुकम (28)-1749012287659809177600000 अग्रे पञ्चचत्वारिंशत् 45 शून्यानि अन्यानि स्थापनीयानि / उत्पलाङ्गम् (29)-1469- 170321634 3970918400000 अग्रे पञ्चाशत् 50 शून्यानि अन्यानि स्थापनीयानि। उत्पलम् (30) 12341030701727613557145- 600000 अग्रे पञ्चपञ्चाशत् 55 शून्यानि अन्यानि स्थापनीयानि / पद्माङ्गम् (31)1036646178945119538800230-400000 अग्रे षष्टिः 60 शून्यानि अन्यानि स्थापनीयानि। पद्मम् (32)-87078312631390041259219353600000 अग्रे पञ्चषष्टिः६५ शून्यान्यन्यानि स्थापः। नलिनाङ्गम् (33)-73145782110367-63461774425702400000 अग्रेसप्तति: 70 शून्यानि अन्यानि स्थापनीयानि नलिनम् (34)-614424573927088 - 1311250517590016-00000 अठो पञ्चसप्तति७५ शून्यानि अन्यानि स्थापनीयानि / अर्थ- निरापूराङ्गम् (35)- 51611664209875 - 40301450434775-6134400000 अग्रे अशीति: 80 शून्यानि अन्यानि स्थापनीयानि। अर्थनिपूरम् (36)- 433137979362953385321836521- 1515289500000 अग्रे पञ्चाशीति: 85 शून्यानि अन्यानि स्थापनीयानि / अयुताङ्गम् (37) 3641719026 - 648808436703426-77767284326400000 अग्रेनवति: 90 शून्यानि अन्यानि स्थापनीयानि / अयुतम् (38)- 30590439823849990858308784932451883417400000 अग्रे पञ्चनवति: 95 शून्यानि अन्यानि स्थापनीयानि / नयुताङ्गम् (39)- 2569596 - 9452033992329379-37934325958207078400000 अग्रे शत 100 शून्यानि अन्यानि स्थापनीयानि! नयुतम् (40)-21584614339708553556678- 6786483380489394585600000 अग्रे पञ्चाधि १-चतुर्धाङ्के टीकाद्रष्टव्या। 1 अङ्कस्थापना-स्पष्टावबोधार्थ: कोशकारेण दर्शिता /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy