________________ आणुपुव्वी 166 अभिधानराजेन्द्रः भाग 2 आणुपुटवी साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपादिभावं दिदर्श- | असंखेज्जगच्छगयाए सेटीए अन्नमण्णमासो दुरूवूणो / यिषुरधोलोकादीनां च परिभेदज्ञानं शिष्यव्युत्पतिं पश्यन्नाह सेत्तं अणाणुपुटवी। (सूत्र-१०३) अहोलोअखेत्तानुपुदी तिविहा पण्णत्ता, तंजहा पुटवानुपुथ्वी, तिर्यग्लोके क्षेत्रानुपूर्व्या 'जंबुद्दीवे' इत्यादि गाथाव्याख्याद्वाभ्यां पच्छानुपुटवी, अणानुपुटवी / से किं तं पुटवानुपुटवी ? प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिन: पुटवाणुपुथ्वी रयणप्पभा सक्करप्पभा वालुअप्पमा पंकप्पमा पान्तीति द्वीपा:-जन्त्वावासभूतक्षेत्रविशेषा: सह मुद्रया-मर्यादया वर्तन्त धूमम्पमा तमप्पभा तमतमप्पमा। सेत्तं पुव्वानुपुथ्वी। से किं तं इति समुद्राः प्रचुरजलोपलक्षिताः क्षेत्रविशेषा एव. एते च तिर्यग्लोके पच्छानुपुटवी ? पच्छाणुपुटवी तमतमा जाव रयणप्पभा। सेत्तं प्रत्येकमसंख्येया भवन्ति, तत्र समस्तद्वीप-समुद्राभ्यन्तरभूतत्वेनादौ पच्छानुपुथ्वी। से किं तं अणानुपुटवी? अणाणुपुथ्वी एआए चेव तावज्जम्बूवृक्षणोपलक्षितो द्वीपो जम्बूद्वीपस्ततस्तं परिक्षिप्य स्थितो एगाइआए एगुत्तरिआए सत्तगच्छगयाएसेटीए अण्णमण्णमासो लवणरसास्वादनीरपूरित: समुद्रो लवणसमुद्र: एकदेशेन समुदायस्य दुरूवूणो / सेत्तं अणानुपुर्वी +1 गभ्यमानत्वात्, एवं पुरस्तादपि यथासम्भवं द्रष्टव्यं 'धायइकालोय' त्ति ततो लवणसमुद्रं परिक्षिप्य स्थितो धातकीवृक्षखण्डोपलक्षितो द्वीपो 'अहोलोयखेत्ताणुपुव्वी तिविहे' त्यादि। अधौलोकक्षेत्रविषया आनुपूर्वी, धातकीखण्डस्तत्परितोऽपिशुद्धोदकरसास्वाद: कालोदधिसमुद्रःतंच आनुपूर्वी औपनिधिकीति प्रक्रमाल्लभ्यते सा त्रिविधा प्रज्ञप्ता, 'तद्यथे' परिक्षिप्य स्थित: पुष्करैः- पद्मवरैरूपलक्षितो द्वीप: पुष्करवरद्वीप: त्यादि, शेषं पूर्ववद्भावनीयम्। यावद्रत्नप्रभेत्यादि (अनु०)। रत्नप्रभाया: तत्परितोऽपि शुद्धोदकरसास्वाद एवं पुष्करोद: समुद्रः, अनयोश्च व्याख्या 'स्यणप्पभा' शब्दे षष्ठे भागे दर्शयिष्यामि) (शर्कराप्रभाया: द्वयोरप्यकेनैव पदेयात्र संग्रहो द्रष्टव्यः 'पुक्खरे' त्ति-एवमुत्तरत्रापि तत:सर्वा वृत्तान्त: 'सक्करप्यभा' शब्दे सप्तमे भागे वक्ष्यते) 'वरुणो' त्ति-वरुणवरो द्वीपस्ततो वारुणीरसास्वादो वारुणोद: समुद्रः (वालुकाप्रभाविस्तर : 'वालुयप्पभा' शब्दे षष्ठे भागे कथयिष्यते) 'खीर' त्ति-क्षीरवरो द्वीप: क्षीररसास्वादो क्षीरोद: समुद्रः 'घय' त्ति(पङ्कप्रभाया: सर्वं वृत्तम' पंकष्पभा' शब्दे पञ्चमे वक्ष्यते) (धूमप्रभायाः घृतवरो द्वीप: घृतरसास्वादो घृतोद: समुद्रः 'खोय'-त्ति इक्षुवरो द्वीप: व्याख्यानम् 'धूमप्पभा' शब्दे चतुर्थे भागेकरिष्यते) (तम:प्रभाकीदृशीति इक्षुरसास्वाद एवेक्षुरस: समुद्रः, इत ऊर्ध्व सर्वेऽपि समुद्रा तमप्पभा' शब्दे चतुर्थे भागे वक्ष्यते) (तमस्तम: प्रभाया: सर्वां विषयः दीपसदृशनामानो मन्तव्याः, अपरंच- स्वयंभूरमणवर्जा: सर्वेऽपीक्षुरतमतमप्पभा' शब्दे चतुर्थे भागे करिष्यते।) अत्र प्रज्ञापकत्यासन्नेति सास्वादाः, तत्र द्वीपनामान्यमुनि, तद्यथा-नन्दी-समृद्धिस्तस्या ईश्वरो रत्नप्रभाया आदावुपन्यास कृतः, तत: परंव्यवहितव्यवहिततरादित्वात् द्वीपो नन्दीश्वरः, एवम् अरुणवर: अरुणावास कुण्डलवर:, शङ्कवरः, क्रमेण शर्कराप्रभादीनामिति पूर्वाऽऽनुपूर्वीत्वं व्यत्ययेन पश्चानुपूर्वी रुचकवरः, इत्येवं षड्दीपनामानि चूर्णी लिखितानि दृश्यन्ते; सूत्रे तुत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पञ्चसहस्राणि 'नन्दी अरुणवरे कुण्डले रुयगे' इत्येतस्मिन गाथा दले चत्वार्येव चत्वारिंशदधिकानि भङ्गानां भवन्ति तानि चाद्यन्तभङ्गकद्वय- तान्युपलभ्यन्ते अतश्चूर्णि-लिखितानुसारेण रुचकस्त्रयोदशः रहितान्यनानुपूया दृष्टव्यानि इति, शेष भावना पूर्ववदिति। सूत्रलिखितानुसारस्तुस एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति तिरिअलोखेत्तानुपुष्वी तिविहा पण्णत्ता, तं जहा पुष्वाणुपुथ्वी गाथार्थः / इदानीमनन्तरो- क्तद्वीपसमुद्राणामवस्थितिस्वरूपप्रतिपाद१, पच्छाणुपुथ्वी 2, अणाणुपुथ्वी 3 / सेकिं तं पुटवाणुपुथ्वी ? नार्थ शेषाणां तु नामाभिधानार्थमाहपुव्वाणुपुथ्वी "जंबुद्दीवाओ खलु, निरंतरा सेसया असंखइमा। "जंबुद्दीवे लवणे, धायइ कालोअ पुक्खरे वरुणे। भुयगवरकुसवरा वि य, कोंचवराऽऽभरणमाई य" ||२|इति। खीर घय खोअनंदी, अरुणवरे कुंडले रअगे || (अस्या: गाथायाः) व्याख्या-एते-पूर्वोक्ता: सर्वेऽपि जम्बूद्रीपा-दारभ्य आभरणवत्थगंधे, उप्पलतिलए अपुढविनिहिरयणे। निरन्तरा नैरन्तर्येण व्यवस्थिताः,न पुनरमीषामन्तरे अपरो द्वीप: वासहर-दह-नईओ, विजया वक्खार-कप्पिंदाशा कश्चनापि समस्तीति भावः, ये तु शेषका: भुजगवरा-दय इत ऊर्ध्व वक्ष्यन्ते ते प्रत्येकमसंख्याततमा द्रष्टव्याः, तथा हि-'भुयगवरे' कुरुमंदरआवासा, मूडा नक्खत्तचंदसूरा य। त्तिपूर्वोक्ताद्चकवराद्वीपादसंख्येयान् द्वीपसमुद्रान् गत्वा भुजगवरो देवे नागे जक्खे, भूए असंयमुरमणे अ ||3|| नाम द्वीप: समस्ति! 'कुसवर ति- ततोऽप्यसंख्येयाँस्तान्गत्या कुशवरो सेत्तं पूवाणुपुथ्वी। नामद्रीप: समस्ति अपिचेति समुच्चये 'कोंचवर' त्ति-ततोऽप्यससंख्येसे किं तं पच्छाणुपुथ्वी ? पच्छाणुपुटवी संयभूरमणे अ. जाव यांस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीप: समस्ति 'आभरणमाई य' जंबुद्दीवे / सेत्तं पच्छाणुपुटवी / से किं तं अणाणु- त्तिएवमसंख्येयान् द्वीपसमुद्रानुल्लच्याऽऽभरणाऽऽदयश्च आभरणापुटवी ? अणाणुपुटवी एआए चेव एगाइआए एगुत्तरिआए दिनाम-सदृशनामानश्च द्वीपा, वक्तव्या:, समुद्रास्तु तत्सदृशना